समाचारं

६ प्रतिद्वन्द्विनः आश्रयं प्राप्तवन्तः! वेनेजुएलादेशे वेनेजुएलादेशे अर्जेन्टिनादेशस्य दूतावासस्य प्रतिनिधित्वस्य ब्राजीलस्य अधिकारः निरस्तः ब्राजीलसर्वकारः: आहतः!

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पादक: बि लुमिंग

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं ८ सितम्बर् दिनाङ्के वेनेजुएलादेशस्य विदेशमन्त्रालयेन ७ दिनाङ्के एकं विज्ञप्तिपत्रं प्रकाशितम् यत्,वेनेजुएला-सर्वकारः ब्राजील्-देशस्य वेनेजुएला-देशे अर्जेन्टिना-देशस्य दूतावासस्य प्रतिनिधित्वस्य अधिकारं निरस्तं करोति ।

विज्ञप्तौ उक्तं यत् वेनेजुएलादेशः यस्मात् कारणात् एषः निर्णयः कर्तव्यः तस्य कारणं यतः...यतो हि वेनेजुएला-राष्ट्रपति-मादुरो-उपराष्ट्रपति-रोड्रिग्जयोः विरुद्धं शरणार्थिनः वेनेजुएला-विपक्षस्य सदस्याः एतस्य दूतावासस्य उपयोगं कुर्वन्ति इति प्रमाणानि सन्ति

मार्चमासस्य अन्त्यतः १९६८ तमे वर्षे ।वेनेजुएलादेशस्य षट् विपक्षस्य सदस्याः वेनेजुएलादेशे अर्जेन्टिनादेशस्य दूतावासे शरणं प्राप्तवन्तः । वेनेजुएलादेशस्य अभियोजकाः एतेषां विपक्षस्य सदस्यानां विरुद्धं देशद्रोहस्य, विद्रोहस्य, अन्येषां अपराधानां आरोपं कृतवन्तः ।

चित्रस्य स्रोतः : विडियो स्क्रीनशॉट्

सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये ७ सितम्बर् दिनाङ्के वेनेजुएलादेशेन वेनेजुएलादेशे अर्जेन्टिनासर्वकारस्य पक्षतः कूटनीतिकशक्तिप्रयोगस्य ब्राजीलसर्वकारस्य निर्णयस्य रद्दीकरणस्य घोषणायाः अनन्तरं ब्राजीलदेशस्य विदेशमन्त्रालयेन आधिकारिकवक्तव्ये उक्तं यत्,वेनेजुएला-सर्वकारेण अस्य निर्णयस्य सूचनां दत्त्वा ब्राजील-सर्वकारः स्तब्धः अभवत् ।

वक्तव्ये उक्तं यत् कूटनीतिकसम्बन्धविषये वियना-सन्धिनानुसारं ब्राजील्-देशः अर्जेन्टिना-देशस्य हितस्य निरीक्षणं रक्षणं च करिष्यति, यावत् अर्जेन्टिना-सर्वकारः उपर्युक्तकार्यं कर्तुं वेनेजुएला-सर्वकारेण स्वीकार्यं अन्यं देशं न निर्दिशति |. वक्तव्ये एतदपि उक्तं यत् वर्तमानसन्दर्भे ब्राजीलसर्वकारः एतत् बोधयति यत्, कूटनीतिकसम्बन्धविषये वियनासम्मेलनस्य प्रावधानानाम् अनुसारं वेनेजुएलादेशे अर्जेन्टिनादेशस्य कूटनीतिकमिशनस्य सुविधाः अभङ्गाः सन्ति मिशन इत्यत्र सम्प्रति ६ जनाः वेनेजुएलादेशस्य शरणार्थिनः सन्ति ।

७ सितम्बर् दिनाङ्के स्थानीयसमये अर्जेन्टिनादेशस्य विदेशमन्त्रालयेन स्वस्य आधिकारिकजालस्थले एकं विज्ञप्तिपत्रं जारीकृत्य वेनेजुएलासर्वकारेण "वेनेजुएलादेशे अर्जेन्टिनादेशस्य दूतावासं परितः एकपक्षीयनिर्णयः" कृतः इति आरोपः कृतः

