समाचारं

इटली-प्रधानमन्त्री : रूस-युक्रेन-सङ्घर्षस्य समाधानार्थं चीन-भारतयोः भूमिका भवितुम् अर्हति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] इटलीदेशस्य एनएसए-समाचारसंस्थायाः ७ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं इटलीदेशस्य प्रधानमन्त्री मेलोनी इत्यनेन तस्मिन् एव दिने युक्रेनदेशस्य राष्ट्रपतिना जेलेन्स्की इत्यनेन सह वार्ता कृता, यत्र रूस-युक्रेन-सङ्घर्षः, युक्रेन-देशस्य युद्धोत्तरं च विषयेषु चर्चा कृता reconstruction, and promised वयं युक्रेनदेशाय "अविचलं" समर्थनं निरन्तरं प्रदास्यामः। मेलोनी इत्यस्य मतं यत् रूस-युक्रेन-सङ्घर्षस्य समाधानार्थं चीन-भारतयोः भूमिका भवितुम् अर्हति ।

मेलोनी इत्यनेन पाश्चात्त्यदेशानां युक्रेनदेशाय सैन्यसहायताप्रदानस्य अपि रक्षणं कृत्वा उक्तं यत् एतेन युक्रेनदेशे युद्धक्षेत्रे "अ गतिरोधः" सृज्यते, "शान्तिवार्तालापस्य प्रवर्धनं च साहाय्यं कृतम्" इति

समाचारानुसारं इटलीदेशस्य सेर्नोबियोनगरे ७ दिनाङ्के आयोजिते मञ्चे मेलोनी इत्यनेन ज़ेलेन्स्की इत्यनेन सह द्विपक्षीयसमागमः कृतः । इटली-प्रधानमन्त्रीकार्यालयेन एकस्मिन् वक्तव्ये उक्तं यत् मेलोनी इत्यनेन सत्रे पुनः उक्तं यत् इटली-देशस्य जी-७-परिवर्तन-राष्ट्रपतित्वस्य शीर्ष-कार्यक्रमः "युक्रेन-देशस्य समर्थनम्" अस्ति, इटली-देशः च रूस-विरुद्धं युक्रेन-देशस्य समर्थनं निरन्तरं करिष्यति इति प्रतिज्ञां कृतवान्

पक्षद्वयेन युक्रेनदेशस्य पुनर्निर्माणस्य विषये अपि चर्चा कृता, अग्रिमः युक्रेनपुनर्निर्माणसम्मेलनं २०२५ तमे वर्षे इटलीदेशे भविष्यति इति अपेक्षा अस्ति ।

रायटर्-पत्रिकायाः ​​अनुसारं मेलोनी अपि तस्मिन् दिने मञ्चे भाषणं दत्तवान् यत् इटलीदेशः युक्रेनदेशस्य समर्थनं कदापि न त्यक्ष्यति इति । सा अवदत् यत् एषः निर्णयः युक्रेनस्य प्रादेशिक-अखण्डतायाः रक्षणार्थं कृतः अस्ति, "न केवलं नैतिकदृष्ट्या सम्यक् अपितु राष्ट्रहिताय अपि" अस्ति ।

मेलोनी इत्यनेन दावितं यत् पाश्चात्यदेशैः प्रदत्ता सैन्यसाहाय्येन युक्रेनदेशे शान्तिवार्तालापस्य सुविधां जनयति इति "स्थिरता" निर्मातुं साहाय्यं कृतम् "आक्रमणे भवतः शान्तिवार्तालापस्य आवश्यकता नास्ति, वार्तामेजस्य आवश्यकता नास्ति। यदि किमपि तर्हि तत् भवति यदि वयं शान्तिपूर्णवार्तालापस्य आवश्यकतां न अवगच्छामः तर्हि गतिरोधः भविष्यति, गतिरोधस्य योगदानं वयं एव कृतवन्तः” इति ।

