समाचारं

युक्रेनदेशस्य नूतनविदेशमन्त्री अमेरिकीविदेशसचिवेन सह दूरभाषं कृतवान्! ज़ेलेन्स्की, आश्चर्यजनकं नवीनं अनुरोधम्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ सितम्बर् दिनाङ्के स्थानीयसमये युक्रेनदेशस्य विदेशमन्त्रालयेन ज्ञापितं यत्,युक्रेनदेशस्य विदेशमन्त्री आन्द्री सिबिगा अमेरिकीविदेशसचिवेन एण्टोनी ब्लिन्केन् इत्यनेन सह दूरभाषेण भाषितवान्।

सीसीटीवी न्यूज क्लायन्ट् रिपोर्ट्स् चित्रैः सह

अधिसूचने उक्तं यत्,पक्षद्वयेन युक्रेन-अमेरिका-देशयोः सामरिकसाझेदारी-पुष्टिः कृता, युक्रेन-देशाय सैन्यसहायता-त्वरणम् इत्यादिषु विषयेषु चर्चा कृता च

युक्रेनदेशस्य नूतनः विदेशमन्त्री कार्यकाले स्वस्य सर्वोच्चप्राथमिकतानां विषये प्रकाशयति

"शस्त्राणि, शस्त्राणि, शस्त्राणि।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं स्थानीयसमये ५ सितम्बर् दिनाङ्के युक्रेनदेशस्य वर्खोव्ना राडा (संसदः) आन्द्रेई सिबिगा इत्यस्य नूतनविदेशमन्त्रीरूपेण नियुक्त्यर्थं मतदानं कृतवती समाचारानुसारं सिबिगा ४९ वर्षीयः अस्ति .

"राजनैतिकसमाचारजालस्य" यूरोपीयसंस्करणे उक्तं यत् सिबिगा कार्यभारं स्वीकृत्य समयं न व्ययितवान्, तत्क्षणमेव स्वस्य सर्वोच्चप्राथमिकतानां स्पष्टीकरणं कृतवान् ।

युक्रेनस्य कूटनीतिस्य प्रथमा प्राथमिकता – राजदूतः आरभ्य दूतावासस्य अटैचेपर्यन्तं – युक्रेनस्य रक्षाक्षमतां सुनिश्चितं कर्तुं वर्तते ।शस्त्राणि शस्त्राणि शस्त्राणि । "सिबिगा इत्यनेन ६ सितम्बर् दिनाङ्के सामाजिकमाध्यमेषु "फेसबुक्" इत्यत्र दीर्घं पोस्ट् लिखितम्। सः अपि अवदत् यत् पाश्चात्यशस्त्राणां आपूर्तिः, रूसदेशे एतेषां शस्त्राणां उपयोगे च सर्वाणि कृत्रिमप्रतिबन्धानि दूरीकर्तुं सर्वोच्चप्राथमिकता अस्ति।

"राजनैतिकसमाचारजालम्" यूरोपीयसंस्करणस्य उल्लेखः,सिबिगा इत्यनेन अपि उक्तं यत् यूरोपीयसङ्घस्य नाटो-सङ्घस्य च सदस्यता युक्रेन-सर्वकारस्य अन्यत् सर्वोच्चप्राथमिकता अस्ति ।युक्रेनदेशस्य "कीव इन्डिपेण्डन्ट्" इति पत्रिकायाः ​​अनुसारं सिबिगा प्रथमेषु अधिकारिषु अन्यतमः आसीत् यः यूरोपीयसङ्घस्य सदस्यतां प्राप्तुं युक्रेनदेशस्य आवेदनपत्रे हस्ताक्षरं कृतवान् इति प्रतिवेदने उक्तं यत् रूस-युक्रेनयोः मध्ये द्वन्द्वस्य प्रारम्भस्य चतुर्दिनानां अनन्तरं एषा घोषणा कृता।

पोलिटिको यूरोप इत्यनेन ज्ञापितं यत्,सिबिगा इत्यनेन “नवीनभूराजनैतिकवास्तविकतानां अनुकूलतायै” युक्रेनदेशस्य कूटनीतिकसंस्थानां परिष्कारस्य अपि संकेतः दत्तः ।सिबिगा अवदत् यत्, नूतनराजदूताः, महावाणिज्यदूताः च सन्ति इति कार्मिकपरिवर्तनं भविष्यति।

रूसीमाध्यमाः : जेलेन्स्की शरदऋतौ युद्धस्य समाप्तिम् इच्छति

रूस टुडे टीवी जालपुटे ६ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं जर्मनीदेशे ६ तमे दिनाङ्के १९८६ दिनाङ्के आयोजिते युक्रेन-रक्षा-संपर्क-सङ्गठनस्य सभायां ।यूक्रेनस्य राष्ट्रपतिःज़ेलेन्स्की पाश्चात्त्यसहयोगिनः शरदऋतौ रूसी-युक्रेन-सङ्घर्षस्य समाप्त्यर्थं पदानि स्वीकुर्वन्तु इति आह ।सः मन्यते यत् "विश्वसनीयं अन्तर्राष्ट्रीयसुरक्षाव्यवस्थां पुनः स्थापयित्वा" द्वन्द्वस्य समाप्तिः कर्तव्या ।

समाचारानुसारं ज़ेलेन्स्की इत्यनेन सत्रे पुनः उक्तं यत् युक्रेनदेशेन स्वस्य वायुरक्षाक्षमतां सुदृढं कर्तुं तत्कालं आवश्यकता अस्ति यत् सः पाश्चात्यसहयोगिभ्यः अपि आह यत् कीवदेशः रूसीक्षेत्रे आक्रमणार्थं दीर्घदूरपर्यन्तं शस्त्राणां उपयोगं कर्तुं अनुमतिं ददतु।

स आह-"रूसः शान्तिं प्राप्तुं आग्रहं कर्तुं न केवलं युक्रेन-क्षेत्रे अपितु रूस-क्षेत्रे अपि दीर्घदूर-शस्त्राणां आवश्यकता वर्तते।"ज़ेलेन्स्की इत्यनेन सामाजिकमञ्चे "टेलिग्राम" इत्यत्र अपि उक्तं यत् कीवदेशं प्रति शस्त्राणां आपूर्तिः, उपयोगे च पश्चिमस्य प्रतिबन्धाः "दोषाः" इति ।

समाचारानुसारं पूर्वं षष्ठे दिनाङ्के रूसीराष्ट्रपतिप्रवक्ता पेस्कोवः पूर्वीय-आर्थिक-मञ्चस्य समये tass-सङ्घस्य साक्षात्कारे बोधितवान् यत् रूसः आवश्यकतानुसारं विशेषसैन्यकार्यक्रमं निरन्तरं करिष्यति, तदा एव समाप्तं भविष्यति यदा सः स्वलक्ष्यं साधयति, तस्य सुरक्षां च सुनिश्चितं करोति भविष्यत्पुस्तकानि कर्म।

"अत्र समयसीमा महत्त्वपूर्णा नास्ति। अवश्यं वयं सर्वे यथाशीघ्रं इच्छामः" इति पेस्कोवः अवदत्।