समाचारं

बिल गेट्स् इत्यस्य नवीनतमः साक्षात्कारः : एआइ घोटाला नास्ति तथा च माइक्रोसॉफ्ट-वृत्तौ कोऽपि पश्चातापः नास्ति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बिल गेट्स् : एआइ इत्यनेन सह उत्तमं कार्यं कृत्वा तस्य क्षमतायाः लाभः अस्मिन् स्तरे अन्तर्जालस्य अवगमनात् अधिकं महत्त्वपूर्णम् अस्ति

विश्वस्य धनीतमः पुरुषः यदा "निवृत्तः" भविष्यति तदा किं करिष्यति ?

बिल गेट्स् इत्यनेन अस्य प्रश्नस्य उत्तरं व्यावहारिकक्रियाभिः दत्तम् - "भविष्यस्य" कृते स्वं समर्प्य ।

नूतने नेटफ्लिक्स् श्रृङ्खले "what's next?" "बिल् गेट्स् इत्यस्य भविष्यम्" इत्यस्मिन् गेट्स् कृत्रिमबुद्धिः, जलवायुपरिवर्तनं, असमानता, गलतसूचना, वैश्विकस्वास्थ्यं च इत्यादिषु विषयेषु गहनतया गच्छति

नूतनस्य चलच्चित्रस्य प्रचारार्थं बिल गेट्स् "द वर्ज" पत्रिकायाः ​​सह अनन्यसाक्षात्कारं स्वीकृतवान्, यत्र एताः प्रौद्योगिकीः आगामिदशके विश्वं कथं आकारयिष्यन्ति इति विषये स्वस्य आशावादस्य विवरणं दत्तवान्, तथैव प्रौद्योगिकी उन्नतिः यत् आव्हानं अनिश्चिततां च आनयति तस्य विषये अपि निष्कपटः अभवत्

संवाददाता - प्रथमे प्रकरणे भवान् chatgpt इत्यस्मै कार्यालये कर्तुं शक्नोति इति व्यायामस्य अनुशंसा कर्तुं पृष्टवान्। किं भवन्तः सामान्यतया chatgpt इत्यस्य उपयोगं कुर्वन्ति? कथं भवन्तः तस्य उपयोगं कुर्वन्ति ?

बिल गेट्स् : १.खैर, वस्तुतः व्यायामः तस्य एकं उदाहरणमेव, यद्यपि तस्मिन् समये तस्य उत्तरं बहु उत्तमं दत्तम्।

भवन्तः जानन्ति, मया सर्वदा नूतनाः विषयाः ज्ञातव्याः सन्ति,विशिष्टविषयेषु व्याख्यानानि प्राप्तुं chatgpt एकः उत्तमः उपायः अस्ति. अहं बहु लिखामि तथा च मम लेखने बहु साहाय्यं करोति।

यदि अहं सर्वाधिकं प्रयुक्तं विशेषतां वदामि, अहं अनुमानं करोमि यत् मम कृते एतत् सभायाः सारांशः अस्ति, एतत् microsoft teams इत्यत्र एकीकृतम् अस्ति यस्य अहं बहु उपयोगं करोमि, तथा च इदं महान् अस्ति यत् अहं अन्तरक्रियां कर्तुं शक्नोमि तथा च न केवलं सारांशं प्राप्तुं, अपितु तस्य विषये प्रश्नान् अपि पृच्छामि सभायाः विषयवस्तु।

संवाददाता - किं भवन्तः मन्यन्ते यत् microsoft इत्यनेन openai इत्यनेन सह स्वसहकार्यस्य विस्तारः करणीयः अथवा स्वस्य प्रौद्योगिक्यां अधिकं निवेशः करणीयः?

बिल गेट्स् : १.अहं microsoft इत्यस्य सल्लाहकारः अस्मि। openai इत्यनेन सह सम्बन्धं सुदृढं कुर्वन् अपि स्वस्य बहु कार्यं अपि कृतवान् अस्ति । तात्पर्यम् अस्ति यत्, microsoft इत्यादयः कम्पनयः अस्मिन् अन्तरिक्षे यत् निवेशं कुर्वन्ति, तस्य महत्त्वं अतिशयोक्तिः कर्तुं कठिनम्।

पत्रकारः - तत् अस्मिन् श्रृङ्खले अपि प्रतिबिम्बितम् अस्ति - सर्वेषां प्रलयकालस्य भविष्यद्वाणीनां प्रश्नः। किं भवन्तः चिन्तिताः सन्ति यत् कृत्रिमबुद्धिः जगतः नाशं करिष्यति इति?

