समाचारं

पूर्वचीनसामान्यविश्वविद्यालयस्य दलसमितेः सचिवः : शिक्षा महत् विनम्रं च कार्यम् अस्ति, शिक्षकाः च देशस्य वास्तविकजलबन्धाः सन्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अन्तिमेषु वर्षेषु पूर्वचीनसामान्यविश्वविद्यालयात् स्नातकपदवीं प्राप्तानां सामान्यछात्राणां ९५% मूलभूतशिक्षायाः अग्रपङ्क्तौ एव तिष्ठन्ति, ६५% च मध्यपश्चिमप्रदेशेषु जडं स्थापितवन्तः अधुना एव मेई बिङ्गः सचिवः... पूर्वचीनसामान्यविश्वविद्यालयस्य दलसमितिः, एकस्मिन् भाषणे प्रकटिता।

५ सेप्टेम्बर् दिनाङ्के मेई बिङ्ग् इत्यनेन "शिक्षकाः, देशस्य जलबन्धः" इति विषये भाषणं कृतम् । पूर्वचीनसामान्यविश्वविद्यालयस्य सौजन्येन चित्रम्

५ सितम्बर् दिनाङ्के शिक्षाविदां भावनां प्रवर्धयितुं शिक्षकान् छात्रान् च विशेषतः सामान्यछात्रान् स्वशैक्षिक आदर्शेषु अधिकं दृढनिश्चयान् कर्तुं "वसन्तवायुः कियत् अपि सुन्दरः भवतु, तस्य तुलना भवतः स्मितेन सह कर्तुं न शक्यते - विशेषः कार्यक्रमः... पूर्वी चीनसामान्यविश्वविद्यालये 40तमं शिक्षकदिवसं मन्यन्ते" ग्रेट् जीरो बे सांस्कृतिककलाकेन्द्रे आयोजितम्।

दिवसस्य आयोजने विशेषतया टोङ्ग लिया, झाङ्ग जुनिङ्ग्, काङ्ग ऐशी, राव जुन्, वाङ्ग जुन्ये, टीवी-श्रृङ्खलायाः निर्मातारः "वसन्त-वायुः वर्षा-परिवर्तयति", वृत्तचित्रनिर्देशकः लेखकः च झोउ यिजुन्, अन्तर्राष्ट्रीयस्य प्राध्यापकः लेखकः च माओ जियानः च आमन्त्रिताः "वसन्तवायुः वर्षा परिवर्तयति" इत्यनेन कथितस्य ग्रामीणशिक्षकाणां मूलं स्थापनस्य कथायाः चर्चां कर्तुं चीनीसंस्कृतेः महाविद्यालयः।

आयोजनस्य कालखण्डे मेई बिङ्ग् इत्यनेन "शिक्षकाः, एकस्य देशस्य जलबन्धः" इति विषये भाषणं कृत्वा सर्वेभ्यः सामान्यविद्यालयस्य छात्रेभ्यः "सत्रस्य प्रथमः पाठः" प्रदत्तः

मेई बिङ्ग् इत्यनेन ये लान्, गु लिङ्गयुआन्, मिमा पाण्डो इत्यादीनां पूर्वचीनसामान्यविश्वविद्यालयस्य नेतारः पीढीतः पीढीपर्यन्तं मार्मिककथाः कथयित्वा शिक्षाविदस्य भावनायाः सजीवः अभिप्रायः व्याख्यातः ये शिक्षायाः मूल अभिप्रायस्य अविचलतया पालनं कुर्वन्ति स्म तथा च शिक्षायाः उपयोगं कृत्वा सेवां कुर्वन्ति स्म देशस्य राष्ट्रस्य च विकासः। मेई बिंग् इत्यनेन उक्तं यत् शिक्षा महत् विनयशीलं च कारणं यद्यपि शिक्षकानां व्यवसायः सरलः अनादरपूर्णः च अस्ति तथापि ते देशस्य क्षितिजं देशस्य वास्तविकं तटबन्धं च भवन्ति। सा छात्रान् उच्चैः आरोहणं कृत्वा दूरं गन्तुं, कालस्य अनुरूपं जीवितुं, "वसन्तवायुतः अधिकं सुन्दराः जनाः" भवितुम् च प्रोत्साहयति स्म ।

पूर्वचीनसामान्यविश्वविद्यालयस्य दलसमितेः सचिवस्य मेई बिङ्गस्य "शिक्षकाः, एकस्य देशस्य बांधः" इति भाषणं निम्नलिखितम् अस्तिपूर्णपाठः : १.

शरदस्य आरम्भे यदा आशा, फलानां कटनी च एकस्मिन् समये आगच्छति तदा वयं मिलित्वा ४० तमे शिक्षकदिवसस्य स्वागतं कुर्मः। चत्वारिंशत् वर्षाणां उत्थान-अवस्थानां, चत्वारिंशत् वर्षाणां स्थायि-शिक्षणानां, शिक्षकाः पृथिव्यां दीपप्रकाशकाः सन्ति, असंख्य-बालानां तारा-वत्-मार्गान् प्रकाशयन्तः, अस्माकं राष्ट्रस्य, देशस्य च कृते उज्ज्वलं भविष्यं उद्घाटयन्ति |.