विज्ञप्तौ अर्जेन्टिनादेशेन अर्जेन्टिनादेशस्य दूतावासस्य परितः वेनेजुएलादेशस्य गुप्तचरसेवाभिः सुरक्षाबलैः च वर्तमाननिरीक्षणं घेरणं च कृत्वा असन्तुष्टिः प्रकटिता, तथा च वेनेजुएलासर्वकारेण अर्जेन्टिनादेशस्य दूतावासस्य प्रतिनिधित्वस्य ब्राजीलस्य अधिकारस्य एकपक्षीयस्य रद्दीकरणस्य विरोधः कृतः अर्जेन्टिनादेशस्य विदेशमन्त्रालयेन अपि ब्राजीलसर्वकाराय कृतज्ञतां प्रकटितवती यत् सः वेनेजुएलादेशे अर्जेन्टिनादेशस्य अधिकारानां हितानाञ्च प्रतिनिधित्वं कृतवान्। विज्ञप्तौ उक्तं यत् अर्जेन्टिना "एतत् एकपक्षीयं उपायं अङ्गीकुर्वति" तथा च वेनेजुएला-सर्वकारेण कूटनीतिकसम्बन्धविषये वियना-सम्मेलनस्य पालनम् अपेक्षितम्, यस्मिन् कूटनीतिकमिशनानाम् परिसरः अभङ्गः इति नियमः अस्ति

सीसीटीवी-वार्तानुसारं स्थानीयसमये ६ सितम्बर्-दिनाङ्के ज्ञातं यत् वेनेजुएलादेशेन वेनेजुएलादेशे अर्जेन्टिनादेशस्य दूतावासस्य अभिरक्षणं निरस्तं कृत्वा वेनेजुएलादेशे अर्जेन्टिनादेशस्य दूतावासस्य परितः सुरक्षाबलं प्रेषितम्

३१ जुलै दिनाङ्के स्थानीयसमये ब्राजीलसर्वकारेण वेनेजुएलादेशे अर्जेन्टिनादेशस्य दूतावासस्य बन्दीकरणे वेनेजुएलादेशे अर्जेन्टिनादेशस्य हितस्य प्रतिनिधित्वं कर्तुं अर्जेन्टिनासर्वकारस्य अनुरोधः स्वीकृतः वेनेजुएलादेशे अस्थायीरूपेण अर्जेन्टिनादेशस्य प्रतिनिधित्वं कर्तुं ब्राजीलस्य निर्णयः द्वयोः देशयोः विदेशमन्त्रिणां अर्जेन्टिनादेशे ब्राजीलदेशस्य राजदूतस्य च चर्चायाः अनन्तरं कृतः इति अवगम्यते

वेनेजुएला-सर्वकारस्य पूर्वनिर्णयस्य अनुसारं स्थानीयसमये अगस्तमासस्य प्रथमदिनाङ्कात् मध्याह्नात् आरभ्य वेनेजुएलादेशे अर्जेन्टिनादेशस्य दूतावासः बन्दः भविष्यति, सर्वे अर्जेन्टिनादेशस्य राजनयिकाः देशं त्यक्त्वा गमिष्यन्ति। वेनेजुएलादेशः अस्मिन् क्षेत्रे केचन अन्तर्राष्ट्रीयविमानयानानि स्थगयति इति कारणतः अर्जेन्टिनादेशस्य राजनयिकाः यूरोपीयविमानयानद्वारा अर्जेन्टिनादेशं प्रति आगमिष्यन्ति।

सीसीटीवी-समाचारस्य अनुसारं स्थानीयसमये २ सितम्बर्-दिनाङ्के वेनेजुएला-देशस्य न्यायपालिका विपक्षस्य गठबन्धनस्य "लोकतान्त्रिक-एकता-गठबन्धनस्य" उम्मीदवारस्य एडमुण्डो-गोन्जालेज्-इत्यस्य गिरफ्तारी-वारण्टं जारीकृतवती, यः पूर्वं राष्ट्रपतिनिर्वाचने भागं गृहीतवान्

गोन्जालेज् इत्यस्य विरुद्धं कार्यालयहदनं, सार्वजनिकदस्तावेजानां जालीकरणं, अराजकतायाः प्रेरणा, षड्यंत्रं च इति आरोपः आसीत् । वेनेजुएलादेशस्य अभियोजकसंस्थायाः गिरफ्तारीपत्रस्य आवेदनस्य एकघण्टायाः अपि न्यूनकालानन्तरं आतङ्कवादसम्बद्धेषु अपराधेषु विशेषज्ञतायाः न्यायालयेन गिरफ्तारीपत्रं जारीकृतम्

