समाचारं

४ घण्टेषु ८२०,००० तः अधिकाः जनाः आरक्षणं कृतवन्तः! हुवावे इत्यस्य त्रिगुणितस्य मोबाईल-फोनस्य "अन्ध-बुकिंग्" आरब्धम्, मूल्यं च अद्यापि न घोषितम्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"केचुआंगबन दैनिक" सितम्बर ७ अद्य मध्याह्ने huawei terminal इत्यनेन weibo इत्यत्र घोषितं यत् huawei इत्यस्य त्रिगुणं मोबाईलफोन matext master इत्येतत् ७ सितम्बर् दिनाङ्के १२:०८ वादने पूर्वादेशार्थं उपलभ्यते। हुवावे टर्मिनल् इत्यनेन अपि पूर्वादेश-पोस्टरद्वारा अस्य त्रिगुणात्मकस्य फ़ोनस्य रहस्यस्य अनावरणं कृतम् ।

यद्यपि मूल्यं अद्यापि न घोषितं तथापि उपभोक्तृणां उत्साहः सर्वथा न्यूनीकृतः नास्ति । आरक्षणमार्गः उद्घाटितः एव जनानां संख्या शीघ्रमेव १०,००० अतिक्रान्तवती । ७ सेप्टेम्बर् दिनाङ्के १६:०८ वादनपर्यन्तं आरक्षणं ४ घण्टाः यावत् उद्घाटितम् अस्ति, आरक्षणस्य संख्या च ८२३,००० अतिक्रान्तवती अस्ति ।

१० सितम्बर् दिनाङ्के हुवावे इत्यस्य पत्रकारसम्मेलने आधिकारिकतया अस्य फ़ोनस्य अनावरणं भविष्यति तथा च २० सितम्बर् दिनाङ्के १०:०८ वादने आधिकारिकतया प्रक्षेपणं भविष्यति तस्मिन् समये मूल्यमपि घोषितं भविष्यति।

३ सितम्बर् दिनाङ्के हुवावे टर्मिनल् इत्यनेन आधिकारिकतया वेइबो - मेट् द वेइबो इत्यस्य माध्यमेन एक्सट्रैऑर्डिनरी मास्टर ब्राण्ड् इत्यस्य नूतनसदस्यस्य घोषणा कृता ।

तस्मिन् समये केचन उपभोक्तारः अनुमानं कृतवन्तः यत् मेट् एक्स्टी एक्सट्रैऑर्डिनरी मास्टर श्रृङ्खलायां प्रथमः फोल्डेबल स्क्रीन् फ़ोन् भविष्यति, तथा च एतत् त्रिगुणात्मकरूपेण भविष्यति इति अपेक्षा आसीत्

अस्मिन् वर्षे अगस्तमासे यु चेङ्गडोङ्ग इत्यस्य छायाचित्रं विमाने त्रिगुणितपट्टिकायाः ​​मोबाईलफोनस्य उपयोगेन गृहीतम् आसीत्, दक्षिणभागे च जालसामग्री भवति साधारणस्य बृहत् तन्तुयुक्तस्य मोबाईलफोनस्य अपेक्षया बहु बृहत्तरं पार्श्वे एकः सुरक्षात्मकः प्रकरणः अस्ति । यु चेङ्गडोङ्गः अपि डोङ्ग युहुई इत्यस्य लाइव प्रसारणकक्षे प्रकाशितवान् यत्, "अन्ये अग्रिमपीढीयाः तन्तुपट्टिकायाः ​​विषये चिन्तयितुं शक्नुवन्ति, परन्तु ते तत् कर्तुं न शक्नुवन्ति। वयं पञ्चवर्षेभ्यः तस्य विषये चिन्तयामः, अन्ततः शीघ्रमेव बहिः भवितुम् अर्हति।

citic construction investment इत्यनेन एकं शोधप्रतिवेदनं प्रकाशितम् यत् नूतनस्य mate xt इत्यस्य विस्तारितः आन्तरिकः स्क्रीन आकारः 10 इञ्च् यावत् भविष्यति, यत् वाम-दक्षिण-तन्तु-माडलस्य अपेक्षया प्रायः 50% बृहत् अस्ति, तथा च उपयोक्तृ-अनुभवः टैब्लेट्-इत्यस्य अनुभवेन सह तुलनीयः अस्ति नूतनं तन्तुरूपं लचीलानां ओएलईडी-पैनलस्य माङ्गलिकायां महतीं वृद्धिं कृतवती अस्ति