शतवर्षपूर्वं १९२४ तमे वर्षे देशस्य उद्धारस्य नूतनमार्गस्य अन्वेषणार्थं पूर्वचीनसामान्यविश्वविद्यालयस्य पूर्ववर्ती डाक्सियाविश्वविद्यालयस्य स्थापना "चीनस्य उज्ज्वलीकरणम्" इति उच्चैः आदर्शेन सह अभवत् १९५१ तमे वर्षे “कोटि-कोटि-जनानाम् कृते शिक्षकान् प्रशिक्षयन्तु” इति आह्वानस्य प्रतिक्रियारूपेण पूर्व-चीन-सामान्य-विश्वविद्यालयः अस्तित्वं प्राप्तवान् । भग्नपुराणचीनदेशात् आरभ्य द्रुतगत्या परिवर्तमानं नूतनयुगं यावत्, शिक्षाद्वारा देशस्य उद्धारात् आरभ्य शिक्षाद्वारा देशस्य सुदृढीकरणपर्यन्तं पूर्वचीनसामान्यविश्वविद्यालयः शिक्षाद्वारा राष्ट्रस्य समाजस्य च विकासाय, विशेषतः शिक्षकशिक्षायाः माध्यमेन च सर्वदा प्रतिबद्धः अस्ति।

शिक्षा महान् विनयशीलः उपक्रमः अस्ति। अस्माकं शिक्षकाः जनसमूहस्य मध्ये सरलतमाः सन्ति, तेषां समीपे बहवः उत्तमाः वस्त्राणि वा आडम्बरपूर्णानि वस्त्राणि वा नास्ति, परन्तु वयं मन्यामहे यत् ईश्वरः परिश्रमस्य पुरस्कारं ददाति तथा च मानवता निष्कपटतां पुरस्कृत्य कोटिशो शिक्षकाः एकस्य देशस्य क्षितिजं भवन्ति तथा च क देशः। अतः विद्यालयस्य स्थापनातः आरभ्य पूर्वी चीनसामान्यविश्वविद्यालयेन शिक्षकशिक्षणाय महत् महत्त्वं दत्तम्, अस्माकं देशस्य मूलभूतशिक्षायाः कृते दशसहस्राणि उच्चगुणवत्तायुक्ताः शिक्षकाः प्रदत्ताः ये “गन्तुं, धारयितुं, सम्यक् पाठयितुं, विकासं च कर्तुं शक्नुवन्ति” , तथा च बहूनां उत्तमशिक्षकाणां संवर्धनं कृतवान् अन्तर्राष्ट्रीयदृष्टिकोणेन परिवारस्य देशस्य च भावेन सह शिक्षाविदः शिक्षाविदः च। यथा "वसन्तवायुः वर्षा च" इति टीवी-मालायां दर्शितं, ते न केवलं कक्षायां प्रचारं कुर्वन्ति, पाठयन्ति च, अपितु विशाले भूमिषु ताराणि प्रकाशयन्ति, असंख्यस्वप्नानां सिञ्चनं च कुर्वन्ति

पूर्वचीनासामान्यविश्वविद्यालयस्य प्रसिद्धः शिक्षाविदः, शिक्षाविदः, पूर्वउपाध्यक्षः च प्रोफेसरः ये लान् यः ३० वर्षाणाम् अधिकं कालात् नूतनमूलभूतशिक्षायां गभीररूपेण संलग्नः अस्ति तथा च "जीवन·अभ्यासः" इति शिक्षाविद्यालयस्य स्थापनां कृतवान्, सः चीनीयशिक्षं स्वस्य गहनाः शैक्षिकसंकल्पनाः अद्वितीयाः शिक्षणपद्धतयः च। सा अस्माकं कृते शिक्षायाः कृते नूतनानि मूल्यानि स्थापयितुं "जीवनचेतनायाः संवर्धनम्" इति पारम्परिकप्रज्ञां प्रयुज्य असंख्यशिक्षकाणां हृदयेषु दीपिका अभवत्

ग्रामीणमध्यविद्यालये गणितशिक्षकात् आरभ्य देशे सर्वत्र मूलभूतगणितशिक्षणे प्रमुखपरिवर्तनानि प्रवर्धयन् "किंग्पुप्रयोगस्य" नेतापर्यन्तं पूर्वचीनसामान्यविश्वविद्यालयस्य पूर्वविद्यार्थी प्रोफेसरगु लिङ्गयुआन् प्रायः शिक्षासुधारप्रयोगेषु अडिगः अस्ति अर्धशतकं यावत् । ८० वर्षाणाम् अधिकः अपि सः शिक्षासुधारस्य अग्रणीः अस्ति । तस्य भावना शिक्षाविदां पीढयः स्वस्य मूलआकांक्षेषु निष्ठावान् भवितुं, वीरतया अग्रे गन्तुं च प्रेरितवती अस्ति।

