समाचारं

"guangdong athletes shine in paris" कदापि हार न त्यजति इति लघु कुण्डपुष्पम्! वाङ्ग ज़ुएर् : १५ तमे राष्ट्रियक्रीडायां स्वर्णस्य लक्ष्यं कृतवान्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ५ दिनाङ्के प्रातःकाले २०२४ तमस्य वर्षस्य पेरिस् ओलम्पिकस्य तैरणस्पर्धायाः महिलानां ४×१०० मीटर् मेडली-रिले-अन्तिम-स्पर्धायां चीनीयदलेन कांस्यपदकं प्राप्तम् तेषु गुआङ्गडोङ्ग-क्रीडकः वाङ्ग-जुएर्-इत्यनेन प्रारम्भिक-क्रीडासु उत्तमं प्रदर्शनं कृतम् तृतीयस्थानं प्राप्तुम्। प्रतियोगितायाः नियमानुसारं वाङ्ग ज़्यूएर् इत्यनेन अपि अस्मिन् स्पर्धायां कांस्यपदकं प्राप्तम् । नवोदितत्वात् आरभ्य अनेकयुद्धानां अनुभवं यावत् कदापि न त्यजति वाङ्ग ज़ुएर् स्वेदेन परिश्रमेण च स्वस्य तरणकुण्डस्य अध्यायं लिखितवती अस्ति
६ सितम्बर् दिनाङ्के प्रातःकाले गुआङ्गडोङ्ग-प्रान्तस्य एर्शा-क्रीडा-प्रशिक्षणकेन्द्रस्य तरणकुण्डे वाङ्ग-जुएर्-इत्यनेन याङ्गचेङ्ग-सन्ध्या-समाचार-पत्रिकायाः ​​एकेन संवाददातृणा सह अनन्य-साक्षात्कारः स्वीकृतः, पेरिस्-ओलम्पिक-क्रीडायाः यात्रायाः समीक्षां कृत्वा आगामि-राष्ट्रीय-क्रीडायाः प्रतीक्षा कृता गृहे क्रीडाः।
पेरिस्-नगरस्य विषये पश्चात् पश्यन् : रिले-क्रीडाः व्यक्तिगत-घटनानां अपेक्षया अधिकं तनावपूर्णाः भवन्ति
२०२४ तमे वर्षे पेरिस् ओलम्पिकक्रीडायां वाङ्ग ज़्यूएर् महिलानां १०० मीटर् बैकस्ट्रोक्, महिलानां ४x१०० मीटर् मेड्ले रिले स्पर्धायां च भागं गृहीतवती । यद्यपि सा महिलानां १०० मीटर् बैकस्ट्रोक् सेमीफाइनल् स्पर्धायां स्पर्धां कर्तुं न शक्नोति इति खेदं अनुभवति स्म तथापि सा शीघ्रमेव स्वस्य मानसिकतां समायोजयित्वा महिलानां ४x१०० मीटर् मेड्ले रिले प्रीलिमिनल् स्पर्धायां कठिनं युद्धं कृतवती शीर्षस्थतैरकत्वेन सा दबावं सहित्वा स्वसहयोगिभिः सह हस्तं मिलित्वा समूहे द्वितीयस्थानं समग्रतया च ३:५६.३४ इति समये तृतीयस्थानं प्राप्तवती, चीनीयतैरणदलस्य अन्तिमपर्यन्तं गन्तुं साहाय्यं कृतवती
तस्मिन् समये दृश्यं पश्यन् वाङ्ग ज़्यूएर् अद्यापि शान्तं कर्तुं न शक्नोति: "यदि अहं तत् क्षणं चिन्तयामि तर्हि अहम् अद्यापि घबरामि, उत्साहितः च अस्मि। वस्तुतः अहं द्रष्टुं न साहसं करोमि।" the full video of the game यदा कदा, अहम् अद्यापि किञ्चित् घबरामि यदा क्रीडायाः क्लिप्स् कस्मिंश्चित् सॉफ्टवेयर् मध्ये अपलोड् भवन्ति।”
पेरिस् ओलम्पिकक्रीडायां वाङ्ग ज़ुएर् महिलानां ४×१०० मीटर् मेड्ले रिले प्रारम्भिकक्रीडायां प्रथमः बैकस्ट्रोकरः आसीत् । सा न केवलं बल्लेबाजीं उद्घाटयितुं महत्त्वपूर्णं कार्यं स्कन्धे धारयति, अपितु क्रीडकानां उपरि दबावं न्यूनीकर्तुं महत्त्वपूर्णं कार्यं अपि गृह्णाति । वाङ्ग ज़्यूएर् इत्यनेन पत्रकारैः उक्तं यत् - "रिले स्पर्धा व्यक्तिगतस्पर्धानां कतिपयेषु दिनेषु अनन्तरं भवति । मम कृते रिले व्यक्तिगतक्रीडायाः अपेक्षया अधिकं तनावपूर्णं अधिकं घबराहटं च भवति । महिलानां मेड्ले इत्यस्मिन् चतुर्णां तैरकाणां मध्ये चीनीयदलं सर्वोत्तमम् अस्ति in backstroke.