वेनेजुएलादेशे जुलैमासस्य २८ दिनाङ्के राष्ट्रपतिनिर्वाचनं कृतम्, ततः परदिने प्रातःकाले वेनेजुएलादेशस्य राष्ट्रियनिर्वाचनआयोगेन वर्तमानराष्ट्रपतिः मदुरो पुनः निर्वाचितः इति घोषितम् विपक्षः निर्वाचनपरिणामान् आव्हानं दत्तवान्, तस्य समर्थकाः विरोधरूपेण वीथिं गतवन्तः । अभियोजककार्यालयेन निर्वाचनविवादस्य अन्वेषणं आरब्धम्, गोन्जालेज् इत्यस्य त्रिवारं आह्वानं च कृतम्, परन्तु गोन्जालेज् इत्यनेन तस्य अवहेलना कृता ।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं वेनेजुएलादेशस्य सर्वोच्चन्यायालयेन अगस्तमासस्य २२ दिनाङ्के उक्तं यत् वेनेजुएलादेशस्य राष्ट्रियनिर्वाचनआयोगात् प्राप्तसामग्रीणां समीक्षां कृत्वा वर्तमानराष्ट्रपतिः मदुरो २८ जुलै दिनाङ्के आयोजिते राष्ट्रपतिनिर्वाचने विजयी अभवत् इति पुष्टिः कृता।

वेनेजुएलादेशस्य सर्वोच्चन्यायालयस्य अध्यक्षः रोड्रीग्जः राष्ट्रियदूरदर्शने अवदत् यत् विशेषज्ञसमीक्षायाः अनन्तरं अन्ततः सिद्धं जातं यत् निर्वाचनसामग्री अनापत्तिः अस्ति तथा च मदुरो निर्वाचनं जित्वा वेनेजुएलादेशस्य राष्ट्रपतित्वेन पुनः निर्वाचितः। पश्चात् वेनेजुएलादेशस्य विदेशमन्त्री हिल् इत्यनेन उक्तं यत् सर्वोच्चन्यायालयस्य निर्वाचनन्यायालयस्य निर्णयेन निर्वाचनपरिणामविषये आन्तरिकविदेशीयसंशयाः “अन्तिमरूपेण” कृताः, अन्ये देशाः वेनेजुएलादेशस्य आन्तरिककार्येषु हस्तक्षेपं न करिष्यन्ति इति आशां च कृतवान्

वेनेजुएलादेशे जुलैमासस्य २८ दिनाङ्के राष्ट्रपतिनिर्वाचनं जातम्, परेण दिने प्रातःकाले वेनेजुएलादेशस्य राष्ट्रियनिर्वाचनआयोगेन मदुरो इत्यस्य विजयस्य घोषणा कृता । विपक्षः निर्वाचनपरिणामान् आव्हानं दत्तवान्, तस्य समर्थकाः विरोधरूपेण वीथिं गतवन्तः । अर्जन्टीना, पनामा, उरुग्वे च समाविष्टानां नव लैटिन-अमेरिका-देशानां विदेशमन्त्रिभिः संयुक्तं विज्ञप्तिपत्रं जारीकृतं यत् सर्वेषां उम्मीदवारानाम् प्रतिनिधिभ्यः मतगणनायाः समीक्षां कर्तुं अनुमतिः दत्ता, येन निर्वाचनपरिणामाः जनानां इच्छायाः सम्मानं कुर्वन्ति इति सुनिश्चितं भवति।

३१ जुलै दिनाङ्के मदुरो इत्यनेन वेनेजुएला-देशस्य सर्वोच्चन्यायालयस्य निर्वाचनसङ्घस्य समीपे "सुरक्षात्मकमुकदमा" दाखिलः, यत्र प्रासंगिकतथ्यानि स्पष्टीकर्तुं राष्ट्रपतिनिर्वाचनपरिणामानां सत्यापनार्थं अनुरोधः कृतः अगस्तमासस्य प्रथमे दिने वेनेजुएलादेशस्य सर्वोच्चन्यायालयेन निर्वाचनस्य न्यायिकजागृतेः आरम्भस्य घोषणा कृता अन्वेषणकाले निर्वाचने भागं गृहीतवन्तः १० अभ्यर्थिनः आहूताः ।

दैनिक आर्थिकवार्ताः सीसीटीवी समाचारैः सह एकीकृताः, सिन्हुआ न्यूज एजेन्सी

दैनिक आर्थिकवार्ता