बिल गेट्स् : १.खैर, अद्यतनप्रश्नः अधिकः अस्ति यत् तस्य सकारात्मकरूपेण उपयोगः कथं करणीयः, यथा स्वास्थ्ये, शिक्षायां च। अमेरिकादेशे अपि एतादृशसमाधानस्य अभावेन वयं पीडिताः स्मः।

अहं नेवार्कनगरे khan academy इत्यस्य ai tool "khanmigo" इति द्रष्टुं गतः, यत् chatgpt इत्यस्य आधारेण अस्ति। कथं एतत् शिक्षकाणां कार्यं सम्पादयितुं साहाय्यं करोति तथा च ये छात्राः पृष्ठतः अग्रे वा पतन्ति तेषां नियोजितं भवितुं साहाय्यं करोति इति द्रष्टुं भयानकम्।

अतः,आगामिदशके वयं बहुषु क्षेत्रेषु उत्पादकतालाभान् अनुभविष्यामः, यत् सर्वथा विलक्षणं वार्ता अस्ति

यथा यथा अधिकं शक्तिशाली भवति, भवन्तः जानन्ति, दुष्टाः तस्य उपयोगं कुर्वन्ति, तत् च समस्यां जनयिष्यति। परन्तु समग्रतया अहं मन्ये यत् एतत् साधु वस्तु अस्ति अतः अस्माभिः एतस्य समीचीनरीत्या आकारः करणीयः।

बिल गेट्स् खान अकादमीं गच्छति

संवाददाता : मिथ्यासूचना (disinformation) एकः समस्या अस्ति यस्याः विषये शोधकर्तारः एआइ-प्रसारस्य त्वरणं कर्तुं चिन्तिताः सन्ति। किं भवन्तः कदापि विचारितवन्तः यत् यदि microsoft इत्यस्य जननात्मक-ai-उपकरणानाम् अन्तर्गतं मिथ्यासूचना, जलवायुपरिवर्तनं, वैश्विकस्वास्थ्यं च इत्यादिषु विषयेषु महत्त्वपूर्णः प्रभावः भवति चेत् भवन्तः कथं अनुभविष्यन्ति?

बिल गेट्स् : १.अहं मन्ये, एकत्र गृहीत्वा, एआइ बृहत् पर्यावरणपरिवर्तनानां निवारणे अतीव उपयोगी अस्ति।

जनाः शब्दसंसाधके गलतसूचनाः लिखितुं शक्नुवन्ति, तेषां हास्यास्पदसामग्रीनिर्माणार्थं ai इत्यस्य आवश्यकता नास्ति। अतः, deepfake videos जननात् परं, अहं न निश्चितः यत् ai इत्यस्य वास्तवतः गलतसूचनाप्रसारणे मौलिकः प्रभावः भवति ।

वस्तुतः अहं वदामि यत् यदा वयं गलतसूचनाः कथं न्यूनीकर्तुं शक्नुमः इति वदामः तदा एआइ अस्मान् अतीव कुशलतया परिस्थितीनां निरीक्षणं प्रतिक्रियां च कर्तुं साहाय्यं कर्तुं शक्नोति।

अस्मिन् श्रृङ्खले प्रश्नानां विषये-एआइ विषये कथं चिन्तनीयम्, मलेरिया-रोगस्य उन्मूलनं वैश्विक-स्वास्थ्य-सुधारं च कथं करणीयम्, जलवायु-नवीनीकरणं च चालयितुं शक्यते-एते प्रमुखाः विषयाः सन्ति येषु अहं सम्प्रति कार्यं करोमि |.

मिथ्यासूचनायाः विषये अहं मन्ये यत् युवानां पीढीनां स्वतन्त्रवाक्यानां, मिथ्यासूचनाविरुद्धं रक्षणस्य च जटिलव्यापाराः कर्तव्याः भविष्यन्ति।

संवाददाता - एआइ प्रशिक्षणम् अपि बहु ऊर्जायाः उपभोगं करोति। माइक्रोसॉफ्ट-संस्थायाः वर्धमानस्य ग्रीनहाउस-वायु-उत्सर्जनस्य सम्मुखे जलवायु-परिवर्तनस्य निवारणे भवान् स्वस्य महत्त्वाकांक्षि-लक्ष्यैः सह यथार्थस्य सन्तुलनं कथं करोति?

