समाचारं

के वेन्झे इत्यस्य गृहनगरे हस्तकपाटेन छायाचित्रं गृहीतम्, तस्य माता च "स्थानीयमातुः लज्जा" इति अपमानिता

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवान-जनपक्षस्य अध्यक्षः को वेन्झे-इत्यस्य ५ दिनाङ्के निरोधस्य आदेशः दत्तः अप्रत्याशितरूपेण ६ दिनाङ्के तस्य गृहनगरस्य द्वारे "शैम ऑन ह्सिन्चु-स्थानीय-मातुः हे रुइयिंग्" इति शब्दः प्रकटितः hsinchu.द्वारस्य पार्श्वे हस्तकपाटधारिणः के इत्यस्य फोटो अपि स्थापिताः आसन् , पटाखास्य द्वौ बृहत् तारौ अपि स्थापिताः, 7 दिनाङ्के प्रातःकाले तत्सम्बद्धानि वस्तूनि अपसारितानि। तथा "सामाजिकसुरक्षाकानूनानुसारं" दण्डितः भविष्यति तथा च प्रकरणप्रतिवेदनं सूचयिष्यति।

के वेन्झे इत्यनेन निरोधन्यायालयस्य पुनः उद्घाटनात् पूर्वं के इत्यस्य माता ३० अगस्त दिनाङ्के मीडिया इत्यनेन सह साक्षात्कारे प्रतिक्रियाम् अददात् यत् तस्याः विश्वासः अस्ति यत् स्वस्य बालकः कदापि किमपि दुष्टं न कृतवान्, सः अपि निर्दोषः अस्ति इति के वेन्झे इत्यस्य निरोधानन्तरं के इत्यस्य माता अस्थायीरूपेण मित्रस्य निवासस्थाने एव स्थिता इव आसीत्

परन्तु केचन नेटिजनाः सोशल मीडिया थ्रेड्स् इत्यत्र पोस्ट् कृत्वा "इदं किञ्चित् अधिकं" इति लिखित्वा एकं फोटो पोस्ट् कृतवन्तः यत् कश्चन के वेन्झे इत्यस्य ह्सिन्चु-नगरस्य गृहनगरस्य बहिः हस्तकपाटं कृत्वा ताइपे-निरोधस्थानं प्रति कारागारस्य कारं नेतुम् उद्यतः इति फोटो स्थापितवान् इति केन्द्रम् एकः गत्ताखण्डः अपि भूमौ स्थापितः, यस्मिन् "के वेन्झे, एकः भ्रष्टः अपराधी" इति शब्दाः लिखिताः आसन्, अधिकांशः नेटिजनाः अपि एतत् कदमम् अनुचितम् इति मन्यन्ते स्म, वृद्धाः अपि भवेयुः इति न विक्षिप्ताः भवन्तु।

ह्सिन्चुनगरस्य पुलिसविभागस्य प्रथमशाखायाः कथनमस्ति यत् ह्सिन्चुनगरे के वेन्झे इत्यस्य निवासस्थाने कट्टरपंथीजनाः शब्दपत्तेः, चित्राणि, पटाखाः च स्थापिताः आसन्, ततः परं पुलिसैः तत्क्षणमेव अन्वेषणे हस्तक्षेपस्य पहलः कृतः video surveillance इति कृत्वा ते तत्क्षणमेव स्थितिं गृहीतवन्तः।

के वेन्झे इत्यस्य निरोधस्य अनन्तरं बहिः जगतः के वेन्झे इत्यस्य मातापितृणां स्थितिं प्रति ध्यानं दत्तवान् । जनपक्षस्य प्रतिनिधिः लिन् गुओचेङ्गः प्रकटितवान् यत् के इत्यस्य माता हे रुइयिंग् क्रुद्धा अस्ति किन्तु अतीव प्रबलः अस्ति, सः सम्प्रति चिकित्सालये अस्ति तथा च सः को वेन्झे इत्यस्य न्यायिकदमनस्य सामनां कृतवान् अस्ति तथा च परिवारस्य सदस्याः सन्ति शारीरिकरोगेण पीडिताः एषः के परिवाराय द्विगुणः आघातः, परन्तु ते सर्वे अतीव प्रबलाः सन्ति, आशासे सर्वे तेषां सहानुभूतिम् अनुभवितुं शक्नुवन्ति।

ताइवानदेशे स्ट्रेट्स हेराल्ड् इति पत्रिकायाः ​​संवाददाता लिन् जिंग्क्सियन्