अस्माकं पूर्वविद्यार्थी मिमा पाण्डो अपि अस्ति सा प्रायः २० वर्षाणि यावत् सीमान्तजातीयक्षेत्रेषु शिक्षावृत्तेः आश्रयं कुर्वती अस्ति शिक्षां शिक्षणपद्धतिं च, तान् छात्रान् प्रेम्णा बुद्ध्या च सिञ्चति हिमाच्छादितः पठारः असंख्यबालानां भविष्यं प्रकाशयति।

अन्तिमेषु वर्षेषु पूर्वचीनसामान्यविश्वविद्यालयात् स्नातकपदवीं प्राप्तानां सामान्यछात्राणां ९५% मूलभूतशिक्षायाः अग्रपङ्क्तौ एव तिष्ठन्ति, ६५% च मध्यपश्चिमप्रदेशेषु मूलं स्थापितवन्तः ते शिक्षकानां निष्कपटतां प्रेमं च सीमां यावत् प्रसारयन्ति, यौवनस्य उपयोगेन च तानि स्थानानि प्रकाशयन्ति यत्र मातृभूमिः अधिका आवश्यकता वर्तते। "ग्लोबल टीचर पुरस्कारस्य चीनस्य प्रथमः उम्मीदवारः याङ्ग बोया", तिब्बतदेशे स्वेच्छया अध्यापनार्थं शङ्घाईनगरस्य छात्रः झाङ्ग मिन्, स्वगृहनगरे शिक्षायाः समर्थनं कृतवान् गुलिमिरे एर्केन् च इत्यादयः अनेके उत्कृष्टाः पूर्वविद्यार्थिनः लिखितवन्तः नवीनयुगे आचार्याणां गौरवपूर्णः अध्यायः व्यावहारिककर्मभिः सह .

तेषां सरलः उदात्तः च जीवनस्य अनुभवः "वसन्तवायुः वर्षा च" इत्यस्मिन् शिक्षकानां समानः अस्ति, ते जगतः स्पष्टतरं भविष्यं दातुं शिलाभिः स्वेदं कृत्वा, ज्ञानं प्रायरी-अग्निं प्रज्वलितुं त्यक्त्वा, दातुं च अधिकं किमपि न सन्ति सर्वे शिलाः जेडत्वस्य अवसरः। सामान्यविश्वविद्यालयस्य कर्मचारिणां पीढीनां प्रयत्नस्य कारणात् पूर्वचीनसामान्यविश्वविद्यालयः ग्रामीणशिक्षायाः पुनरुत्थानस्य प्रवर्धनार्थं सर्वदा अग्रणी अस्ति। 2018 तः वयं जातीय अल्पसंख्यकशिक्षकाणां कृते प्रभावी सामान्यभाषाप्रवीणताप्रशिक्षणार्थं "पूर्वचीनसामान्यविश्वविद्यालयप्रतिरूपस्य" निरन्तरं अन्वेषणं कुर्मः, दशसहस्राणां जातीयभाषाशिक्षकाणां कृते व्यक्तिगतप्रशिक्षणं प्रदास्यामः। २०२० तमे वर्षात् आरभ्य क्षेत्रीयशिक्षकशिक्षायाः उच्चगुणवत्तायुक्तं संतुलितं च विकासं चालयितुं "शिक्षकशिक्षायाः सहकारिणीगुणवत्तासुधारयोजनां" कार्यान्वितुं समूहस्य अन्वेषणं नेतृत्वं च कृतवन्तः।

२०२१ तः आरभ्य वयं "शिक्षास्वप्ननिर्माणम्" योजनां कार्यान्वितुं आरब्धाः, यया अद्यावधि कठिनसुदूरक्षेत्रेषु मध्यपश्चिमप्रदेशेषु च मूलभूतशिक्षाक्षेत्रस्य १३६ पूर्वविद्यार्थिनः स्वशैक्षिकस्वप्नानां साकारीकरणे साहाय्यं कृतवन्तः, येन २१ प्रान्तेषु प्रायः ४०,००० जनानां लाभः अभवत् , नगरपालिकाः, स्वायत्तक्षेत्राणि च देशे सर्वत्र शिक्षकाः छात्राः च।

अधुना शिक्षायां शक्तिशालिनः देशस्य निर्माणार्थं क्लैरियन-आह्वानं ध्वनितम्, पूर्व-चीन-सामान्य-विश्वविद्यालयः च महता गर्वेण नूतनं अध्यायं लिखति |. आशासे यत् अत्रत्याः सर्वे छात्राः विशेषतः अस्माकं सामान्यछात्राः समयस्य समयस्य च अनुरूपं जीविष्यन्ति, अग्रे गमिष्यन्ति च। भवतः ऊर्ध्वता देशस्य ऊर्ध्वतां निर्धारयति, भवतः हृदयस्पन्दनं च देशस्य हृदयस्पन्दनम् अद्यतनस्य आयोजनस्य उपाधिं ऋणं ग्रहीतुं भवन्तः अस्मिन् जगति वसन्तवायुना अपेक्षया सुन्दरतराः जनाः भवेयुः ।