समाचारं

लाइव कार्रवाई

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

nanhai.com news on september 8 (reporter wang xiaochang, correspondent sun lei) 7th on 4:30 a.m., यथा सुपर टाइफून "मकर" क्रमेण हैनानतः दूरं गतः, कार्यनियोजनस्य अनुरूपं, हैनान् रेलवे हाइको व्यापकम् अनुरक्षणविभागेन तत्क्षणमेव हाइकोउ क्षेत्रे सम्बद्धकार्यस्य आयोजनं कृतम् कार्यशालायां वयं सर्वाम् रात्रौ वर्षायां हैकोउ-स्थानकस्य व्यापकं निरीक्षणं कृतवन्तः, तथा च केचन पतिताः वृक्षाः कटयित्वा स्वच्छं कृतवन्तः।

विघ्नाः स्पष्टाः । फोटो संवाददाता के सौजन्य से

तस्मिन् दिने १० वादने यथा यथा आन्ध्रप्रदेशस्य चेतावनीस्तरः न्यूनः जातः, प्रभावः च दुर्बलः जातः, तथैव रेखा उद्घाटिता इति सुनिश्चित्य समयस्य विरुद्धं दौडं कर्तुं एषः खण्डः सर्वत्र प्रक्षेपितः

अस्मिन् खण्डे वर्षाकोटं धारयित्वा मचेट्, विद्युत् आरा इत्यादीनि कार्यसाधनं वहन्तः कार्यकर्तारः श्रमिकाः च एकैकं पश्चात् रेलकारं डीजलइञ्जिनं च आरुह्य झानहाई रेखायाः हैनानद्वीपस्य रिंगस्य च उच्चगतिरेलमार्गस्य साधारणरेलमार्गस्य च कम्बलनिरीक्षणं कृतवन्तः मार्गरोधाः स्पष्टाः।

विघ्नाः स्पष्टाः । फोटो संवाददाता के सौजन्य से

गोलद्वीपस्य उच्चगतिरेलमार्गस्य पूर्वभागे वानिङ्गतः सान्यापर्यन्तं ५७८१७ रेलयानानां निरीक्षणकाले चालकः सर्वदा न्यूनवेगेन चालयति स्म यथा रेलयाने स्थिताः कर्मचारिणः एकवारं उपकरणानां सुविधानां च अवलोकनं कर्तुं शक्नुवन्ति स्म बाधाः उपकरणानां च खतराणि प्राप्तानि, चालकः तत्क्षणमेव स्थगितवान्, व्यावसायिकाः च तत्क्षणमेव तस्य निवारणार्थं कारात् अवतरन्ति स्म।

"मास्टर, कारं स्थगयतु।" इन्सुलेटरः भग्नः इति ज्ञात्वा तत्क्षणमेव प्रतिस्थापितः । सम्प्रति अस्मिन् खण्डे २००० तः अधिका जनशक्तिः निवेशिता अस्ति, यत्र ९ रेलकाराः, ७ डीजलइञ्जिनाः, १ रेलक्रेन्, ३ क्रेन् च कार्यं कुर्वन्ति ।

विघ्नाः स्पष्टाः । फोटो संवाददाता के सौजन्य से

आँकडानुसारं रेलमार्गस्य अभियांत्रिकी, विद्युत्, विद्युत् आपूर्तिविशेषतानां अधिकारक्षेत्रे स्थितानां उपकरणानां सुविधानां च भिन्न-भिन्न-प्रमाणेन क्षतिः, प्रभावः च अभवत् तथा च पुरातननगरस्थानकस्य वितानं प्रचण्डवायुना उड्डीयमानं भवति स्म, पलटनेन, पतनेन च रेखाः भोजनालयस्य उपकरणानां क्षतिं कृतवन्तः, हैआन् दक्षिणइञ्जिनसेवायाः उपरि प्रकाशाः रेखासु पतिताः, अनेकेषां सेतुनां क्षेपणविरोधीजालाः च गम्भीररूपेण क्षतिग्रस्ताः अभवन् , इत्यादिषु सर्वेषु उपकरणानां सुविधानां च मरम्मतकार्यं रेखानां उद्घाटनं च महतीः कष्टानि आव्हानानि च आनयन्ति स्म ।

