समाचारं

caohua interactive: विश्वं hunan︱yelu summit new decade enterprise chapter इत्यस्य स्वरं श्रोतुं "प्रौद्योगिक्याः संस्कृतियाश्च" एकीकरणे विशेषज्ञतां प्राप्तुं दृढता

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा हुनान्-नगरे गेम-कम्पनीनां विषयः आगच्छति तदा हुनान् काओहुआ इन्टरएक्टिव् टेक्नोलॉजी कम्पनी लिमिटेड् (संक्षेपेण "काओहुआ इन्टरएक्टिव्") इति नाम अपरिहार्यम् अस्ति । हुनान्-नगरस्य प्रमुख-क्रीडा-कम्पनीरूपेण काओहुआ-इण्टरएक्टिव्-इत्यनेन हुनान्-देशे क्रीडानां "बृहत्-उत्पादनस्य" बैनरं गृहीतम् ।

५ सितम्बर् दिनाङ्के यदा २०२४ तमस्य वर्षस्य अन्तर्जाल-युएलु-शिखरसम्मेलनं भवितुं प्रवृत्तम् आसीत् तदा क्षियाओक्सियाङ्ग-मॉर्निङ्ग-न्यूज-संस्थायाः एकः संवाददाता हुनान्-अन्तर्जाल-कम्पनीनां विकास-सङ्केतं शुद्धतः बृहत्पर्यन्तं अनलॉक् कर्तुं काओहुआ-इण्टरएक्टिव्-इत्यत्र प्रविष्टवान्

दृढं स्वतन्त्र अनुसन्धान विकास

"काओहुआ इन्टरएक्टिव्" इत्यस्य कार्यालयक्षेत्रे गमनम् क्रीडायाः जगति प्रवेशः इव भवति ।

कर्मचारिणां कार्यालयस्य बूथेषु सङ्गणकपट्टिकाः सर्वे विभिन्नानां एनिमे-पात्राणां चित्रैः पूरिताः सन्ति तान्त्रिक-अनुसन्धान-विकास-कर्मचारिणः द्रुतगत्या माउसस्य परिवर्तनं कुर्वन्ति येन क्रीडायाः चित्राणि सिद्धानि अनुकूलानि च भवन्ति

२०१४ तमे वर्षे स्थापिता एषा कम्पनी डिजिटल-सांस्कृतिक-रचनात्मका च कम्पनी अस्ति, या मोबाईल-क्रीडाणां अनुसन्धान-विकास-वितरणं, गहन-सञ्चालनं च केन्द्रीभूता अस्ति

"एतेषां १० वर्षाणां विकासस्य माध्यमेन वयं क्रमेण एकस्य परिचालनमञ्चात् अनुसंधानविकासं परिचालनं च एकीकृत्य व्यापकं मोबाईल गेम विकासकम्पनीं विकसितवन्तः।"

दु रुई इत्यनेन आदौ उदाहरणं दत्तम् ।तृणपुष्पपरस्परक्रियाअधिकं "सिनेमा" इव, अन्यकम्पनीनां "चलच्चित्रम्" ।कृत्वा कृत्वा .काओहुआ "सिनेमा" इत्यत्र क्रीडितः, ।परन्तु स्वतन्त्रतया विकसितं "कृतिः" नास्ति ।

२०१८ तमे वर्षे एषः मोक्षबिन्दुः अभवत् ।

तस्मिन् वर्षे काओहुआ इन्टरएक्टिव् इत्यनेन स्वकीयं अनुसंधानविकासदलं स्थापितं, स्वतन्त्रेषु अनुसंधानविकासपरियोजनेषु "कठिनं कार्यं" कर्तुं आरब्धम् । २०१८ तमे वर्षात् काओहुआ इन्टरएक्टिव् इत्यनेन स्वविकासद्वारा लोकप्रियाः क्रीडाकार्यं प्रकाशितम्, यथा "प्राचीनकथाः", "माय टङ्क् माय ग्रुप्", "चीनीज रेस्टोरन्ट्" च