अन्तर्राष्ट्रीयस्तरस्य अपेक्षया यष्टिः दुर्बलः अस्ति । the pass.the ordering is very important, the middle pass must be the best, it is not so easy to lose” इति अन्ते प्रारम्भिकक्रीडासु वाङ्ग ज़ुएर् ५९.७५ सेकेण्ड् समयेन हस्तान्तरणं सम्पन्नवान्, येन दलस्य सफलतापूर्वकं साहाय्यं कृतम् अन्तिमपक्षं प्रति अग्रिमः भवति ।
यद्यपि सा अन्तिमसूचौ न दृश्यते स्म तथापि वाङ्ग ज़्यूएर् इत्यस्याः कोऽपि शिकायतां नासीत् : "यावत् अन्तिमपरिणामः उत्तमः भवति तावत् कोऽपि तत् करोति इति महत्त्वं नास्ति । अस्माकं द्वयोः पृष्ठाघातयोः स्तरः वस्तुतः बहु भिन्नः नास्ति, अतः अहं दलस्य कृते किञ्चित् योगदानं दातुं शक्नोमि।" योगदानम् अतीव सन्तोषजनकम् अस्ति।”
राष्ट्रियक्रीडायाः प्रतीक्षां : गृहे स्वर्णपदकं प्राप्तुं आत्मविश्वासः
वाङ्ग ज़ुएर् इत्यस्य जन्म १९९८ तमे वर्षे अभवत् ।सा बाल्यकालात् एव तरणस्य रुचिं लभते, असाधारणप्रतिभां च प्रदर्शितवती । तस्याः शरीरं सुदृढं कर्तुं, दृढतायाः संवर्धनार्थं च केवलं १० वर्षीयः वाङ्ग ज़ुएर् इत्यस्याः मातापितृभिः व्यावसायिकतैरणप्रशिक्षणं प्राप्तुं झोङ्गशान् क्रीडाविद्यालयं प्रेषितम्
घरेलुमहिलानां बैकस्ट्रोक् इत्यस्य वर्तमानप्रतिनिधित्वेन वाङ्ग ज़ुएर् २०२० तमे वर्षे राष्ट्रियतैरणप्रतियोगितायां महिलानां १०० मीटर् बैकस्ट्रोक् प्रतियोगितायां विजयं प्राप्तवती, तथा च २०२३ तमे वर्षे हाङ्गझौनगरे १९ तमे एशियाईक्रीडायां पदकद्वयं प्राप्तवती: महिलानां ५० मीटर् बैकस्ट्रोक् चॅम्पियनशिपः तथा च... महिलानां १०० मीटर् बैकस्ट्रोक् उपविजेता २०१६ तमे वर्षे राष्ट्रियवसन्ततैरणप्रतियोगितायां महिलानां १०० मीटर् बैकस्ट्रोक् चॅम्पियनशिपं जित्वा, २०१६ तमे वर्षे रियो ओलम्पिके २०२४ तमे वर्षे पेरिस् ओलम्पिके च भागं गृहीतवती ।
२०१६ तमे वर्षे रियो-ओलम्पिक-क्रीडायां वाङ्ग-ज्यूएर्-इत्यस्याः व्यक्तिगत-स्पर्धासु प्रदर्शनं उत्कृष्टं नासीत्, सा च दुर्भाग्येन सेमीफाइनल्-क्रीडायां स्थगितवती, परन्तु सा निरुत्साहितः न अभवत् २०२१ तमे वर्षे टोक्यो-ओलम्पिक-क्रीडायाः कृते राष्ट्रिय-दले चयनं न प्राप्तवती चेदपि सा तरणकुण्डे कठिनं युद्धं कृतवती, निरन्तरं स्वयमेव आव्हानं कृतवती, २०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायाः चयनं यावत् उत्तमं स्पर्धारूपं च दर्शितवती, अन्ते च बहुमूल्यं विजयं प्राप्तवती कांस्य पदक।
घरेलुस्पर्धासु प्रमुखतां प्राप्तुं आरभ्य अधुना ओलम्पिकक्रीडायां स्वदेशस्य कृते गौरवं प्राप्तुं यावत् तया अनुभवितानां असंख्यस्पर्धानां कारणात् सा अधिका परिपक्वा अभवत् प्रत्येकं प्रशिक्षणे सिद्ध्यर्थं प्रयतस्व, असफलतायाः सम्मुखे कदापि निरुत्साहितः न भवेत्, सफलतायाः सम्मुखे कदापि गर्वः न भवतु । अद्यतनं परिणामं तस्याः दृढबलस्य दृढं प्रमाणम् अस्ति।
