समाचारं

बहुषु स्थानेषु अतिदीर्घकालीनविशेषकोषबन्धनस्य कार्यान्वयनेन उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनं भवति, यत्र व्यक्तिगत उपभोगः, परिवहनम् इत्यादीनि क्षेत्राणि सन्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उपभोक्तृवस्तूनाम् व्यापारनीतेः समर्थनार्थं अतिदीर्घकालीनविशेषसरकारीबन्धनानि अनेकस्थानेषु कार्यान्विताः सन्ति । द पेपरस्य अपूर्णसांख्यिकीयब्यूरो इत्यस्य अनुसारं गुआङ्गडोङ्ग्, जियाङ्गसु, शाङ्घाई, हुनान् इत्यादिषु स्थानेषु पूर्वमेव विशिष्टानि योजनानि प्रवर्तन्ते ।
अस्मिन् वर्षे जुलैमासे राष्ट्रियविकाससुधारआयोगेन वित्तमन्त्रालयेन च "बृहत्-परिमाणस्य उपकरण-अद्यतन-उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनं वर्धयितुं अनेकाः उपायाः" जारीकृताः, यत्र स्पष्टीकृतं यत् राष्ट्रियविकास-सुधार-आयोगः अग्रणीः भविष्यति समर्थनं वर्धयितुं बृहत्-परिमाणस्य उपकरण-अद्यतनस्य उपभोक्तृ-उत्पाद-व्यापारस्य च अतिदीर्घकालीन-विशेष-सरकारी-बाण्ड्-निधिनां प्रायः 300 अरब-युआन्-व्यवस्थायां। तेषु उपभोक्तृवस्तूनाम् व्यापारस्य दृष्ट्या उपभोक्तृवस्तूनाम् व्यापारस्य स्वतन्त्रतया कार्यान्वयनार्थं स्थानीयसरकारानाम् समर्थनार्थं स्थानीयसरकारेभ्यः प्रायः १५० अरब युआन् सुपर-दीर्घकालीनविशेषसरकारीबन्धननिधिः प्रत्यक्षतया आवंटितः भविष्यति
वर्तमान समये पूर्वोक्तप्रान्तैः निर्गतयोजनासु समर्थनस्य प्रमुखक्षेत्राणि स्पष्टतया परिभाषितानि सन्ति, येषु मुख्यतया व्यक्तिगत उपभोगः, परिवहनं, कृषिः इत्यादयः क्षेत्राणि सन्ति, यत्र गृहोपकरणानाम् व्यापारः, व्यक्तिगत उपभोक्तृयात्रीकारानाम् प्रतिस्थापनं अद्यतनीकरणं च, व्यापारः- in of electric bicycles, renovation of old houses, and aging-friendly homes पुरातन-सञ्चालन-ट्रकस्य नवीनीकरणं, स्क्रैपिंगं च, नवीन-ऊर्जा-बस-विद्युत्-बैटरी-इत्यस्य अद्यतनीकरणं, पुरातन-कृषि-यन्त्राणां स्क्रैपिंग-अद्यतनीकरणम् इत्यादयः।
योजनानुसारं प्रमुखक्षेत्रेषु नवीकरणाय अनुदानं वर्धितम् अस्ति। उदाहरणार्थं, कृषियन्त्राणां स्क्रैपिंगस्य अद्यतनीकरणस्य च दृष्ट्या जियांग्सु इत्यनेन स्पष्टं कृतम् यत् २० अश्वशक्तितः न्यूनानां ट्रैक्टराणां स्क्रैपिंगस्य अधिकतमं अनुदानमानकं १,००० युआन्/इकाईतः १५०० युआन्/यूनिटं यावत् वर्धितं भविष्यति यथा नूतनानां कृषियन्त्राणां स्क्रैपिंगं क्रयणं च समानप्रकारस्य कटनीकर्तृणां रोपणकर्तृणां च संयोजनं कुर्वन्ति, अनुदानमानकानां परित्यागं मूलाधारे ५०% वर्धितम्।