मेलोनी इत्यस्य मतं यत् रूस-युक्रेन-सङ्घर्षस्य समाधानार्थं चीन-भारतयोः भूमिका भवितुम् अर्हति इति । सा स्वभाषणे अवदत् यत् "यदि भवान् अन्तर्राष्ट्रीयन्यायस्य नियमं त्यजति तर्हि संकटः अराजकता च बहुगुणा भविष्यति। मया चीनदेशम् अपि एतत् उक्तम्। केवलं युक्रेनदेशं परित्यक्तुं न शक्यते।

समाचारानुसारं ज़ेलेन्स्की इत्यनेन मञ्चे अपि उक्तं यत् रूसदेशेन सह भविष्ये वार्तायां अनुकूलस्थानं प्राप्तुं युक्रेनदेशस्य पाश्चात्यसहयोगिनां पूर्णसमर्थनस्य आवश्यकता वर्तते। मेलोनी इत्यस्य वक्तव्यस्य विषये जेलेन्स्की इत्यनेन सभायाः अनन्तरं सन्देशः प्रकाशितः यत् "न्यायस्य शान्तिस्य च पुनर्स्थापनार्थं संयुक्तप्रयत्नानाम् कृते अहं जियोर्जिया मेलोनी इत्यस्य इटालियनजनस्य च धन्यवादं ददामि" इति

मेलोनी इत्यनेन एतत् वक्तव्यं दातुं पूर्वं रूसस्य राष्ट्रपतिः पुटिन् ५ दिनाङ्के पूर्वीय-आर्थिक-मञ्चे अवदत् यत् रूस-देशः ये देशाः यथार्थतया रूस-युक्रेन-सङ्घर्षस्य समाधानं कर्तुम् इच्छन्ति तेषां सम्मानं करोति चीन-ब्राजील्-भारत-देशयोः युक्रेन-संकटस्य समाधानार्थं निश्छल-प्रयत्नाः कृताः |. सः दर्शितवान् यत् यदि युक्रेनदेशः वार्तालापं कर्तुं इच्छति तर्हि रूसदेशः न अङ्गीकुर्यात्, परन्तु वार्तायां २०२२ तमे वर्षे तुर्कीदेशस्य इस्तान्बुलनगरे पक्षद्वयेन सम्झौतेः मसौदे आधारिताः भवितुमर्हन्ति।

भारतीयप्रधानमन्त्री मोदीः २३ अगस्तदिनाङ्के स्थानीयसमये युक्रेनदेशस्य राजधानी कीव्-नगरं गत्वा व्यापार-सैन्य-तकनीकी-सहकार्यस्य विषये चर्चां कर्तुं ज़ेलेन्स्की-इत्यनेन सह मिलित्वा चिकित्सा-कृषिः, संस्कृतिः, मानवतावादः च इति क्षेत्रेषु सहकार्य-दस्तावेजेषु हस्ताक्षरं कृतवान् सभायाः अनन्तरं जारीकृते संयुक्तवक्तव्ये मोदी द्वन्द्वस्य सर्वेभ्यः पक्षेभ्यः संयुक्तरूपेण स्वीकार्यसमाधानं अन्वेष्टुं, शीघ्रं शान्तिपुनर्स्थापने योगदानं दातुं च आह्वानं कृतवान्।

मोदी ज़ेलेन्स्की इत्यस्मै अवदत् यत् भारतं युक्रेनदेशस्य शान्तिं प्राप्तुं साहाय्यं कर्तुं इच्छति। सः भारतस्य "युद्धात् दूरं स्थातुं चयनस्य अर्थः न भवति यत् वयं तटस्थाः स्मः। वयं शान्तिपक्षे स्मः" इति सः बोधितवान् ।

परन्तु द हिन्दु इत्यनेन अगस्तमासस्य २७ दिनाङ्के प्रकाशितं यत् भारतस्य विदेशमन्त्रालयस्य अधिकारिणः स्पष्टतया टिप्पणीं कर्तुं न अस्वीकृतवन्तः यत् भारतं रूस-युक्रेनयोः मध्ये मध्यस्थस्य भूमिकां निर्वहति वा इति। २३ अगस्तदिनाङ्के स्थानीयसमये कीवनगरे भारतीयविदेशमन्त्री एस.जयशङ्करः पृष्टः यत् भारतेन शान्तिपरिकल्पना प्रस्ताविता वा इति सः केवलं अवदत् यत् "किमपि कार्यवाही स्वाभाविकतया अन्यपक्षेभ्यः सहभागिता आवश्यकी भविष्यति" इति।

