समाचारं

मिंगचा|कनाडादेशेन भारतीयानां सार्वजनिकरूपेण शौचस्य प्रतिबन्धः करणीयः?

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

त्वरित अवलोकन

- "कनाडादेशस्य वासागा-समुद्रतटे समुद्रतटे शौचम् अकुर्वतां भारतीयानां विरुद्धं चेतावनीचित्रम् अस्ति" इति ऑनलाइन-अफवाः भ्रामकः अस्ति । चित्रे उत्तरप्रक्रियाकरणस्य लक्षणं दृश्यते । अस्मिन् वर्षे जुलैमासे सामाजिकमञ्चेषु प्रसारितस्य एकस्य भिडियोतः एषा घटना उत्पन्ना यस्मिन् "पर्यटकैः वासागा समुद्रतटे तंबूस्थापनं कृत्वा शौचालयस्य उपयोगाय तंबूषु छिद्राणि खनितवन्तः" इति आरोपः कृतः परन्तु वासागा बीचस्य मेयरः ब्रायन स्मिथः पश्चात् स्पष्टीकर्तुं बहिः आगतः यत् "वासागा बीच प्रान्तीय उद्यानस्य समुद्रतटेषु कोऽपि अनुचितः अस्वच्छः वा व्यवहारः अभवत् इति पुष्टयितुं अस्माभिः किमपि प्रमाणं न प्राप्तम्" इति।

- टाउन आफ् वासागा बीच अध्यादेशः २०१९-१५ मध्ये उक्तं यत् प्राधिकरणं विना नगरस्य सीमायाः अन्तः निषिद्धं उपद्रव-आचरणं बहिः मूत्रं, वमनं वा थूकं वा अन्तर्भवति। परन्तु एतत् कदमः कस्यापि जातीयसमूहस्य लक्ष्यं न कृतवान् । सम्प्रति कनाडादेशे विशिष्टजातीयसमूहानां सार्वजनिकस्थानेषु मुक्तशौचस्य लक्ष्यं कृत्वा कानूनम् अस्ति इति प्रमाणं नास्ति ।

घटना पृष्ठभूमि

अधुना एव सामाजिकमञ्चेषु कनाडादेशस्य एकस्य लघुनगरस्य समुद्रतटे चेतावनीचित्रम् अस्ति इति सूचनाः प्राप्ताः, यत्र भारतीयपर्यटकाः कानूनानुसारं शौचालयस्य अनन्तरं स्वस्य मलमूत्रं दफनयितुं प्रवृत्ताः सन्ति इति भारतीयानां विरुद्धम् । " चर्चा ।

अस्मिन् वर्षे मार्चमासे सामाजिकमञ्चेषु अपि दावाः व्यापकरूपेण प्रसारिताः यत् कनाडादेशस्य बृहत्भारतीयजनसंख्यायुक्तेषु नगरेषु नगरपालिकाप्रधिकारिणः उद्यानेषु समुद्रतटेषु च हिन्दीभाषायां पोस्टराणि स्थापयन्ति यत् भारतीयान् मुक्तरूपेण शौचं न कुर्वन्तु इति। तत्सहितं चित्रे एकं विज्ञापनफलकं दृश्यते यत्र सार्वजनिकरूपेण मूत्रं कुर्वन्तः पुरुषाः दृश्यन्ते ।

स्पष्टतया पश्यन्तु

एतत् कथनं कुतः आगच्छति ?

नेट् लेजेण्ड् इत्यनेन x प्लेटफॉर्म उपयोक्तुः @sandraschulze इत्यस्य ट्वीट् इत्यस्य स्क्रीनशॉट् उद्धृतम्। अस्मिन् वर्षे जुलैमासे एतत् ट्वीट् प्रादुर्भूतम् इति अन्वेषणेन ज्ञातम्। @sandraschulze इत्यनेन जुलै २९ दिनाङ्के पोस्ट् कृतम् यत् “पश्यतु मम भगिन्या इदानीं एव मां प्रेषितं चित्रं वासागानगरस्य अस्मिन् प्रिये लघुसमुद्रतटे ‘शौचः नास्ति’ इति चिह्नमपि नास्ति अपितु ‘in pick up your poop when you poop समुद्रतटे' ” इति ।

"कनाडादेशस्य ओण्टारियो-देशस्य वासागा-नगरे वासागा-समुद्रतटे केचन जनाः सार्वजनिकरूपेण मूत्रं कृत्वा शौचम् अकुर्वन्" इति भिडियो-कृते अस्मिन् समुद्रतटे हलचलं जनयति इति दावान् कृत्वा एकः यूट्यूबरः आगन्तुं दर्शयति इति पाठस्य स्क्रीनशॉट् अपि आसीत्