बिल गेट्स् : १.माइक्रोसॉफ्ट इत्यादीनि प्रौद्योगिकीकम्पनयः सक्रियरूपेण स्वच्छ ऊर्जास्रोतान् अन्विष्यन्ति ते भूतापी, विखंडन वा संलयन इत्यादीनां ऊर्जास्रोतानां प्रारम्भिकरूपेण स्वीकुर्वन्ति, येन हरित ऊर्जायाः विकासे सहायता भविष्यति।

अत्यन्तं निराशावादीदृष्ट्या अपि एआइ-दत्तांशकेन्द्रैः उत्पन्ना ऊर्जावृद्धिः १०% इत्यस्मात् बहु न्यूना अस्ति ।

वैज्ञानिकसंशोधने एआइ इत्यस्य योगदानं महत् अस्ति, यथा इस्पातं कथं निर्मातव्यम्? मांसं कथं निर्मातव्यम् ? मौसमः कीदृशः भविष्यति ?

ए.आइ.

रोडियमस्य मते मध्यम उत्सर्जनपरिदृश्यस्य अन्तर्गतं २०२३ तः विद्युत्माङ्गवृद्धेः अपेक्षितस्रोतेषु परिवहनस्य ४६%, आँकडाकेन्द्रस्य २२%, भवनानां १६%, औद्योगिकक्षेत्रस्य च १५% भागः अस्ति ।

संवाददाता - भवन्तः येषु प्रौद्योगिकीषु निवेशं कुर्वन्ति, यथा कार्बन-ग्रहणम्, तेषु केचन कार्यकर्तृभिः जलवायुपरिवर्तनस्य "बोगस-समाधानम्" इति आलोचना कृता यतः एतेन जीवाश्म-इन्धनं वा अन्यं प्रदूषणं वा तेषां कारणं न समाप्तं भवति |.

तदतिरिक्तं परमाणुऊर्जाविकासेन आदिवासीसमुदायस्य समीपे यूरेनियमखननस्य विषये विवादः उत्पन्नः अस्ति । जलवायुप्रौद्योगिक्याः विषये एतासां चिन्तानां प्रतिक्रियां भवन्तः कथं ददति?

बिल गेट्स् - जलवायुसमस्यायाः समाधानार्थं परमाणुशक्तिः महत्त्वपूर्णा इति मम दृढं विश्वासः अस्ति।केचन परमाणु ऊर्जायाः परिकल्पनाः सुरक्षा, ईंधनस्य उपयोगः, अपशिष्टनिष्कासनं च इति दृष्ट्या जलवायुचिन्तानां न्यूनीकरणं कुर्वन्ति ।

परमाणुशक्तिः, विखण्डनम् वा संलयनं वा, भविष्ये अतीव सस्तो विद्युत्स्रोतः भवितुम् अर्हति । अस्माकं खनने अपशिष्टसञ्चयने च उत्तरदायीप्रथाः सुनिश्चिताः कर्तव्याः, परन्तु अस्माकं एतासां प्रौद्योगिकीनां आवश्यकता अस्ति -अस्माकं यत् आवश्यकं तत् मौसम-स्वतन्त्र-ऊर्जा अस्ति, या नवीकरणीय-ऊर्जा-निर्माणस्य पूरकत्वेन गृहस्य समीपे एव आपूर्तिः कर्तुं शक्यते |

परमाणुविखण्डनस्य व्ययः अपि न्यूनीकर्तुं शक्नुमः । यथा, terrapower इति कम्पनी सिद्धयितुं प्रयतते यत् वयं विखण्डनस्य सुरक्षितानि सस्तानि च रूपाणि निर्मातुं शक्नुमः । (सम्पादकस्य टिप्पणी: गेट्स् टेरापावरस्य संचालकमण्डलस्य संस्थापकः अध्यक्षश्च अस्ति।)

संशयवादी भवितुं युक्तं यतः पूर्वं कदापि न कृतम्। परन्तु यथा यथा वयं तस्य संयंत्रस्य निर्माणं कुर्मः तथा यदि सः सफलः भवति तर्हि जनाः तस्य योगदानं अधिकं पश्यन्ति।

संवाददाता - कार्बन-ग्रहणस्य चिन्तानां विषये किम् ? जीवाश्म-इन्धनैः न केवलं कार्बनडाय-आक्साइड्-उत्सर्जनं भवति अपितु अन्ये प्रदूषणं अपि भवति । एतान् पर्यावरणन्यायस्य विषयान् कथं सम्बोधयन्ति ?

