समाचारं

एइफेल्डिङ्ग् इत्यनेन अण्डर-२१ पुरुष-फुटबॉल-दलस्य कृते एकं गोलं कृत्वा मलेशिया-देशस्य अण्डर-२०-दलस्य "पराजयः" कृतः

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, चाङ्गशा, सितम्बर ७ (रिपोर्टर तान चाङ्ग) २०२४ चीनी फुटबॉलसङ्घस्य चीनदलस्य चाङ्गशा अन्तर्राष्ट्रीयफुटबॉल आमन्त्रणप्रतियोगिता ७ दिनाङ्के चङ्गशा हेलोङ्गक्रीडाकेन्द्रे आयोजिता आसीत् एइफील्डिंग् इत्यस्य गोलेन चीनस्य अण्डर २१ राष्ट्रियपुरुषफुटबॉलदलस्य १ सहायता अभवत् : 0 मलेशियादेशस्य अण्डर-२० राष्ट्रियपुरुषफुटबॉलदलस्य "पराजयः" ।
७ सितम्बर् दिनाङ्के चीनीयदलस्य खिलाडी ऐफेल्डिन् एस्कल् (वामभागे) गोलं कृत्वा सङ्गणकस्य सहचरः अब्दु हेली उसिमन्जियाङ्ग इत्यनेन सह उत्सवं कृतवान् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता चेन् झेन्हाईअस्मिन् क्रीडने चीनीयदलेन स्वस्य आरम्भिकक्रीडकानां व्यापकरूपेण परिवर्तनं कृतम्, केवलं यू जिन् योङ्ग्, लियू हाओफान् च क्रमशः आरम्भं कृतवन्तौ । सः क्षियाओके, यः अन्तिमे क्रीडने वियतनाम-दलं "पराजितवान्" सः आरम्भिक-अग्रेसररूपेण कार्यं कृतवान् ।
प्रथमे अर्धे चीनीयदलस्य स्पष्टः लाभः आसीत् यत् हे क्षियाओके इत्यस्य गोलस्य बहवः उत्तमाः अवसराः आसन्, परन्तु सः कदापि गतिरोधं भङ्गयितुं न शक्तवान् । द्वितीयपर्यन्तं चीनदलेन प्रथमक्रीडायां गोलं कृतवन्तः एइफील्डिङ्ग् इत्यादीनां स्थाने स्थापितं । ८९ तमे मिनिट् मध्ये एइफेल्डिङ्ग् शिरःप्रहारेन गोलं कृत्वा चीनीयदलस्य क्रमशः द्वौ "विजयौ" प्राप्तुं साहाय्यं कृतवान् ।
७ सेप्टेम्बर् दिनाङ्के चीनदलस्य मुख्यप्रशिक्षकः एण्टोनियो पुचे इत्ययं क्रीडायाः निर्देशनं कृतवान् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता चेन् झेन्हाई"क्रीडकाः न्यायालये न त्यक्त्वा कठिनं युद्धं कुर्वन्ति, तेषां प्रदर्शनं च पुरस्कृतम् अस्ति।" पादकन्दुकस्य आनन्दस्य अधिकक्षणैः सह चीनीयप्रशंसकाः।
१० दिनाङ्के चीनीयदलस्य अस्याः स्पर्धायाः अन्तिमप्रतिद्वन्द्वस्य उज्बेकिस्तान-अण्डर-२१-दलस्य सामना भविष्यति, यत् ७ दिनाङ्के वियतनाम-अण्डर-२१-दलं २:० इति क्रमेण पराजयित्वा क्रमशः द्वौ विजयौ प्राप्तवान्
प्रतिवेदन/प्रतिक्रिया