समाचारं

"शिक्षणं शिक्षणं च" इत्यस्मात् "शिक्षणं शिक्षणं च" इति कूर्दन्तु।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

3 निंगहाई काउण्टी प्रयोगात्मक प्राथमिक विद्यालय शिक्षा समूह के जिन्कियाओ परिसर में छात्र गृह प्रयोगशाला परियोजना का प्रदर्शन।

4 निंगबो दक्षिण उच्चशिक्षा उद्यानस्य विहङ्गमदृश्यम्। फोटो निंगबो नगरपालिका शिक्षा ब्यूरो इत्यस्य सौजन्येन

अस्मिन् वर्षे मेमासे शिक्षामन्त्रालयेन २०२३ तमे वर्षे अनिवार्यशिक्षायाः उच्चगुणवत्तायुक्तं संतुलितं च विकासाय ५६ काउण्टी (नगराणि, जिल्हानि) काउण्टी (नगराणि, जिल्हानि) इति चिह्नितवती सूचना जारीकृता।निंगबोनगरस्य बेलुन्मण्डलं, फेङ्गहुआमण्डलं च अन्यतमम् आसीत् ते। २०१९ तमे वर्षे एव निङ्गबो-नगरस्य जियाङ्गबेई-मण्डलं देशस्य प्रथमः काउण्टी-समूहः (जिल्हेषु) अभवत् यः अनिवार्यशिक्षायाः उच्चगुणवत्तायुक्तं संतुलितं च विकासं कार्यान्वितवान् अधुना निङ्गबो-नगरे त्रयः राष्ट्रिय-अनिवार्य-शिक्षा-उच्चगुणवत्तायुक्ताः, सन्तुलित-विकास-क्षेत्राणि च सन्ति, ये प्रान्ते प्रथमस्थाने सन्ति ।

अन्तिमेषु वर्षेषु निङ्गबो अनिवार्यशिक्षायाः उच्चगुणवत्तायुक्तविकासं साधारणसमृद्धिं प्रवर्धयितुं चीनीयशैल्या आधुनिकीकरणस्य प्रदर्शनस्य नेतृत्वं च केन्द्रं मन्यते, सम्पूर्णस्य क्षेत्रस्य एकीकरणे, पूर्णकवरेजं, व्यापकविकासे च बलं दत्त्वा, साधितवान् च "मूलभूतसन्तुलनात्" "उच्चगुणवत्तायुक्तसन्तुलनं" यावत् प्रगतिः " "शिक्षणं शिक्षणं च" इत्यस्मात् "शिक्षणं शिक्षणं च" इति यावत् कूर्दितवान् अस्ति ।

दलसमितेः सचिवः निङ्गबोनगरशिक्षाब्यूरो-निदेशकः च माओ कैशेङ्गः अवदत् यत् अनिवार्यशिक्षायाः उच्चगुणवत्तायुक्तः संतुलितः च विकासः मूलभूतसन्तुलनस्य आधारेण पुनरावर्तनीयः उन्नयनः अस्ति, यत्र अभिप्रायविकासे गुणवत्तासुधारे च अधिकं ध्यानं दत्तम् अस्ति त्रयः मार्गाः" जनानां सन्तुष्टिं, शिक्षायाः लाभस्य भावः च निरन्तरं वर्धयन्ति।

समग्रस्य क्षेत्रस्य समग्रविकासः उच्चगुणवत्तायुक्तं साझेदारीम् प्रवर्धयति

अनिवार्यशिक्षायाः अन्तरं संकुचितं करणं शिक्षायाः आरम्भबिन्दौ समानतां प्राप्तुं पूर्वापेक्षा अस्ति । निंग्बो अनिवार्यशिक्षायां नगरीय-ग्रामीण-क्षेत्रीय-अन्तर्विद्यालय-समूह-अन्तरालानां संकुचनं निरन्तरं कुर्वन् उच्चगुणवत्तायुक्तं संतुलितं च मूलभूतं लोकशिक्षासेवाव्यवस्थां निर्माति।

