समाचारं

ब्राजील्-देशेन x-प्रतिबन्धस्य विरोधार्थं प्रदर्शनं कृत्वा न्यायस्य निष्कासनस्य आग्रहः कृतः

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आन्दोलनकारिणः न्यायाधीशस्य मोरेस् इत्यस्य निष्कासनस्य आग्रहं कुर्वन्ति

ifeng.com technology news ८ सितम्बर दिनाङ्के बीजिंगसमये फाइनेंशियल टाइम्स् इति पत्रिकायाः ​​अनुसारं ब्राजीलस्य सर्वोच्चन्यायालयस्य न्यायस्य विरोधार्थं शनिवासरे स्थानीयसमये दक्षिणपक्षीयविपक्षसदस्यैः आरब्धायां स्वातन्त्र्यदिवसस्य रैलीयां सहस्राणि ब्राजीलदेशिनः भागं गृहीतवन्तः मोरेस् । पूर्वं मोरेस् इत्यनेन एलोन् मस्क इत्यस्य स्वामित्वे विद्यमानस्य सामाजिकमाध्यममञ्चस्य एक्स इत्यस्य अवरोधनस्य आदेशः दत्तः ।

एतत् प्रदर्शनं साओ पाउलोनगरे अभवत् । ब्राजीलस्य प्रतिनिधित्वं कुर्वन्तः पीतहरिद्रावर्णानि धारयन्तः आन्दोलनकारिणः न्यायमूर्तेः मोरेस् इत्यस्य निष्कासनस्य आह्वानं कृत्वा पोस्टराणि धारयन्ति स्म । ब्राजील्देशे डिजिटल-मिथ्यासूचनायाः व्यापकं दमनं कृत्वा मोरेस् विवादं आकर्षितवान् ।

"अद्य अहं वाक्स्वतन्त्रतायाः समर्थनार्थम् अत्र अस्मि। संविधानस्य उल्लङ्घनं क्रियते" इति ब्राजीलस्य फुटबॉलदलस्य जर्सीधारिणी २५ वर्षीयः रेडियोलॉजिस्टः मायारा रिबेरा एस) महाभियोगः कर्तव्यः।

केवलं सप्ताहपूर्वमेव ब्राजील्देशे एक्स प्रतिबन्धः कृतः यतः कम्पनी न्यायालयस्य आदेशस्य अवहेलनां कृत्वा मिथ्यासूचनाप्रसारणस्य शङ्कितानां कतिपयानां खातानां अवरोधं कर्तुं असफलतां प्राप्तवती। अनेके लेखाः पूर्वसुदूरदक्षिणपक्षीयराष्ट्रपतिः जैर् बोल्सोनारो इत्यस्य समर्थकानां सन्ति । मस्क-मोरेस्-योः मध्ये मासान् यावत् चलितस्य विवादस्य वृद्धिः अभवत् । मस्कः पूर्वं मोरेस् इत्यस्य उपरि सामाजिकमाध्यमानां सेंसरीकरणस्य आरोपं कृतवान् अस्ति ।

"न वामे वा दक्षिणे वा कस्यचित् मौनं भवतु" इति अहं इच्छामि। ५८ वर्षीयः सेवानिवृत्तः एलेन नुनेस् नामिका ५८ वर्षीयः सेवानिवृत्तः यः समीपस्थस्य मिनास गेरैस् राज्यात् प्रदर्शने सम्मिलितः अभवत्, सा अवदत् यत्, "अहं प्रसन्नः अस्मि यत् मस्कः ब्राजील्देशे किं भवति इति विषये अन्तर्राष्ट्रीयसमुदायस्य ध्यानं आनयति।

मोरेस् इत्यस्य समर्थकाः तर्कयन्ति यत् एक्स इत्यस्य अवरोधस्य कदमः लोकतन्त्रस्य नकलीवार्तानां रक्षणार्थम् अस्ति, परन्तु विरोधिनः तस्य उपरि स्वतन्त्रवाक्यानां क्षयः इति आरोपयन्ति । (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।