सम्प्रति कम्पनीयाः विकासाधीनासु परियोजनासु "एम्पायर्: स्केप्टर् एण्ड् सिविलाइजेशन", "रिटर्न् टु द लॉन्ग् मार्च", "आई वान्ट् टू बी ए स्टोर मैनेजर", "आर्केड् डायनासोर" इत्यादयः सन्ति, कुलम् ७ कृते अस्य अनुमोदनं कृतम् अस्ति पेटन्टं प्राप्नोति तथा च १,००० तः अधिकानां बौद्धिकसम्पत्त्याधिकारानाम् समग्रविन्यासः अस्ति ।

हुननस्य वाणीं जगत् शृणुत |

काओहुआ इन्टरएक्टिव् इत्यस्य स्थापनायाः वर्षं संयोगेन २०१४ तमे वर्षे आसीत्प्रथमं अन्तर्जाल-युएलु-शिखरसम्मेलनम् अभवत्

तस्मिन् वर्षे चीनदेशे हुनान् प्रथमः देशः आसीत् यः मोबाईल-अन्तर्जाल-उद्योगस्य विकासाय प्रोत्साहनार्थं दस्तावेजाः नीतयः च निर्गतवान् । तदनन्तरं बहुसंख्याकाः प्रसिद्धाः अन्तर्जालकम्पनयः उपस्थिताः आसन् । तस्मिन् एव काले गृहे एव उत्पादिताः अन्तर्जालस्य उदयमानाः कम्पनयः अपि वसन्तः सन्ति ।

अस्याः पृष्ठभूमितः एव हुनान् काओहुआ इन्टरएक्टिव् टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य अस्तित्वम् अभवत् ।

“वयं प्रायः प्रतिवर्षं युएलु-शिखरसम्मेलने भागं गृह्णामः” इति डु रुई अवदत् । तस्य दृष्ट्या युएलु-शिखर-सम्मेलनेन उद्यमानाम् महत् प्रभावः आगतवान् “आदौ बहवः जनाः न जानन्ति स्म यत् चाङ्गशा-नगरे गेमिङ्ग्-कम्पनी अस्ति” इति ।

अतः अपि महत्त्वपूर्णं यत् यथा यथा चाङ्गशा मोबाईल-अन्तर्जाल-उद्योगस्य प्रबलतया विकासं करोति तथा तथा युएलु-शिखरसम्मेलनं वर्षे वर्षे अधिकाधिकं ध्यानं आकर्षयति ।प्लस्चाङ्गशा-नगरस्य एव ठोसः आर्थिकः आधारः, सुविधाजनकं जीवनं च अधिकाधिकाः जनाः सन्तिहुनानतः प्रतिभाः पुनः आगन्तुं आरब्धाः ।

अयम्‌अपिअनुमतिं करोतुतृणपुष्पपरस्परक्रियाप्रतिभाआवश्यकतासमस्या समाधानं प्राप्नोति।सम्प्रति काओहुआ इन्टरएक्टिव् इत्यस्य मुख्यालयः चाङ्गशानगरे अस्ति, यत्र समग्ररूपेण प्रायः ५०० जनानां दलं वर्तते, येषु ५०% अधिकाः अनुसंधानविकासकर्मचारिणः सन्ति ।

अनुसंधानविकासदलस्य कार्यालयक्षेत्रे एतादृशः आश्चर्यजनकः नारा अस्ति यत् "हुनानस्य स्वरं विश्वं शृणोतु" इति ।

"एतत् स्वयं अनुसंधानविकासदलेन निर्धारितं लक्ष्यम् अस्ति यत् भविष्ये काओहुआ इन्टरएक्टिव् "प्रौद्योगिक्याः + संस्कृतिः" इत्यस्य एकीकृतविकासे विशेषज्ञतां प्राप्तुं आग्रहं करिष्यति, चीनीयसांस्कृतिकलक्षणैः सह उत्तमक्रीडाउत्पादानाम् निर्माणं निरन्तरं करिष्यति, तथा च सांस्कृतिकसृजनशीलतायाः विकासं उत्तेजयन्ति “हुनानसांस्कृतिकहुनानसेना” इत्यस्य सुदृढीकरणार्थं नवीनगतिः।

जिओक्सियाङ्ग मॉर्निंग न्यूज रिपोर्टर लुओ याकी

प्रतिवेदन/प्रतिक्रिया