कीवर्ड-अन्वेषणेन ज्ञातं यत् अस्मिन् वर्षे जुलै-मासे tiktok-उपयोक्ता justmenattyy इत्यनेन "पर्यटकानाम् उपरि वासागा-समुद्रतटे तंबूस्थापनं कृत्वा शौचालयस्य उपयोगाय तंबूषु छिद्रं खनितुं" आरोपः कृतः, परन्तु विडियोरूपेण किमपि प्रमाणं न दत्तम् अथवा... चित्राणि । अस्य भिडियोस्य प्रकाशनानन्तरं व्यापकं ध्यानं आकर्षितवान्, अनेके नेटिजनाः कनाडादेशे भारतीयप्रवासिनः प्रति अङ्गुलीं दर्शितवन्तः ।

तथापि, वासागा बीचस्य मेयरः ब्रायन स्मिथः पश्चात् स्पष्टीकरोति स्म यत् "नगरेण किमपि प्रमाणं न प्राप्तम् - भवेत् निवासिनः, आगन्तुकानां वा ओण्टारियो-सर्वकारेण वा पुष्टयितुं यत् वासागा बीच प्रान्तीयः "यदि उद्यानस्य उपरि अनुचितस्य, अस्वच्छतापूर्णस्य व्यवहारस्य किमपि प्रमाणं भवति समुद्रतटाः, अहं प्रतिज्ञामि यत् वयं शीघ्रमेव कार्यं करिष्यामः।"

वासागा बीच-नगरस्य आधिकारिक-सामाजिक-माध्यम-खाते अपि घोषणायाः सम्बद्धं एकं पोस्ट् स्थापितं । कनाडादेशस्य मीडिया ग्लोबल न्यूज् इत्यनेन सह साक्षात्कारे वासागा बीच-नगरस्य प्रवक्ता "२०२० तः समुद्रतटे मुक्तशौचस्य विषयः अस्ति वा" इति प्रश्नस्य उत्तरे "उत्तरं न" इति अवदत्

तथापि केचन नेटिजनाः स्मिथस्य वक्तव्ये प्रश्नं कृतवन्तः । तस्य प्रतिक्रियारूपेण वासागा बीच नगरसर्वकारेण स्वस्य आधिकारिकसामाजिकमञ्चलेखे उक्तं यत् तेषां प्रान्तीयसर्वकारेण प्रान्तीयनियमनिर्माणे सहायतां कर्तुं आग्रहः कर्तुं प्रस्तावः दाखिलः, नगरस्वामित्वयुक्तेषु समुद्रतटस्थभूमिषु अस्थायीसंरचनानां निर्माणं निषिद्धं विनियमानाम् उल्लेखः, तथा च समुद्रतटे अस्थायीसंरचनानां निर्माणं निषिद्धम्।

किं कनाडादेशे भारतीयैः सार्वजनिकस्थानेषु मुक्तशौचस्य प्रतिबन्धं कर्तुं कानूनम् अस्ति?

ऑनलाइन-आख्यायिकाद्वारा प्रदत्तस्य चित्रस्य अधः "कायदानेन १२३४" इत्यादयः शब्दाः सन्ति, यस्य अर्थः "अधिनियम-संख्या १२३४-अनुसारम्" इति । परन्तु वासागा समुद्रतटनगरसर्वकारस्य जालपुटे प्रकाशितानां अध्यादेशदस्तावेजानां सन्दर्भेण द्रष्टुं शक्यते यत् नगरस्य अध्यादेशसङ्ख्या "वर्ष + संख्या" इत्यनेन निर्मितः अस्ति, अध्यादेशसङ्ख्या १२३४ लिखितुं कोऽपि उपायः नास्ति

अस्य चित्रस्य ela मूल्याङ्कनस्य अनन्तरं चित्रे विज्ञापनफलकस्य रूपरेखाधारः पाठस्य धारात् अधिकं उज्ज्वलः भवति, चिह्ने आकृतेः धारायाम् च लेपनचिह्नानि सन्ति इति ज्ञातम् एतेन ज्ञायते यत् बिम्बस्य पाठः, बिम्बभागः च उत्तरसंसाधितः इति सम्भाव्यते ।

सत्यापनानन्तरं वासागाबीचनगरसर्वकारेण भारतीयान् शौचार्थं लक्ष्यं कृत्वा किमपि अध्यादेशं न निर्गतम्। नगरस्य अध्यादेशः २०१९-१५ मध्ये उपद्रवस्य आचरणस्य सूची अस्ति यत् नगरसीमायाः अन्तः प्राधिकरणं विना निषिद्धं भवति, यत्र बहिः मूत्रं, वमनं वा थूकं वा भवति परन्तु एतत् कदमः कस्यापि जातीयसमूहस्य लक्ष्यं न कृतवान् ।