अग्रिमः १५ तमे राष्ट्रियक्रीडायाः प्रतीक्षां कुर्वन् वाङ्ग् ज़ुएर् आत्मविश्वासेन परिपूर्णः अस्ति यत् "आगामिवर्षे पुनः १०० मीटर् पृष्ठाघाते ५९ सेकेण्ड् अन्तः तरणं कर्तव्यम्। मम सामर्थ्यम् अस्ति। अतः पूर्वं मया कदापि राष्ट्रियक्रीडाविजेतृत्वं न प्राप्तम् .अस्मिन् समये अहं पुनः गृहे अस्मि, अतः अहं व्यक्तिगत-स्पर्धासु स्वर्णपदकं प्राप्तुं बहु उत्सुकः, आत्मविश्वासयुक्तः च अस्मि” इति ।
परस्परं प्रश्नं कृत्वा परस्परं विश्वासं यावत् दलबलम्
२०२१ तमे वर्षे गुआङ्गडोङ्ग-प्रान्तीयदले वाङ्ग ज़ुएर् इत्यस्य प्रशिक्षकः निवृत्तः अभवत्, झोउ जियावेइ तस्याः नूतनः प्रशिक्षकः अभवत् । पूर्व "एशियाई तितली राजा" झोउ जियावेई इत्यस्य तैरणक्षेत्रे समृद्धः अनुभवः व्यावसायिकज्ञानं च अस्ति सः वाङ्ग ज़ुएर् इत्यस्य विकासाय बहुमूल्यं मार्गदर्शनं कृतवान् । प्रशिक्षकः झोउ इत्यस्य नेतृत्वे वाङ्ग ज़्यूएर् तैरणमार्गे अधिकं अधिकं गत्वा उत्कृष्टं परिणामं प्राप्तवान् । झोउ जियावेई स्वस्य प्रियशिष्यस्य प्रशंसापूर्णः आसीत् - "xueer अतीव स्वानुशासितक्रीडकः अस्ति, तस्याः आत्मनः विषये अतीव कठोराः आवश्यकताः सन्ति। एतत् तस्याः उत्कृष्टतमेषु लक्षणेषु अन्यतमम् अस्ति। प्रशिक्षणकाले तस्याः स्वस्य उपरि अतीव उच्चाः आवश्यकताः सन्ति। कदाचित् अहं वेगं नियन्त्रयितुं पृच्छन्तु, परन्तु सा अद्यापि सर्वशक्त्या तरति” इति ।
वस्तुतः यदा प्रथमवारं स्वामी प्रशिक्षुः च अभवत् तदा तौ जनाः परस्परं प्रश्नं कृतवन्तौ यत् झोउ जियावेई इत्यनेन पत्रकारैः सह उक्तं यत् सः २०१६, २०१७ च वर्षेषु एथलीट् प्रशिक्षकः च आसीत् तदा वाङ्ग ज़ुएर् इत्यनेन सह अपि कार्यं कृतवान्, परन्तु तस्याः प्रशिक्षणप्रशिक्षकत्वं परीक्षा आसीत् प्रथमं वाङ्ग ज़ुएर् स्वस्य प्रशिक्षणपद्धत्या अतीव असहजः आसीत्, भिन्नमतानाम् कारणेन प्रशिक्षणक्षेत्रे अपि विवादं कृतवान्, परन्तु तदनन्तरं द्वयोः सामञ्जस्यं जातम् नित्यं धावनद्वारा क्रमेण तौ परस्परं अनुकूलौ अभवताम्, यथा यथा तेषां ग्रेड्-सुधारः भवति स्म, तथैव एषः अविश्वासः क्रमेण अन्तर्धानं जातः ।
प्रशिक्षकस्य झोउ जियावेइ इत्यस्य मार्गदर्शनेन वाङ्ग ज़ुएर् इत्यनेन न केवलं तकनीकीरूपेण सुधारः कृतः, अपितु मनोवैज्ञानिकगुणवत्तायां अपि महती प्रगतिः अभवत् । सा क्रीडायाः समये स्वस्य मानसिकतां कथं समायोजयितुं शक्नोति, विपत्तिप्रसङ्गे कथं उत्तिष्ठति इति च ज्ञातवती । वाङ्ग ज़ुएर् इत्यस्य सफलता न केवलं व्यक्तिगतवैभवः, अपितु प्रशिक्षकस्य झोउ जियावेइ इत्यस्य परिश्रमस्य सर्वोत्तमः पुरस्कारः अपि अस्ति ।
अग्रिमराष्ट्रीयक्रीडायाः विषये झोउ जियावेइ इत्यनेन उक्तं यत् सः वाङ्ग ज़्यूएर् च एकं साधारणं लक्ष्यं प्रति कार्यं करिष्यन्ति यत् "वयं तत्क्षणमेव राष्ट्रियक्रीडायाः सज्जतां आरभेमः। अहं ज़्यूएर् इत्यस्य राष्ट्रियक्रीडायां उच्चतमस्तरस्य स्थातुं सर्वोत्तमं प्रयत्नशीलः भविष्यामि। " मञ्चः, अपि च स्वस्य राष्ट्रियविक्रमः भविष्यति इति आशास्ति।”
पाठ |.रिपोर्टर लांग शी
चित्र |
प्रतिवेदन/प्रतिक्रिया