शिक्षायां निवेशं सुनिश्चित्य निङ्गबो "द्वौ वृद्धिः परन्तु न्यूनता न" इति सख्तीपूर्वकं कार्यान्वयति प्राथमिकमाध्यमिकविद्यालयेषु अनिवार्यशिक्षायाः प्रतिछात्रसार्वजनिकवित्तपोषणं प्रान्तीयमानकस्य १.५ गुणाधिकं प्राप्तम् अस्ति। अनिवार्यशिक्षायाः सटीकसमर्थनार्थं नगरपालिकायाः ​​समग्रनिधिस्य ६० कोटियुआन् व्यवस्थापयन्तु, तथा च नगरीयग्रामीणक्षेत्रेषु प्रतिछात्रवित्तपोषणं मूलतः समानम् अस्ति वयं अभिनवरूपेण शिक्षकप्रतिष्ठानानां कृते प्रोत्साहनतन्त्रं स्थापितवन्तः, "द्विगुणकमीकरणस्य" पक्षे, शिक्षण-अध्ययनयोः समर्थनं च कृतवन्तः, गतवर्षात् ६,७९७ नवीनप्रतिष्ठानानि अभवन् चतुर्णां वर्षाणां यावत् क्रमशः प्राथमिक-माध्यमिकविद्यालयस्थानानां विस्तारः जनानां आजीविकायाः ​​वार्षिकव्यावहारिकपरियोजना अस्ति कुलम् ३२२ प्राथमिकमाध्यमिकविद्यालयानाम् नवीनीकरणं विस्तारश्च कृतः, १६४,३९१ अतिरिक्तस्थानानि च योजिताः

नीति-उन्मुखीकरणस्य दृष्ट्या निंग्बो नगरस्य २२ उच्चगुणवत्तायुक्तानां उच्चविद्यालयानाम् नामाङ्कनकोटानां ६०% अधिकं भागं छात्राणां संख्यानुसारं सन्तुलितरूपेण नगरीयग्रामीणविद्यालयेषु वितरति, येन ग्राम्यविद्यालयानाम् आकर्षणं वर्धयिष्यति स्रोतः । नगरे ६०३ सार्वजनिका अनिवार्यशिक्षाविद्यालयाः "शिक्षणसमुदायस्य" निर्माणे भागं गृहीतवन्तः, यत्र १००% कवरेजदरः आसीत् शिक्षणस्य अनुसन्धानस्य च सहनिर्माणस्य, क्रियाकलापानाम् एकीकरणस्य, संसाधनसाझेदारीस्य, तथा च "चतुर्सामान्य" लक्ष्याणि अनिवार्यशिक्षाविद्यालयानाम् समग्रगुणवत्तां चालयितुं सांस्कृतिकसहजीवनं प्रस्तावितं आसीत्।

उत्तमशैक्षिकविकासप्रवृत्त्या निङ्गबोशिक्षायाः प्रभावः विकिरणं च अधिकं विस्तारितम् अस्ति । २०२२ तमे वर्षे निङ्गबो शिक्षामन्त्रालयेन राष्ट्रियमूलभूतशिक्षाव्यापकसुधारप्रयोगक्षेत्ररूपेण अनुमोदितः, तथा च त्रिस्तरीयसम्बद्धतायाः कारणात् विभिन्नप्रयोगात्मकपरियोजनानां प्रचारः अभवत्, २०२३ तमे वर्षे वैज्ञानिकशिक्षाप्रयोगक्षेत्रस्य प्रथमसमूहेषु अन्यतमः इति अनुमोदितः देशे, "शिक्षकाणां गृहनगरम्" ब्राण्ड् स्थापितं, तथा च शिक्षामन्त्रालयेन सफलतया अनुमोदितः अपि छात्राणां व्यापकगुणवत्तामूल्यांकनस्य समर्थनार्थं सूचनाप्रौद्योगिक्याः पायलटक्षेत्राणां प्रथमः समूहः, तथा च व्यापकछात्रमूल्यांकनस्य सुधारः सम्पूर्णे प्रचारितः भविष्यति प्रदेशः ।

विद्यालयस्य लक्षणस्य विकासेन अभिप्रायस्य सुधारः भवति

शिक्षाप्रक्रियायां निष्पक्षतां प्राप्तुं उत्तमं विद्यालयं चालयितुं कुञ्जी अस्ति। निङ्गबो इत्यनेन नगरीयग्रामीणशिक्षायाः गुणवत्तायाः एकत्रितरूपेण सुधारं प्रवर्धयितुं उपायानां श्रृङ्खलायाः माध्यमेन सम्पूर्णनगरं प्रति उच्चगुणवत्तायुक्तानि शैक्षिकसम्पदां विकीर्णं कृतम् अस्ति

जियाङ्गबेई जिला प्रयोगात्मकमध्यविद्यालये प्रतिसप्ताहं चीनी, गणितं, विज्ञानविषयाणां कृते "दूरीसमकालिकवर्गाः" सन्ति नगरीयग्रामीणक्षेत्राणां सङ्गमे वेन्झौ-नगरस्य योङ्गजिया-मण्डले शुइयुन्-विद्यालयः अपि अस्ति । "वयं २०१९ तमे वर्षे अन्वेषणं आरब्धवन्तः। विभिन्नविद्यालयानाम् शिक्षकाः छात्राः च पर्दायां एकत्र चिन्तयन्ति, चर्चां च कुर्वन्ति, यथा ते एकस्मिन् कक्षायां उपविश्य अध्ययनं कुर्वन्ति मध्यविद्यालय।

