समाचारं

यदा राष्ट्रियपदकक्रीडादलं डालियान्-नगरे क्रीडायाः सज्जतां करोति तदा २० तः न्यूनाः मीडिया-सम्वादकाः साक्षात्कारे आगच्छन्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ सेप्टेम्बर् दिनाङ्के सायं चीनीयपदकक्रीडादलः डालियान् बैराकुडाबे-क्रीडाङ्गणस्य बहिःक्षेत्रे प्रशिक्षणं निरन्तरं कुर्वन् आसीत् । प्रशिक्षणस्य आरम्भात् पूर्वं अन्तर्राष्ट्रीयक्रीडकौ जियाङ्ग शेङ्गलोङ्ग, बैहे लामु च मीडियाभिः सह साक्षात्कारं स्वीकृतवन्तौ । ज्ञातव्यं यत्, शीर्ष १८ मध्ये द्वितीयपक्षे राष्ट्रियफुटबॉलदलस्य सऊदी अरबस्य च मध्ये महत्त्वपूर्णस्य गृहक्रीडायाः आरम्भात् केवलं प्रायः ७२ घण्टापूर्वं २० तः न्यूनाः मीडिया संवाददातारः साक्षात्काराय उपस्थिताः आसन् स्पर्धायाः सज्जतायै राष्ट्रियपदकक्रीडादलेन प्राप्तस्य शीतलस्वागतस्य प्रथमपरिक्रमे जापानीदलेन दलस्य ७ गोलपराजयेन सह किमपि सम्बन्धः भवितुम् अर्हति

७ दिनाङ्के सायंकाले राष्ट्रियपदकक्रीडादलेन चीनदेशं प्रत्यागत्य बैराकुडाबे-क्रीडाङ्गणस्य बहिःक्षेत्रे द्वितीयं बहिः प्रशिक्षणं कृतम् । प्रशिक्षणस्य आरम्भात् अर्धघण्टापूर्वं बीजिंग-युवा-दैनिक-सम्वादकः घटनास्थले दृष्टवान् यत् सहायक-प्रशिक्षकः टोकिच्-सहिताः केचन चीन-देशस्य विदेशीयाः च सहायक-प्रशिक्षकाः, कर्मचारी च टेनिस्-फुटबॉल-क्रीडां कुर्वन्ति राष्ट्रियपदकक्रीडादलस्य प्रशिक्षणदलस्य सदस्यानां च अभिव्यक्तिः सामान्यतया तुल्यकालिकरूपेण शिथिलः इव भासते स्म ।

मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे जियाङ्ग-शेङ्गलोङ्गः अवदत् यत् प्रथमे क्रीडने जापानी-दलेन सह बृहत्-अङ्केन पराजितस्य अनन्तरं सम्पूर्णं दलं यथाशीघ्रं हानि-छायायाम् मुक्तिं कृत्वा निम्नलिखित-क्रीडाणां सक्रियरूपेण सज्जतां कर्तव्यम् इति। बायहोलामः अपि अवदत् यत् सः पूर्वक्रीडासु पराजयस्य भावेषु न मग्नः भवेत्, सऊदीदलस्य विरुद्धं अग्रिमक्रीडायाः सामना आत्मविश्वासेन कर्तव्यः इति।

७ दिनाङ्के सायंकाले चीन-सऊदी-अरब-क्रीडायाः कवरं कर्तुं पञ्जीकरणं कृतवन्तः मीडिया-सञ्चारकर्तृभ्यः साक्षात्कार-प्रमाणपत्राणि निर्गन्तुं डालियान्-विभागेन अस्थायीरूपेण राष्ट्रिय-फुटबॉल-प्रशिक्षण-स्थलस्य बहिः एकं मेजं स्थापितं परन्तु अस्य प्रशिक्षणसत्रस्य आरम्भपर्यन्तं चीन-सऊदी अरब-क्रीडायाः आरम्भात् प्रायः ७२ घण्टापूर्वं केवलं १६ वा ७ वा मीडिया-सम्वादकाः साक्षात्काराय उपस्थिताः आसन् प्रशिक्षणक्षेत्रस्य बहिः दलस्य विषये ध्यानं दातुं प्रशंसकाः न आगच्छन्ति स्म ।

बेइकिंग् दैनिकस्य एकः संवाददाता ज्ञातवान् यत् मूल्यादिकारकाणां कारणात् चीनदेशे सऊदी अरबदेशे च अद्यापि बहवः टिकटाः विक्रयणार्थं अवशिष्टाः सन्ति। एतत् तस्य परिस्थितेः विपरीतम् अस्ति यत्र चीनीयलीग ए (बैराकुडा बे स्टेडियम इत्यत्र अपि स्थितम्) इत्यस्य डालियान् विभागे यिंगबो-दलस्य गृहक्रीडायाः टिकटं प्राप्तुं कठिनं भवति इदं प्रतीयते यत् यदि राष्ट्रियपदकक्रीडादलः उपेक्षितस्य स्थितिं परिवर्तयितुम् इच्छति तर्हि प्रशंसकानां हृदयं पुनः प्राप्तुं प्रथमं स्वस्य प्रदर्शनं सुधारयितुम् आवश्यकं भवेत्।

इदमपि ज्ञायते यत् वामपक्षीयः लियू याङ्गः ७ दिनाङ्के सायं शारीरिक-असुविधायाः कारणात् प्रशिक्षणं त्यक्तवान् । केन्द्रीयरक्षकः झू चेन्जी अपि शारीरिकक्लान्ततायाः पीडितः आसीत्, सः स्वसहायकेन सह अन्यस्मिन् क्षेत्रे एकः एव गोदं धावति स्म ।