कनाडादेशस्य ग्लोबल न्यूज इत्यस्य साक्षात्कारे वासागा बीच टाउनसर्वकारस्य प्रवक्ता अवदत् यत्, "यदि प्रासंगिकक्रियाकलापानाम् प्रमाणं (समुद्रतटे शौचस्य उल्लेखं कृत्वा, सम्पादकस्य टिप्पणी) प्राप्यते तर्हि उत्तरदायी व्यक्तिः कानूनप्रवर्तनकार्याणां अधीनः भवितुम् अर्हति, यत्र अपि अस्ति दण्डः।"

सम्प्रति कनाडादेशे विशिष्टजातीयसमूहानां सार्वजनिकस्थानेषु मुक्तशौचस्य लक्ष्यं कृत्वा कानूनम् अस्ति इति प्रमाणं नास्ति । पूर्वं मार्चमासे प्रसारितस्य विज्ञापनफलकस्य चित्रस्य अपि छेदनस्य पुष्टिः कृता अस्ति। विपरीत अन्वेषणेन ज्ञातं यत् शटरस्टोक् इति प्रसिद्धे छायाचित्रपुस्तकालयस्य जालपुटे अस्य चित्रस्य सदृशं छायाचित्रम् अस्ति । परन्तु मूलचित्रे विद्यमानस्य पुरुषस्य मुखं ऑनलाइन प्रकाशिते चित्रे परिवर्तितं, मूलचित्रे दर्शितस्य "gyae ennfatawo" इति नारास्य स्थाने हिन्दीभाषायां "stop open defecation" इति नारा स्थापितं

शटरस्टॉक् इत्यत्र मूलचित्रं २०१८ तमस्य वर्षस्य मे-मासस्य १ दिनाङ्के गृहीतम् इति दर्शयति । तस्मिन् छायाचित्रे "अक्करा-नगरस्य वीथिषु 'समुद्रतटाः शौचालयाः न सन्ति' इति विज्ञापनफलकं" इति शीर्षकं लिखितम् आसीत् । घानादेशस्य मीडिया-संस्थायाः बिजनेसघाना-संस्थायाः अनुसारं कनाडा-संयुक्तराष्ट्रसङ्घयोः वित्तपोषितजनस्वास्थ्यपरियोजनानां कृते एते विज्ञापनफलकाः आगताः । २०१२ तमे वर्षात् कनाडादेशः आफ्रिकादेशेषु मुक्तशौचस्य उन्मूलनार्थं यूनिसेफ्-संस्थायाः सह कार्यं कुर्वन् अस्ति । अतः विज्ञापनफलकस्य अधः कनाडा-सर्वकारस्य लोगो, घाना-सर्वकारस्य, यूनिसेफ्-सर्वकारस्य च लोगो दृश्यते ।

सारांशतः "कनाडादेशस्य वासागा समुद्रतटे समुद्रतटे शौचम् अकुर्वन् भारतीयानां विरुद्धं चेतावनीचित्रम् अस्ति" इति ऑनलाइन-रिपोर्ट् भ्रामकम् अस्ति । चित्रे उत्तरप्रक्रियाकरणस्य लक्षणं दृश्यते । अस्मिन् वर्षे जुलैमासे सामाजिकमञ्चेषु प्रसारितस्य एकस्य भिडियोतः एषा घटना उत्पन्ना यस्मिन् "पर्यटकैः वासागा समुद्रतटे तंबूस्थापनं कृत्वा शौचालयस्य उपयोगाय तंबूषु छिद्राणि खनितवन्तः" इति आरोपः कृतः परन्तु वासागा बीचस्य मेयरः ब्रायन स्मिथः पश्चात् स्पष्टीकर्तुं बहिः आगतः यत् "वासागा बीच प्रान्तीय उद्यानस्य समुद्रतटेषु कोऽपि अनुचितः अस्वच्छः वा व्यवहारः अभवत् इति पुष्टयितुं अस्माभिः किमपि प्रमाणं न प्राप्तम्" इति।

टाउन आफ् वासागा बीच अध्यादेशः २०१९-१५ मध्ये प्राधिकरणं विना नगरस्य सीमायां निषिद्धं उपद्रव-आचरणं निर्धारितम् अस्ति, यत्र बहिः मूत्रं, वमनं वा थूकं वा भवति परन्तु एतत् कदमः कस्यापि जातीयसमूहस्य लक्ष्यं न कृतवान् । सम्प्रति कनाडादेशे विशिष्टजातीयसमूहानां सार्वजनिकस्थानेषु मुक्तशौचस्य लक्ष्यं कृत्वा कानूनम् अस्ति इति प्रमाणं नास्ति ।