समाचारं

xiaomi इत्यस्य शीर्षप्रबन्धनकर्मचारिणः परिवर्तनं भवति : lu weibing समवर्तीरूपेण मोबाईलफोनविभागस्य अध्यक्षरूपेण कार्यं करोति तथा च zeng xuezhong अन्तर्राष्ट्रीयव्यापारस्य प्रभारं गृह्णाति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global network technology comprehensive report] 7 सितम्बर् दिनाङ्के समाचारानुसारं xiaomi technology इत्यनेन कालमेव एकं महत्त्वपूर्णं कार्मिकसमायोजननिर्णयस्य घोषणा कृता, यस्मिन् कम्पनीयाः अनेकेषां वरिष्ठप्रबन्धकानां कार्यपरिवर्तनं सम्मिलितम् अस्ति: xiaomi group इत्यस्य अध्यक्षः lu weibing इत्ययं च अध्यक्षरूपेण कार्यं करिष्यति मोबाईलफोनविभागस्य अध्यक्षरूपेण कार्यं कुर्वन् शाओमी मोबाईलफोनविभागः अन्तर्जालव्यापारविभागस्य उत्तरदायित्वं निरन्तरं कुर्वन् अन्तर्राष्ट्रीयव्यापारविभागस्य अध्यक्षत्वेन स्थानान्तरितः एतत् समायोजनं वैश्विकप्रतिस्पर्धायाः नूतनस्थितेः अनुकूलतायै xiaomi इत्यस्य प्रबन्धनसंरचनायाः अधिकं अनुकूलनं चिह्नयति ।

चित्र स्रोतः प्राच्य आई.सी

आन्तरिक-ईमेल-अनुसारं लु वेबिङ्ग् शाओमी-सङ्घस्य मुख्यकार्यकारी लेइ जुन् इत्यस्मै प्रतिवेदनं निरन्तरं करिष्यति, यदा तु जेङ्ग् ज़ुएजोङ्ग् लू वेइबिङ्ग् इत्यस्मै रिपोर्ट् करिष्यति । अतः पूर्वं लु वेबिङ्ग् शाओमी समूहस्य अन्तर्राष्ट्रीयव्यापारविभागस्य भागीदारः, समूहाध्यक्षः, अध्यक्षः च अभवत्, यः मोबाईलफोनविभागस्य, पारिस्थितिकीशृङ्खलाविभागस्य, प्रमुखसाधनविभागस्य, चीनस्य भारतस्य च व्यवसायानां उत्तरदायी आसीत् ज़ेङ्ग ज़ुएजोङ्गः शाओमी समूहस्य वरिष्ठः उपाध्यक्षः अध्यक्षः च अस्ति, यः मोबाईलफोन-उत्पादानाम् अनुसन्धानं विकासं च उत्पादनं च केन्द्रितः अस्ति

परिवर्तनस्य अर्थः अस्ति यत् कार्यकारिणीद्वयस्य प्राथमिकदायित्वक्षेत्रस्य अदला-बदली भवति। लु वेइबिङ्ग् स्मार्टफोनस्य अनुसंधानविकासस्य उत्पादनस्य च विषये अधिकं ध्यानं दास्यति, यत् मुख्यं उत्पादपङ्क्तिः अस्ति, यदा तु ज़ेङ्ग ज़ुएजोङ्गः वैश्विकबाजारे शाओमी इत्यस्य प्रभावस्य विस्तारं कर्तुं केन्द्रीक्रियते।

विगतकेषु वर्षेषु शाओमी समूहस्य तीव्रगत्या वृद्धिः अभवत्, न केवलं चीनीयविपण्ये उल्लेखनीयाः उपलब्धयः, अपितु विदेशेषु विपण्येषु विशेषतः भारते, दक्षिणपूर्व एशिया, यूरोपे इत्यादिषु स्थानेषु अपि सफलतापूर्वकं प्रगतिः अभवत् एतत् कार्मिकसमायोजनं xiaomi इत्यस्य संसाधनानाम् अग्रे एकीकरणे सहायकं भवितुम् अर्हति तथा च वैश्विकविपण्ये तस्य प्रतिस्पर्धां सुदृढां कर्तुं शक्नोति।

xiaomi इत्यस्य समीपस्थैः सूत्रैः ज्ञातं यत् lu weibing, xiaomi group इत्यस्य अध्यक्षत्वेन, अद्यापि कम्पनीयाः समग्रसञ्चालनस्य पूर्णतया उत्तरदायी भविष्यति, एतत् समायोजनं द्वयोः कार्यकारीयोः सामर्थ्यस्य उत्तमतया लाभं ग्रहीतुं तथा च सुनिश्चितं कर्तुं यत् कम्पनी द्रुतगत्या अग्रणीस्थानं निर्वाहयति परिवर्तनशीलं विपण्यवातावरणं .