(टिप्पणी: कार्बन-ग्रहण-प्रौद्योगिकीषु वायुमण्डलात् कार्बन-डाय-आक्साइड्-इत्यस्य निष्कासनार्थं रणनीत्यानां समुच्चयः अन्तर्भवति । एताः प्रौद्योगिकयः वर्षेषु जीवाश्म-इन्धनैः यत् प्रदूषणं मुक्तवन्तः तस्य किञ्चित् प्रदूषणं गृहीत्वा जलवायुपरिवर्तनस्य मन्दीकरणे सहायतां कर्तुं शक्नुवन्ति । तथापि तेषां व्ययस्य विषये चिन्ता वर्तते, safety, and potential जीवाश्म-इन्धनात् कार्बन-रहित-ऊर्जा-स्रोतेषु संक्रमणं विलम्बयितुं शक्यते इति विषये अद्यापि चिन्ता वर्तते, तथा च विशेषज्ञाः वदन्ति यत् कार्बन-निष्कासनम् अद्यापि प्रथमस्थाने ग्रीनहाउस-वायु-उत्सर्जनस्य निवारणस्य विकल्पः नास्ति

बिल गेट्स् : १.प्राकृतिकवायुः अनेकेषु देशेषु अङ्गारस्य व्यापारात् बहिः कृतवान्, यत् महत् अस्ति । यतो हि प्राकृतिकवायुः स्थानीयप्रदूषणस्य दृष्ट्या अतीव स्वच्छतया दहति, अतः अङ्गारस्य अपेक्षया प्रति ऊर्जायाः एककं न्यूनं कार्बनडाय-आक्साइड् उत्पादयति ।

तथा च कालान्तरे अस्माभिः प्राकृतिकवायुतः अपि दूरं गन्तव्यं भवति, परन्तु तस्य तानि स्थानीयप्रदूषणविषयाणि नास्ति। (सम्पादकस्य टिप्पणी : प्राकृतिकवायुस्य दहनेन नाइट्रोजनडाय-आक्साइड् इति धुम्म-निर्माणं प्रदूषकं श्वसन-प्रदूषकं च उत्पाद्यते ।)

अहं जानामि यत् प्राकृतिकवायुसंरचनातः मीथेनस्य लीकं, अथवा गृहगैसयन्त्राणां लीकं अपि, आन्तरिकवायुगुणवत्तायां यः प्रभावः भवति तस्य विषये च बहुशः अधिवक्तारः चिन्तिताः सन्ति।

अमेरिके जनाः इदानीं नूतनानि अङ्गारसंयंत्राणि न निर्मान्ति-ते सक्रियरूपेण संक्रमणं कुर्वन्ति, अतः तस्य स्थानीयकणद्रव्यस्य निवृत्तेः स्वास्थ्यलाभाः तान् संक्रमणान् त्वरयितुं अन्यत् कारणम् अस्ति।

एतत् सम्पूर्णे विश्वे सत्यम्, यद्यपि ते अस्माकं सदृशेन सस्तेन प्राकृतिकवायुना धन्याः न सन्ति, अतः एव विखण्डनम्, संलयनं च विश्वस्य अधिकांशेषु नवीकरणीय ऊर्जायाः महत्त्वपूर्णां पूरकभूमिकां निर्वहति |.

२०१९ तमस्य वर्षस्य विश्वजलवायुकार्याणां शिखरसम्मेलने बिल गेट्स्

संवाददाता - अहं जानामि यत् प्राकृतिकवायुसंरचनातः मीथेनस्य लीकं गृहेषु च गैसस्य उपकरणानां लीकं भवति तथा च आन्तरिकवायुगुणवत्तायाः कृते तस्य किं अर्थः इति विषये अपि बहवः अधिवक्तारः चिन्तिताः सन्ति। परन्तु परमाणुसंलयनं रोमाञ्चकारी अस्ति। मया उक्तविशेषज्ञानाम् आशावादीनां अपि विश्वासः अस्ति यत् पेरिस्-सम्झौतेः कृते आवश्यके समये वयं तत् न पश्यामः | किं भवन्तं एतावत् आशावादीं करोति यत् संलयनं कालान्तरे सज्जं भविष्यति?