७ दिनाङ्के ११:०० वादने हैनन् दक्षिणइञ्जिनसेवायां यः उपरि प्रकाशः पतितः सः कटितः स्वच्छः च इति अवगम्यते। तस्मिन् एव दिने १२:२० वादने हैकोउ-स्थानकस्य जी०१-विद्युत्-आपूर्ति-रेखायाः नूतनाः स्तम्भाः संयोजिताः, लंगरिताः च अभवन् । अन्ततः पुरातननगरस्थानकस्य सम्पर्कजालस्य एल्युमिनियमगुसेट् प्लेट् कटयित्वा स्वच्छं कर्तुं ९ घण्टाभ्यः अधिकं समयः अभवत् , तथा सम्पर्करेखायाः कठिनमोचनं १० एट् यावत् सम्यक् कृतवान् । यथाशीघ्रं रेखायाः सुरक्षितं उद्घाटनं सुनिश्चित्य अस्मिन् खण्डे कार्यकर्तारः श्रमिकाः च शुष्कभोजनं निरन्तरं वहन्ति स्म, तथा च विविधाः प्रणाल्याः व्यावसायिकसाधनाः सुविधाश्च क्रमेण मरम्मतं क्रियन्ते

विद्युत् सुविधानां मरम्मतं कुर्वन्तु। फोटो संवाददाता के सौजन्य से

प्रेससमयानुसारं द्वीपस्य परितः उच्चगतिरेलमार्गस्य पूर्वभागस्य अतिरिक्तं यः क्रमेण ८ दिनाङ्के ११:०० वादने पुनः कार्यं आरभेत, हैनान् इत्यस्य अन्तर्गतं झानहाई रेखायाः अन्येषां रेलमार्गानां च अन्वेषणं, समस्यानिवारणं, मरम्मतकार्यं च न्यायक्षेत्रम् अद्यापि निरन्तरं प्रगच्छति। रेलविभागः यात्रिकान् स्मारयति यत् तेषां यात्रायां विलम्बः न भवेत् इति रेलवे १२३०६ जालपुटे, स्टेशनघोषणासु च ध्यानं दातव्यम्।

८ दिनाङ्के ११:०० वादनात् आरभ्य हैनन् द्वीपरिंग् उच्चगतिरेलमार्गस्य पूर्वभागः क्रमेण पुनः कार्यं आरभेत ।

nanhai net news on september 8 (रिपोर्टर वाङ्ग क्षियाओचाङ्ग, संवाददाता फू झुआन) संवाददाता हैनान् रेलवे हैकोउ डिपोतः ज्ञातवान् यत् हैनान् द्वीप-रिंग उच्चगतिरेलमार्गस्य पूर्वभागः क्रमेण ८ सितम्बर, २०१८ दिनाङ्के ११:०० वादनात् आरभ्य पुनः परिचालनं आरभेत। तथा हैनान् द्वीप-रिंग उच्चगतिरेलवे पश्चिमखण्डः क्रमेण ८ सितम्बर् दिनाङ्के ११:०० वादनात् पुनः कार्यं आरभेत खण्डः, हैकोउ नगरस्य रेलयानानि, द्वीपे अन्तः बहिः च यात्रिकरेलयानानि निरन्तरं स्थगितानि सन्ति।

रेलविभागात् उष्णं स्मरणम् : हैनान् द्वीपं परिभ्रमन्तः उच्चगतिरेलमार्गस्य, हैकोउनगरस्य रेलयानानां, द्वीपे अन्तः बहिः च यात्रिकयानानां परिचालनयोजना गतिशीलरूपेण समायोजिताः सन्ति येषां यात्रिकाणां यात्रा अस्ति योजनाः निकटभविष्यत्काले यथाशीघ्रं रेलयानस्य प्रस्थानस्य विषये ज्ञातुं उचितयात्राव्यवस्थां कर्तुं यात्रायाः पूर्वं रेलमार्गस्य 12306 वेबसाइट् तथा स्टेशनघोषणासु ध्यानं दातव्यम्।

प्रतिवेदन/प्रतिक्रिया