रूस-युक्रेन-देशयोः द्वन्द्वस्य विषये चीनस्य विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् इत्यनेन पूर्वं उक्तं यत् चीनदेशः सर्वदा मन्यते यत् शीघ्रं युद्धविरामः युद्धस्य समाप्तिः च राजनैतिकसमाधानं च अन्वेष्टुं सर्वेषां पक्षानां साधारणहिताय भवति। चीनदेशः सर्वदा संवादस्य, वार्तायां च वकालतम् अकरोत् यत् चीनदेशः सर्वदा वस्तुनिष्ठं निष्पक्षं च वृत्तिम् अस्थापयत्, शान्तिं वार्तायां च प्रवर्धयितुं प्रतिबद्धः अस्ति। चीनदेशः शान्तिस्य संवादस्य च पक्षे तिष्ठति, अन्तर्राष्ट्रीयसमुदायस्य समर्थनं च करिष्यति यत् अधिकसहमतिः सङ्गृहीतुं शक्नोति तथा च संयुक्तरूपेण राजनैतिकरूपेण संकटस्य समाधानार्थं व्यावहारिकमार्गान् अन्वेषयिष्यति।

विदेशमन्त्रालयस्य जालपुटे उक्तं यत् चीनसर्वकारस्य यूरेशियनकार्याणां विशेषप्रतिनिधिः विशेषदूतः ली हुई २८ जुलै दिनाङ्के ब्राजील्, दक्षिण आफ्रिका, इन्डोनेशिया च गत्वा युक्रेनसंकटस्य विषये शटलकूटनीतिस्य चतुर्थपरिक्रमस्य संचालनं करिष्यति, चर्चां च करिष्यति वर्तमानस्थितिः "वैश्विकदक्षिणस्य" महत्त्वपूर्णसदस्यैः सह शान्तिवार्ता च प्रक्रियायां विचाराणां आदानप्रदानं जातम्, स्थितिं शीतलं कर्तुं उपायानां विषये चर्चा कृता, शान्तिवार्तायाः पुनः आरम्भस्य शर्ताः च सञ्चिताः

अगस्तमासस्य २७ दिनाङ्के ली हुई इत्यनेन चीनदेशे स्थितानां दूतानां चीनीयविदेशीयमाध्यमप्रतिनिधिनां च यूक्रेनसंकटविषये शटलकूटनीतिस्य चतुर्थपरिक्रमस्य हाले एव प्रारम्भस्य विषये सूचनां दातुं एकं वृत्तान्तं कृतम्।

ली हुई इत्यनेन उक्तं यत् सर्वे पक्षाः सामान्यतया द्वन्द्ववृद्धेः प्रसारजोखिमानां विषये चिन्तिताः सन्ति तथा च संकटस्य विलम्बस्य अन्तर्निहितकारणानां विषये ध्यानं ददति यत् ते चीन-पाकिस्तानयोः मध्ये बहुमूल्यं मार्गं प्रदातुं "षड्बिन्दुसहमतिम्" अत्यन्तं प्रशंसन्ति संकटस्य समाधानं प्रवर्धयन्ति। सर्वे पक्षाः शान्तिप्रक्रियायाः विषये स्वकीयान् विचारान् प्रस्तौति, संकटस्य न्यायपूर्णं न्याय्यं च समाधानं प्रवर्धयितुं चीनदेशेन सह आदानप्रदानं सुदृढं कर्तुं च प्रतीक्षन्ते।

ली हुई इत्यनेन बोधितं यत् अद्यतनकाले स्थितिः अधिका जटिला अभवत्, परन्तु यथा यथा कठिना स्थितिः भवति तथा तथा शान्तिस्य आशां त्यक्तुं न शक्नुमः। चीनदेशः स्वकीयेन प्रकारेण शान्तिं वार्तायां च प्रवर्तयिष्यति, संकटस्य राजनैतिकनिराकरणाय च चीनीयबुद्धिं समाधानं च योगदानं करिष्यति।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।