बिल गेट्स् - मया पञ्चसु फ्यूजनकम्पनीषु निवेशः कृतः यद्यपि तेषां समयसूची तुल्यकालिकरूपेण दीर्घा अस्ति तथापि भविष्ये फ्यूजनस्य अतीव महत्त्वपूर्णा भूमिका भविष्यति इति मन्ये।

विद्यमानप्रौद्योगिकीनां स्केलीकरणस्य नूतनानां प्रौद्योगिकीनां विकासस्य च आव्हानानि दृष्ट्वा वयं निश्चितरूपेण १.५-डिग्री-लक्ष्यं प्राप्तुं न शक्नुमः, अपि च वयं २-डिग्री-लक्ष्यं प्राप्तुं न शक्नुमः |.

अतः विषुववृत्तस्य समीपे दरिद्रदेशेषु अपि जनानां स्वास्थ्यं, पोषणं, दीर्घकालीनकल्याणं च सुनिश्चित्य अनुकूलने अपि अस्माभिः अतीव नवीनता भवितुम् अर्हति यत् एताः परिस्थितयः दुर्गता न भवेयुः |.

यद्यपि कालान्तरे भविष्ये जलवायु-आव्हानानां सामना करिष्यामः | परन्तु अहं न मन्ये यत् अस्माकं जलवायु-प्रलयः भविष्यति यतोहि वयं एतानि नूतनानि प्रौद्योगिकीनि प्रयोक्तुं समर्थाः स्मः | परन्तु भवन्तः जानन्ति, वयं २ ​​डिग्री तापनं परिहर्तुं न शक्नुमः, अतः अस्माभिः केषुचित् अनुकूलनेषु मिश्रणं कर्तव्यं भविष्यति ।

संवाददाता - microsoft चालयन् भवतः किमपि खेदः अस्ति वा ?

बिल गेट्स् : १.साधु, अहं microsoft चालयन् शिक्षमाणः आसम्।

समग्रतया अहम् अस्याः कम्पनीयाः विषये, यत् कार्यं क्रियते तस्य विषये च अतीव गर्वितः अस्मि।अहं भाग्यशाली अभवम् यत् मम उत्तराधिकारी कार्यं निरन्तरं कृतवान्, अतः अद्यत्वे अपि महती कम्पनी अस्ति।

वैश्विकस्वास्थ्यशिक्षा इत्यादिक्षेत्रेषु एआइ-सहायतायाः विषये मम बहु किमपि ज्ञातं माइक्रोसॉफ्ट-सङ्गठनेन सह संवादं कृत्वा तत्रत्यानां शीर्षस्थैः जनानां सह वार्तालापं कृत्वा प्राप्तम् ।अतः, भवान् जानाति, अहं सत्यस्य (टिप्पणी: सत्या नाडेल्ला, माइक्रोसॉफ्ट-संस्थायाः वर्तमान-सीईओ) यथार्थतया कृतज्ञः अस्मि यत् सः मह्यं एतत् अवसरं दत्तवान्।

संवाददाता - सम्प्रति न्यासविरोधिविषये बहु ध्यानं वर्तते, यत्र प्रौद्योगिकीदिग्गजानां विच्छेदः अपि अस्ति। यदि माइक्रोसॉफ्ट वस्तुतः २००० तमे वर्षस्य आरम्भे भग्नः आसीत् तर्हि अद्यत्वे टेक् परिदृश्यं कीदृशं स्यात्?

बिल गेट्स् : १.एते न्यासविरोधी मुकदमाः, अहं न जानामि यत् तेषां परिणामः किं भविष्यति। यदा कम्पनयः एतावता सफलाः भवन्ति तदा तेषां एतत् अपेक्षितव्यम्।

अवश्यं ते द्रष्टुं शक्नुवन्ति यत् microsoft किं सम्यक् करोति, एतासां आव्हानानां निवारणे कुत्र न्यूनतां गच्छति इति।

एतेषु विषयेषु अनुमानं कर्तुं कठिनम्। अर्थात् अहं कम्पनीयाः कस्मिन् अपि भागे प्रतिबद्धः अस्मि तथापि तत् सफलं भविष्यति इति मम विश्वासः अस्ति।