समाचारं

एकादशः विद्यालयः चाओयांग् प्रयोगात्मकविद्यालयः नूतनछात्राणां प्रथमसमूहस्य स्वागतं करोति, कनिष्ठ उच्चविद्यालयस्य निर्माणमपि आरभ्यते

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टर वु टिंग्टिङ्ग्, संवाददाता चेन् फाङ्गफाङ्ग) सितम्बरमासस्य विद्यालयस्य ऋतुस्य आरम्भे बीजिंग नम्बर ११ विद्यालयस्य चाओयांग् प्रयोगात्मकविद्यालयस्य प्राथमिकविद्यालयखण्डः आधिकारिकतया उपयोगे स्थापितः अस्ति तथा च नवीनछात्राणां प्रथमसमूहस्य स्वागतं कृतवान् नूतनविद्यालयसञ्चालनप्रतिरूपस्य अन्तर्गतं विविधशिक्षणं आरभेत।
बीजिंग नम्बर ११ विद्यालयः चाओयाङ्ग प्रयोगात्मकविद्यालयः चाओयाङ्गमण्डलस्य बीजिंग नम्बर ११ विद्यालयस्य च संयुक्तोद्यमः अस्ति । विद्यालयस्य प्राथमिकविद्यालयस्य कुलनिर्माणक्षेत्रं ४८,४९९ वर्गमीटर् अस्ति, यत्र योजनाकृतविद्यालयस्य आकारः ७२ कक्षाः २,८८० डिग्री च सन्ति । यदा भवन्तः विद्यालयं प्रविशन्ति तदा भवन्तः तत्क्षणमेव पारम्परिकशिक्षणभवनात् सर्वथा भिन्नेन अन्तरिक्षस्य डिजाइनेन आहताः भविष्यन्ति। शिक्षणभवने प्रथमश्रेणीयाः कक्षाः शिक्षणभवनस्य प्रथमतलस्य एकस्मिन् पार्श्वे चापरूपेण व्यवस्थापिताः सन्ति, प्रथमतलस्य सार्वजनिकस्थाने मुक्तकार्यालयेषु शिक्षकाः कार्यं कुर्वन्ति मध्ये विशालः सार्वजनिकः स्थानः छात्राणां कृते "शिक्षणस्थानं" अस्ति "शिक्षणस्थानस्य" बृहत् स्तम्भद्वयं अपि प्रत्येकस्य बालस्य सूर्य्यप्रकाशयुक्तैः हसितमुखैः सह स्क्रॉलं भवति।
कक्षायां छात्राः पङ्क्तौ न उपविशन्ति, अपितु मेजस्य परितः समूहेषु एकत्र अध्ययनं कुर्वन्ति । अत्रत्यानां कक्षाः अपि "कक्षा" इति न उच्यन्ते, परन्तु तेषां नाम नूतनं भवति - "शिक्षणस्टूडियो" इति । अत्र शिक्षकाः बालकान् कार्याधारितरूपेण अन्वेषणाय नेति, न केवलं चीनी, गणितं, आङ्ग्लभाषा, नीतिशास्त्रं, विधिराज्यं च इत्यादीनां विषयाणां विषये ज्ञानं ज्ञातुं, अपितु महत्त्वपूर्णं यत् बालकानां समीक्षात्मकचिन्तनं प्राप्तुं, संचारस्य उन्नतिं कर्तुं च अनुमतिं ददाति तथा अन्वेषणप्रक्रियायां दलनवाचारस्य नेतृत्वं कुर्वन्ति।
एकादशविद्यालयस्य चाओयाङ्ग प्रयोगात्मकविद्यालये "शिक्षणस्टूडियो" "सार्वजनिकशिक्षणस्थानं" च मिलित्वा "शिक्षणसमुदायम्" इति निर्माणं कुर्वन्ति "शिक्षणसमुदायः" शिक्षणं, क्रीडा, अन्वेषणं, चर्चा, इत्यादिषु बहुषु क्षेत्रेषु विभक्तः अस्ति । बालानाम् विविधशिक्षणावश्यकतानां आवश्यकतानां पूर्तये प्रदर्शनं व्याख्यानं च इत्यादि। भविष्ये "शिक्षणसमुदायस्य" कार्याणि निरन्तरं विस्तारं करिष्यन्ति तथा च प्रत्येकस्य बालस्य शिक्षणशैलीं आधारं च यथासम्भवं ध्यानं दत्त्वा २० तः अधिकानां शिक्षणपद्धतीनां समर्थनं करिष्यन्ति, येन प्रत्येकं बालकः उत्तमविकासं प्राप्तुं शक्नोति।
विद्यालयस्य कनिष्ठा उच्चविद्यालयः अपि निर्माणं आरभेत इति कथ्यते, यस्य कुलनिर्माणक्षेत्रं प्रायः ४०,००० वर्गमीटर् भविष्यति तथा २०२५ तमे वर्षे उद्घाटितम् ।
सम्पादक झांग कियान
लियू जून द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया