समाचारं

उत्तरे वियतनामदेशे मकर-तूफानस्य महती क्षतिः भवति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये ७ सितम्बर् दिनाङ्के मध्याह्ने मकर-तूफानस्य केन्द्रं क्वाङ्ग-निन्-प्रान्तात् वियतनाम-देशस्य हैफोङ्ग्-नगरं यावत् स्थलप्रवेशं कृतवान् । यदा तूफानः स्थलप्रवेशं कृतवान् तदा विशालाः वायुः बहु क्षतिं कृतवान् ।

तदनुसारम्मुख्यालयस्य संवाददातावार्तानुसारं प्रचण्डवायुना बहुसंख्याकाः वृक्षाः, दूरभाषस्तम्भाः, जालस्थानकानि च पातितवन्तः, केषाञ्चन उच्चैः भवनानां काचपर्देभित्तिः अपि विदारयित्वा बृहत्क्रेनानि अपि पलटितवन्तः केवलं क्वाङ्ग् निन्ह-प्रान्ते मकर-तूफानेन षट् जहाजाः डुबन्ति स्म । उत्तरवियतनामदेशस्य अनेकेषु प्रान्तेषु नगरेषु च व्यापकरूपेण विद्युत्विच्छेदः अभवत् ।

राजधानी हनोइ-नगरे व्यापकवृष्टिः भवति

७ सितम्बर् दिनाङ्के स्थानीयसमये वियतनामस्य राजधानी हनोई-नगरेण द्वयोः नगरीय-लघुरेल-रेखायोः संचालनं १३:०० वादनात् आरभ्य वास्तविक-स्थितेः आधारेण घोषितं भविष्यति .

मुख्यालयस्य संवाददाता फू सिन्री : १.७ सितम्बर्-मासस्य प्रातःकाले स्थानीयसमये "मकर"-तूफानः वियतनाम-देशे प्रभावं कर्तुं आरब्धवान्, राजधानी हनोइ-नगरे अपि व्यापकवृष्टिः अभवत् । मम पृष्ठतः वाणिज्यिकवीथिः श्वः आरभ्य सर्वाणि स्तम्भानि पिधाय कार्याणि स्थगितवती अस्ति। सप्ताहान्ते गृहे एव स्थातुं आवश्यकानि खाद्यानि, वस्तूनि च क्रेतुं हनोई-नगरस्य नागरिकानां बहूनां संख्या सुपरमार्केट्-स्थानम् अगच्छत् । हनोई-नगरस्य प्रासंगिकविभागाः नागरिकेभ्यः पाठसन्देशान् प्रेषितवन्तः यत् सर्वेभ्यः स्मरणं कृतवन्तः यत् ते यथासम्भवं अन्तःगृहे एव तिष्ठन्तु येन संकटात् परिहारः भवति।

(मुख्यालयस्य संवाददाता वाङ्ग यू फू सिन्री)

तृतीयवारं प्रवेशं कुर्वन्तु! "मकर" तूफानः वियतनामदेशस्य क्वाङ्ग निन्हप्रान्तस्य दक्षिणतटे स्थलप्रवेशं करोति >>

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।