सम्प्रति निङ्गबोनगरस्य ३८२ विद्यालयाः "अन्तर्जाल + अनिवार्यशिक्षा" युग्मितसहायताकार्य्ये भागं गृह्णन्ति, "एकपर्दे" माध्यमेन अपेक्षाकृतं दुर्बलदूरस्थक्षेत्रेषु उच्चगुणवत्तायुक्तं नगरीयसंसाधनं वितरन्ति

शिक्षायाः मूलप्रतिस्पर्धा शिक्षकाः एव सन्ति । निंग्बो इत्यनेन ग्रामीणशिक्षकव्यावसायिकविकासाधारविद्यालयानाम् निर्माणार्थं, पर्वतीय-द्वीपीयविद्यालयेषु विशेषप्रसिद्धशिक्षकपदानां स्थापना, ग्रामीणशिक्षकाणां कृते विशेषपदसहायता, प्राधान्यव्यावसायिकपदवीमूल्यांकनार्थं च ग्रामीणशिक्षकप्रशिक्षणं गुणवत्तासुधारकार्याणि च प्रारब्धानि सन्ति समग्ररूपेण ग्रामीणशिक्षकाणां शिक्षास्तरं सुधारयितुम्। केवलं २०२३ तमे वर्षे नगरस्तरीयप्रसिद्धशिक्षकाणां मार्गदर्शनार्थं ग्रामीणशिक्षकाणां कृते ३६० तः अधिकाः क्रियाकलापाः आधारविद्यालयक्षेत्रेषु प्रशिक्षणक्रियाकलापाः च कृताः, तथा च १,८६१ शिक्षकाणां आदानप्रदानं परिवर्तनेन कृतम्, येन आदानप्रदानशर्ताः पूरयन्तः शिक्षकाः २९% भवन्ति .

छात्राणां व्यापकविकासः तेषां क्षमतायाः पूर्णतया उपयोगं कर्तुं

शैक्षिकपरिणामेषु समानतां प्राप्तुं विविधशिक्षायाः प्राप्तिः महत्त्वपूर्णां भूमिकां निर्वहति । निङ्गबो व्यापकरूपेण "पञ्चशिक्षाणां" एकत्रितविकासं प्रवर्धयति यत् विभिन्नबालानां क्षमतां पूर्णतया उत्तेजितुं मञ्चं प्रदाति।

"वैज्ञानिकशिक्षा" योजयितुं उत्तमं कार्यं कर्तुं निङ्गबो इत्यनेन विज्ञानस्य कृते उपप्रधानव्यवस्था स्थापिता अस्ति, सम्प्रति ७ शिक्षाविदः, २०० तः अधिकाः प्राध्यापकाः, ५०० तः अधिकाः वैज्ञानिकाः प्रौद्योगिकी च कर्मचारिणः विज्ञानस्य उपप्रधानाध्यापकरूपेण कार्यं कुर्वन्ति । नगरे प्राथमिकमाध्यमिकविद्यालयानाम् पूर्णकवरेजं प्राप्तुं। इदं नियमितरूपेण "शैक्षणिकव्याख्यानम्" व्याख्यानानां, मुक्तविज्ञानपाठ्यक्रमानाम्, लोकप्रियविज्ञानव्याख्यानानां इत्यादीनां माध्यमेन पाठयति ।शी यिगोङ्ग, वाङ्ग जियान्यु, झेङ्ग वेइमिन् इत्यादीनां शिक्षाविदः निङ्गबोनगरे शिक्षकाणां छात्राणां च कृते वैज्ञानिकमुक्तपाठ्यक्रमाः उद्घाटितवन्तः, यत्र एककोटिभ्यः अधिकाः शिक्षकाः सन्ति तथा सहभागी छात्रा।

"क्षेत्रे धावन्तः बालकाः अस्मान् क्रीडां पश्यन्तः प्रौढान् स्वयौवने पुनः आनयन्ति स्म!" परिसरे, वयं "पञ्चशिक्षा" एकीकरणमञ्चं निर्मामः यस्मिन् विद्यालयाः, परिवाराः, समाजः च भागं गृह्णन्ति। सम्पूर्णं क्रीडां लाइव्-अनलाईन-प्रसारणं जातम्, यत्र बालकाः टिप्पणीकाराः, युवानः संवाददातारः, कलाकाराः च इति कार्यं कुर्वन्ति स्म, क्रीडा-नियोजने, संगठने, प्रचार-प्रचारे इत्यादिषु भागं गृहीतवन्तः, येन ते विशाले "परियोजना-आधारित-शिक्षण"-वाहके स्वस्य व्यापक-साक्षरतायां सुधारं कर्तुं शक्नुवन्ति स्म .

