समाचारं

सैमसंग इत्यनेन भारते एआइ गृहोपकरणस्य उत्पादनपङ्क्तिः प्रारभ्यते

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ सितम्बर् दिनाङ्के विदेशीयमाध्यमानां समाचारानुसारं दक्षिणकोरियादेशस्य इलेक्ट्रॉनिक्सविशालकायः सैमसंग इत्यनेन घोषितं यत् "मेड इन इण्डिया" इति उपक्रमस्य भागत्वेन दक्षिणभारते स्थिते स्वस्य श्रीपेरुम्बुदुरकारखाने कृत्रिमबुद्धिगृहसाधनानाम् उत्पादनं प्रारब्धम्। एतत् कदमः भारते सैमसंगस्य सामरिकविन्यासे महत्त्वपूर्णं कदमम् अस्ति, यस्य उद्देश्यं वैश्विकगृहउपकरणविपण्ये अग्रणीस्थानं अधिकं सुदृढं कर्तुं स्थानीयसंसाधनानाम्, विपण्यलाभानां च लाभं ग्रहीतुं वर्तते।
भारते सैमसंग इत्यनेन प्रारब्धाः एआइ गृहउपकरणाः रेफ्रिजरेटर्, वाशिंग मशीन्, एयर कण्डिशनर् इत्यादीनां बहुविधवर्गान् आच्छादयन्ति, यत्र अभिनवकार्ययुक्तः curd maestro रेफ्रिजरेटरः अपि अस्ति एतेषु उत्पादेषु न केवलं उन्नत एआइ प्रौद्योगिकी दृश्यते, अपितु सैमसंगस्य पर्यावरणसंरक्षणसंकल्पनाः अपि समाविष्टाः सन्ति, येन भारतीयग्राहकानाम् अधिकं बुद्धिमान् ऊर्जा-बचत-जीवन-अनुभवं आनेतुं प्रयत्नः क्रियते |.
"भारते एआइ-गृह-उपकरणानाम् अस्माकं बेस्पोक्-श्रृङ्खलां प्रारम्भं कर्तुं वयं बहु उत्साहिताः स्मः, यत् सैमसंगस्य नवीनतम-प्रौद्योगिकीम्, स्थायि-समाधानं च भारतीय-बाजारे आनयितुं प्रतिबद्धतायाः अन्यत् उदाहरणम् अस्ति, "स्थानीयीकरण-उत्पादनस्य माध्यमेन , वयं रसदव्ययस्य न्यूनीकरणं कृत्वा भारतीयग्राहकानाम् अधिकप्रतिस्पर्धात्मकानि उत्पादनानि प्रदातुं च शीघ्रं विपण्यमागधां प्रति प्रतिक्रियां दातुं समर्थाः भविष्यामः।”
अवगम्यते यत् अस्मिन् वर्षे अगस्तमासे सैमसंग-संस्थायाः भारतीयविपण्ये दश नूतनाः वाशिंग मशीन-उत्पादाः प्रक्षेपिताः, येन स्वस्य उत्पाद-पङ्क्ति-विस्तारं निरन्तरं कर्तुं स्वस्य दृढनिश्चयः प्रदर्शितः |. अस्मिन् समये भारते स्थापिता उत्पादनपङ्क्तिः सैमसंगस्य स्थानीय-अनुसन्धान-विकास-उत्पादन-क्षमताम् अधिकं वर्धयिष्यति, भारते अपि च परिसरेषु अपि उपयोक्तृभ्यः अधिकानि विकल्पानि प्रदास्यति |.
तदतिरिक्तं सैमसंग इत्यनेन अपि स्थायिविकासाय स्वस्य प्रतिबद्धतायाः उपरि बलं दत्तं यत् तस्य नवप्रक्षेपिताः एआइ गृहउपकरणाः ऊर्जायाः उपभोगं न्यूनीकर्तुं साहाय्यं करिष्यन्ति तथा च अद्यतनसमाजस्य हरितजीवनस्य माङ्गं पूरयिष्यन्ति इति।
स्रोतः - वैश्विकसंजालः
प्रतिवेदन/प्रतिक्रिया