समाचारं

प्रथमस्य एण्ट् इन्टेक् टेक्नोलॉजी पुरस्कारस्य विजेतानां सूची घोषिता, दश युवानां विद्वांसः पुरस्कारं प्राप्तवन्तः

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

9२०२४ तमस्य वर्षस्य समावेशबण्ड् सम्मेलने प्रथमे एण्ट् इन्टेक् टेक्नोलॉजी पुरस्कारे १० युवानां विद्वांसः पुरस्कारं जित्वा एण्ट् समूहेन प्रदत्तं दानबोनसं प्राप्तवन्तः । एण्ट् इन्टेक् टेक्नोलॉजी पुरस्कारः २०२४ तमस्य वर्षस्य जुलैमासे स्थापितः यत् तेषां उत्कृष्टयुवानां चीनीयविद्वानानां पुरस्कृतं भवति ये कम्प्यूटरविज्ञानस्य तत्सम्बद्धविषयेषु च वैज्ञानिकसंशोधनेषु नवीनसफलतां प्राप्तवन्तः, तथा च सङ्गणकविज्ञानस्य विकासे वास्तविकसमस्यानां अन्वेषणं समाधानं च निरन्तरं कर्तुं प्रोत्साहयितुं च।

चीनी अभियांत्रिकी अकादमीयाः शिक्षाविदः सिंघुआ विश्वविद्यालयस्य प्राध्यापकः च झेङ्ग वेइमिन्, चीनी अभियांत्रिकी अकादमीयाः शिक्षाविदः चेन् चुन् च झेजियांग विश्वविद्यालयस्य प्राध्यापकः, अमेरिकन विज्ञान अकादमी, अभियांत्रिकी अकादमीयाः शिक्षाविदः माइकल आई. जॉर्डन्, तथा कलाविज्ञानस्य अकादमी, एण्ट् समूहस्य मुख्यप्रौद्योगिकीपदाधिकारी हे झेङ्ग्यु, एण्ट् समूहस्य प्रौद्योगिकीसंशोधनसंस्थायाः अध्यक्षः चेन् वेङ्गुआङ्गः च स्थले एव १० विजेतारः पुरस्काराः प्रदत्ताः

(caption: चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः झेङ्ग् वेइमिन्, चेन् चुन् च, अमेरिकन-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः माइकल आई. जोर्डन् च अन्ये च अतिथयः स्थले एव पुरस्कारं प्रदत्तवन्तौ)

एते १० युवानः विद्वांसः सिङ्घुआ विश्वविद्यालयः, पेकिङ्ग् विश्वविद्यालयः, शङ्घाई जिओ टोङ्ग विश्वविद्यालयः, वेस्ट् लेक विश्वविद्यालयः, हुनान् विश्वविद्यालयः इत्यादिभ्यः संस्थाभ्यः आगच्छन्ति ते कृत्रिमबुद्धिः, आँकडासंसाधनं, सुरक्षां गोपनीयतां च प्रौद्योगिक्याः क्षेत्रेषु शोधं, तेषां शोधपरिणामेषु च केन्द्रीभवन्ति उद्योगे मान्यताप्राप्तानाम्, व्यापकरूपेण च प्रयुक्तानां देशीयविदेशीयशैक्षणिकवृत्तानां उच्चमान्यता प्राप्ता अस्ति ।

पुरस्कारविजेता युवा विद्वान् वेस्ट् लेक विश्वविद्यालयस्य गहनशिक्षणप्रयोगशालायाः प्रमुखः च लान् झेन्झोङ्गः पत्रकारैः अवदत् यत् शिक्षाशास्त्रस्य उद्योगस्य च गहनसमायोजनेन शोधकर्तृभ्यः वैज्ञानिकसंशोधनं अधिकं पृथिव्यां संलग्नं कर्तुं शक्यते, तथा च... द्वौ परस्परं एआइ-विकासं प्रवर्तयितुं शक्नुवन्ति । तदतिरिक्तं उद्योगः वास्तविकदत्तांशस्य वास्तविकस्य अनुप्रयोगपरिदृश्यानां च समीपे अस्ति, यत् वास्तविकसमस्यानां अध्ययनार्थं शोधकर्तृभ्यः अपि सहायकं भवति ।

(caption: प्रथमस्य ant intech technology awards इत्यस्य विजेतानां सूची)

पुरस्कारसमारोहे एण्ट् ग्रुप् इत्यस्य मुख्यप्रौद्योगिकीपदाधिकारी हे झेङ्ग्यु इत्यनेन उक्तं यत् २०२४ तमे वर्षे एण्ट् इन्टेक् टेक्नोलॉजी पुरस्कारस्य नामाङ्कनपदे प्रायः शतेभ्यः वरिष्ठविशेषज्ञेभ्यः विद्वांसेभ्यः च नामाङ्कनानि अनुशंसाः च प्राप्ताः, येन सः विश्वासं कृतवान् यत् युवानां विद्वानानां विकासाय समर्थनं करोति is the consensus of academia and industry. " एकः प्रौद्योगिकीकम्पनी इति नाम्ना एण्ट् अस्माकं देशे वैज्ञानिक-प्रौद्योगिकीप्रतिभानां संवर्धनार्थं भागं ग्रहीतुं योगदानं च कर्तुं समर्थः अस्ति।”

एतत् अवगम्यते यत् एण्ट् इन्टेक् टेक्नोलॉजी पुरस्कारः नामाङ्कनव्यवस्था अस्ति, यत्र प्रतिवर्षं एकं मूल्याङ्कनं भवति, नामाङ्कनं अनुशंसाः च वर्षे पूर्णे स्वीक्रियन्ते। नामाङ्कन-अनुशंसकेषु चीनीयविज्ञान-अकादमीयाः चीनीय-विज्ञान-अकादमीयाः च शिक्षाविदः, विदेशेषु शिक्षाविदः, अथवा वरिष्ठव्यावसायिक-उपाधियुक्ताः सहकर्मी-विशेषज्ञाः (प्रोफेसरः, शोधकः, प्राध्यापक-स्तरीयः वरिष्ठ-इञ्जिनीयरः इत्यादयः) सन्ति

प्रतिवेदन/प्रतिक्रिया