अन्तिमेषु वर्षेषु निङ्गबो नगरव्यापीं गुणवत्तापूर्णशिक्षा प्रमुखसमूहं स्थापितवान्, क्रीडा, साहित्यं कला च, कला, श्रमः, व्यापकं च पञ्च मार्गदर्शनकेन्द्राणि निर्मितवान्, विभिन्नक्षेत्रेषु नगरस्य गुणवत्तापूर्णशिक्षासंसाधनानाम् समन्वयं कृतवान्, तथा च प्रायः ६,००० गुणवत्ता- विकासपाठ्यक्रमाः। "एकः विद्यालयः, एकः प्रकरणः" विद्यालयात् परं सेवां अनुकूलयति, "एकं जीवनं, एकः कला" छात्राणां विशेषतानां संवर्धनं करोति, तथा च बहुविधमञ्चानां स्थापना निङ्गबोयुवानां कृते प्रौद्योगिकी नवीनता, एयरोस्पेस् इत्यादिषु राष्ट्रियस्पर्धासु पुरस्कारार्थं स्पर्धां कर्तुं साहाय्यं करोति

तदतिरिक्तं, निंग्बो छात्राणां विकासाय सशक्तीकरणाय डिजिटलसाधनानाम् अपि उपयोगं करोति, एकं बृहत् आँकडा मञ्चं विकसित्वा, छात्राणां नैतिकप्रदर्शनं शैक्षणिकस्तरं च इत्यादिभ्यः पञ्चभ्यः प्रमुखेभ्यः आयामेभ्यः आँकडानां संग्रहणं करोति, छात्राणां कृते व्यक्तिगतवृद्धिसञ्चिकाः च स्थापयति सम्प्रति नगरे १२ लक्षं प्राथमिकमाध्यमिकविद्यालयस्य छात्राणां कृते डिजिटलचित्रं निर्मितम् अस्ति, येन शिक्षकाः, छात्राः, अभिभावकाः च छात्राणां क्षमताम् आविष्कृत्य व्यक्तित्वविकासं चालयितुं साहाय्यं कुर्वन्ति

संख्यायां

निंगबो शिक्षा

  95.3%

२०२४ तमे वर्षे निङ्गबो-नगरस्य सार्वजनिकबालवाटिकासु बालकानां ६६.३% भागः भविष्यति, उच्चगुणवत्तायुक्तानां बालवाटिकानां (प्रथमद्वितीयस्तरस्य) कवरेज-दरः ८१.२% भविष्यति, समावेशी-बालवाटिकासु च ९५.३% भागः भविष्यति ।

  97.5%

नगरे छात्राणां शारीरिकस्वास्थ्ये महती उन्नतिः अभवत्, अनुपालनस्य दरः २०२३ तमे वर्षे ९७.५% भविष्यति ।

उत्तमः उत्तमः च दरः ६८.०१%

  94.14%

२०२३ तमे वर्षे नगरे विद्यालये नामाङ्कितानां प्रवासीबालानां संख्या ३,००,४३० यावत् भविष्यति, योग्याः नूतनाः नागरिकाः च भविष्यन्ति

प्रवासीबालानां अनिवार्यशिक्षाविभागे सार्वजनिकविद्यालयेषु नामाङ्कनस्य दरः ९४.१४% यावत् अभवत् ।

२००

अध्यापकानाम् व्यावसायिकपदवीनां स्वतन्त्रमूल्यांकनस्य सुधारः, नियुक्तिः च पूर्णतया कार्यान्वितः अस्ति, नगरे मध्यवर्ती-वरिष्ठव्यावसायिकपदवीनां स्वतन्त्रमूल्यांकनार्थं, नियुक्त्यर्थं च प्रायोगिकविद्यालयानाम् संख्या २०० यावत् अभवत्, यत्र सम्पूर्णं विद्यालयकालम् आच्छादितम् अस्ति

८.३५७ अरब युआन्

२०२४ तमे वर्षे नगरस्य शिक्षास्थिरसंपत्तिनिवेशः ८.३५७ अरब युआन् भविष्यति, क्षेत्रीयशिक्षासूचनाकरणव्यापकविकाससूचकाङ्कः च ९८.२२% भविष्यति ।

दत्तांशस्रोतः : १.

निंगबो नगर शिक्षा ब्यूरो

"चीन शिक्षा समाचार" सितम्बर 06, 2024 पृष्ठ 03

लेखकः संवाददाता शि वांगिंग तथा संवाददाता हुआंग वेन्जिंग

प्रतिवेदन/प्रतिक्रिया