समाचारं

अमेरिकी बोइङ्ग् "स्टारलाइनर्" इति अन्तरिक्षयानं मनुष्यैः सह पृथिव्यां न आगमिष्यति नासा : यदि अन्तरिक्षयात्रिकाः पुनः एकत्र आगच्छन्ति तर्हि महत् भविष्यति।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्रिटिशप्रसारणनिगमेन (bbc) ज्ञापितं यत् बोइङ्ग्-संस्थायाः "स्टारलाइनर्"-विमानं पूर्वसमये ६ सितम्बर्-दिनाङ्के अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकात् विच्छिद्य, चालकदलस्य विना पृथिव्यां प्रत्यागतम्

"स्टारलाइनर" इत्यस्य पुनरागमनानन्तरं राष्ट्रियवायुयान-अन्तरिक्ष-प्रशासनस्य (नासा) प्रवक्ता अवदत् यत् सः अवरोहणस्य सफलतायाः विषये प्रसन्नः अस्ति "यदि एतत् योजनानुसारं गन्तुं शक्नोति (अन्तरिक्षयात्रीद्वयं मिलित्वा प्रत्यागतौ) तर्हि श्रेयस्करं भविष्यति । " " .

"स्टारलाइनर" इत्यनेन पूर्वं अमेरिकन-अन्तरिक्षयात्रिकद्वयं बैरी विल्मोर्, सुनीता विलियम्स च वहित्वा तान्त्रिकसमस्याः अभवन्, ततः पृथिव्यां प्रत्यागमन-अन्तरिक्षयात्रिकाणां कृते अनुपयुक्तः इति निश्चयः कृतः

अन्तरिक्षे अटन्तौ जनाः अमेरिकनकम्पनी स्पेसएक्स् इत्यस्य ड्रैगन-अन्तरिक्षयानं गृहीत्वा आगामिवर्षस्य फेब्रुवरीमासे पृथिव्यां पुनः आगमिष्यन्ति। द्वयोः मूल अष्टदिवसीयः अन्तरिक्षयात्रा न्यूनातिन्यूनं अष्टमासान् यावत् विस्तारिता भविष्यति।

अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके स्थितस्य अन्तरिक्षयात्रिकाणां समूहस्य स्थाने नासा-संस्था प्रत्येकं षड्मासेषु ड्रैगन-अन्तरिक्षयानस्य चतुर्णां अन्तरिक्षयात्रिकाणां दलं प्रेषयिष्यति परन्तु स्टारलाइनरस्य अप्रत्याशितस्थितेः कारणात् मूलतः सितम्बरमासे क्रू-९ प्रक्षेपणमिशनं कर्तुं निर्धारितं ड्रैगन-अन्तरिक्षयानं केवलं अमेरिकन-अन्तरिक्षयात्री निक-हेग्, रूसी-अन्तरिक्षयात्री अलेक्जेण्डर् गोर्ब् च वहति इति, अटन्तौ अन्तरिक्षयात्रीद्वयं वहति अस्मिन् टोले समाविष्टाः भवेयुः, ते च तेषां सह अर्धवर्षं यावत् अन्तरिक्षस्थानकस्य संचालने, परिपालने च कार्यं करिष्यन्ति, ततः अग्रिमे परिभ्रमणपरिक्रमे ड्रैगन-अन्तरिक्षयानं प्रति आगमिष्यन्ति

अन्तर्राष्ट्रीय-अन्तरिक्षस्थानकात् अन्तरिक्षयात्रिकाणां परिवहनार्थं अन्तरिक्षयानस्य विकासाय नासा-संस्थायाः २०१४ तमे वर्षे बोइङ्ग्-इत्येतयोः स्पेसएक्स्-इत्येतयोः चयनं कृतम् । नियतमूल्येन अनुबन्धेन (एकवारं भुक्तिः) नासा-संस्थायाः बोइङ्ग्-इत्यस्मै स्टारलाइनर्-अन्तरिक्षयानस्य विकासाय, स्पेसएक्स्-इत्यस्मै २.६ अब्ज-डॉलर्-पर्यन्तं धनं दत्तम् ।

मस्कस्य स्पेसएक्स् इत्यनेन २०२० तमे वर्षे प्रमाणीकरणपरीक्षणं सम्पन्नम् ततः परं ८ परिचालनमिशनं कृत्वा अधिकानि अनुबन्धानि प्राप्तानि । बोइङ्ग्-कम्पनी अद्यापि प्रमाणीकरणात् दूरम् अस्ति यतः तस्य परियोजनायाः बजटं प्रायः १.६ अब्ज डॉलरं अतिक्रान्तम् अस्ति ।

सीएनएन इत्यनेन सूचितं यत् "स्टारलाइनर्" इत्यस्य पुनरागमनप्रदर्शनं बोइङ्ग् इत्यस्य भविष्याय महत्त्वपूर्णं भविष्यति । यदि अन्तरिक्षयानस्य पुनरागमनसमये दुर्घटना भवति, अथवा अन्ततः नासा-संस्था वाहनस्य प्रमाणीकरणं न कर्तुं निर्णयं करोति तर्हि पुनः बोइङ्ग् इत्यस्य पूर्वमेव भृशं क्षतिग्रस्तं प्रतिष्ठां प्रहारं करिष्यति, बोइङ्ग् इत्यस्य कोटि-कोटि-हानिः अपि व्यययिष्यति

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।