समाचारं

इजरायलसैन्येन द्वयनागरिकायाः ​​महिलायाः वधः कृतः, अमेरिकी, तुर्किए च मिश्रितप्रतिक्रियाम् अकरोत्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्यालेस्टिनी-तुर्की-अधिकारिणः अवदन् यत् ६ सितम्बर् दिनाङ्के स्थानीयसमयेइजरायलसैनिकाः अमेरिकन-तुर्की-महिलाद्वयं गोलिकाभिः मारयन्ति, सा आसीत्पश्चिमतटः यहूदीवस्तीनां विरुद्धं विरोधेषु सम्मिलितः अस्ति

व्हाइट हाउसतस्मिन् दिनेइजरायलस्य “अनुसन्धानं” कर्तुं आह्वानं करोति।तुर्कीदेशस्य राष्ट्रपतिः विदेशमन्त्रालयः च इजरायलसेनायाः एतस्य "हत्याकारकस्य" कार्यस्य निन्दां कृतवन्तः

पश्चिमतटे इजरायलसैनिकैः गोलिकापातेन महिला मृता

प्यालेस्टिनी-समाचार-संस्थायाः अनुसारं उत्तर-पश्चिमतटस्य नाब्लस्-नगरस्य समीपे स्थिते ग्रामे बैटा-नगरे यहूदी-बस्तीनां विरुद्धं विरोध-प्रदर्शने भागं गृह्णन्ती ६ दिनाङ्के इजरायल-सैनिकैः गोलिकापातः कृतः स्थानीयचिकित्सालये तस्याः शिरसि गोलीक्षतेन मृता इति पुष्टिः कृता ।

एसोसिएटेड् प्रेस इत्यस्य अनुसारं...स्त्रियाः नाम ऐसेनुर् आयेसम्भूय·एड्ज्, २६ वर्षीयः, सिएटल, वाशिंगटन, अमेरिकातः. प्यालेस्टिनी-देशस्य अधिकारिणः अवदन् यत् सा तुर्की-अमेरिका-देशस्य नागरिकतां धारयति ।

विरोधे भागं गृहीतवती मरियम डाग इत्यस्याः कथनमस्ति यत् यदा एषा घटना अभवत् तदा सा दृष्टवतीइजरायलस्य एकः सैनिकः बन्दुकस्य गोलिकाद्वयं श्रुत्वा पूर्वं छतौ स्थितवान्, एकः गोली प्यालेस्टिनी-आन्दोलनकारिणः पादे आहतवान्,एकः शॉट् अग्गी इत्यस्य उपरि आहतः, यः शिरसा रक्तस्रावः भूत्वा पतितः ।

डग्गः अवदत्, “एषा स्थितिः अस्तिदशकेषु प्यालेस्टिनीजनानाम् किं जातम्, कारणम्इजरायल-देशस्य कार्याणि अदण्डितानि भवन्ति。”

रायटर्-पत्रिकायाः ​​इजरायल-सेनायाः उद्धृत्य उक्तं यत् इजरायल-सेना एकं पुरुषं गोलिकाभिः मारितवती यः विरोधस्य "मुख्य-उत्प्रेरकः" आसीत्, इजरायल-सैनिकानाम् उपरि शिलापातं च कृतवती, येन धमकी अभवत् इजरायलसैन्येन उक्तं यत्, "क्षेत्रे गोलिकाभिः मारितायाः" विदेशीयमहिलायाः मृत्योः अन्वेषणं कुर्वन् अस्ति ।

इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यस्य कार्यालयेन अद्यापि एतस्य विषये किमपि टिप्पणी न कृता।

व्हाइट हाउस् इत्यत्र सर्वकारीय अन्वेषणस्य आह्वानं कृतम् अस्ति

अमेरिकी श्वेतभवनस्य प्रवक्त्री करीना जीन्-पियरे ६ दिनाङ्के अवदत् यत् एग्गी इत्यस्य दुःखदमृत्युना सा अतीव आहतवती अस्ति तथा च अमेरिकादेशः “इजरायल-सर्वकारात् अधिकानि सूचनानि अन्विषत् तथा च...घटनायाः अन्वेषणार्थं आह्वानं कुर्वन्तु”。

अमेरिकीविदेशसचिवः एण्टोनी ब्लिङ्केन् अवदत् यत्, “अस्याः दुःखदघटनायाः वयं खेदं अनुभवामः...सर्वाधिकं महत्त्वपूर्णं तथ्यसङ्ग्रहः एव。”

अमेरिकी-काङ्ग्रेस-पक्षस्य डेमोक्रेटिक-पक्षस्य सिनेटरः क्रिस-वैन् होलेन् इत्यनेन उक्तं यत् गतवर्षे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमस्य प्रारब्धात् परं पश्चिमतटे मृतः एजी तृतीयः अमेरिकनः अस्तितेषां न्यायस्य, उत्तरदायित्वस्य च अनुसरणं कर्तुं बाइडेन् प्रशासनं न्यूनीकृतम् अस्ति”。

तुर्किये सर्वकारस्य 'हत्यायाः' निन्दां करोति।

तुर्कीदेशस्य राष्ट्रपतिः रेसेप् तय्यप् एर्दोगान् सामाजिकमाध्यमेषु एतस्य घटनायाः निन्दां कृतवान्। तुर्कीदेशस्य विदेशमन्त्रालयेन इजरायलसर्वकारस्य अस्य कदमस्य निन्दां कृत्वा ६ दिनाङ्के वक्तव्यं प्रकाशितम्"हत्या" व्यवहारः

वचनेन अपि उक्तं यत्, .इजरायल-सर्वकारः तान् सर्वान् भयभीतान् कर्तुं प्रयतते ये प्यालेस्टिनी-जनानाम् कृते साहाय्यं कुर्वन्ति एषा नीतिः सफला न भविष्यति |

प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य प्रारम्भात् आरभ्य गाजा-पट्ट्यां सैन्य-कार्यक्रमं प्रवर्तयन् इजरायल्-देशः बहुविध-आक्रमणानि कृत्वा पश्चिमतटे प्यालेस्टिनी-जनाः गृहीतवान्, शरणार्थी-शिबिरेषु तथाकथितेषु प्यालेस्टिनी-सशस्त्र-कर्मचारिणां निगूढस्थानेषु बम-प्रहारं च कृतवान् केचन यहूदी-आवासिनो बहुधा प्यालेस्टिनी-नागरिकाणां उपरि आक्रमणं कुर्वन्ति स्म । प्यालेस्टिनी-स्वास्थ्य-अधिकारिणां मते प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् आरभ्य,पश्चिमतटे ६९० तः अधिकाः प्यालेस्टिनीजनाः मृताः

अमेरिकादेशः इजरायल्-देशं पश्चिमतटे अमेरिकनमहिलायाः मृत्योः अन्वेषणं कर्तुं वदति >>

तुर्कीदेशस्य विदेशमन्त्रालयः पश्चिमतटे इजरायलसैनिकैः तुर्कीनागरिकस्य वधस्य निन्दां करोति >>