गुआंगडोङ्ग इत्यनेन उक्तं यत् "आटोमोबाइल ट्रेड-इन सब्सिडी इत्यस्य कार्यान्वयननियमानां" (व्यापार-उपभोगपत्रं [2024] क्रमाङ्कः 75) कार्यान्वयनस्य आधारेण, व्यक्तिगत-उपभोक्तारः राष्ट्रिय-तृतीय-उत्सर्जन-मानकात् न्यूनानि वा 30 अप्रैल-दिनाङ्कं वा ईंधनयात्रीवाहनानि स्क्रैप् करिष्यन्ति , 2018 (तत् दिवसं सहितम् ), तथा च 2.0 लीटर वा न्यूनतरं विस्थापनयुक्तानि नवीन ऊर्जायात्रीकाराः अथवा ईंधन-आधारित-यात्रीकाराः क्रियन्ते ये "वाहनक्रयणकर-कमीकरणाय, छूटाय च नवीन-ऊर्जा-वाहन-माडलस्य सूचीपत्रे" समाविष्टाः सन्ति ", अनुदानस्य मानकं क्रयमूल्यं यावत् वर्धितं भविष्यति नवीन ऊर्जायात्रीकारानाम् अनुदानं २०,००० युआन्/वाहनम् अस्ति, तथा च २.० लीटरस्य विस्थापनेन ततः न्यूनेन च क्रीतानाम् ईंधनयात्रीकारानाम् अनुदानं १५,००० युआन्/वाहनम् अस्ति
शङ्घाई इत्यनेन नूतनानां ऊर्जाबसानां तथा विद्युत्बैटरी-अद्यतनीकरणानां कृते अनुदान-मानकानि स्पष्टतया उन्नतानि सन्ति, तथा च यात्रिकप्रवाहस्य परिवर्तनस्य आधारेण नगरीयबस-उद्योगस्य विकासस्य च आधारेण प्रतिस्थापन-नवीन-ऊर्जा-नगरबस-दीर्घतायाः उचितचयनं प्रोत्साहयति नवीन ऊर्जास्रोतयुक्तानां नगरबसानां कृते प्रतिवाहनं ८०,००० युआन् औसतेन अनुदानं प्रदत्तं भविष्यति;
तदतिरिक्तं, हुनान् प्रमुख आपदाग्रस्तक्षेत्रेषु व्यक्तिगत उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनं अपि करोति जिक्सिङ्ग-नगरं, पिंगजियाङ्ग-मण्डलं, मिलूओ-नगरम् इत्यादिषु गम्भीररूपेण प्रभावितानां काउण्टीनां कृते, आपदाग्रस्तानां गृहेषु तथा च येषां व्यक्तिनां समावेशः कृतः अस्ति the list after review and publicity by the people's government of the city are specifically proposed to expand the scope , मानकानि उन्नयनं कर्तुं तथा च सीमां न्यूनीकर्तुं यत्र राष्ट्रियनीतयः अनुदानमानकानां स्वनिर्णयस्य अनुमतिं ददति, सिद्धान्ततः, विद्यमानसहायतामानकानां १० प्रतिशताङ्केन वृद्धिः भविष्यति।
उपर्युक्तस्थानैः निर्गतयोजनासु निधिप्रबन्धनविषये अपि स्पष्टाः प्रावधानाः सन्ति । शङ्घाई इत्यनेन दर्शितं यत् कार्यक्रमसमर्थने सम्बद्धाः धनराशिः राज्यस्य अतिदीर्घकालीनविशेषकोषबाण्ड्-नगरपालिकावित्तेन च ८५%:१५% अनुपातेन साझाः भविष्यति नगरवित्तं तत्सम्बद्धमार्गेण व्यवस्थां करिष्यति।
गुआंगडोङ्ग-नगरे धनस्य सख्त-उपयोगः, पूंजी-व्ययस्य प्रगतिः त्वरयितुं, निधि-निरीक्षणं सुदृढं कर्तुं च आवश्यकम् अस्ति, अत्र स्पष्टतया नियमः अस्ति यत् अतिदीर्घकालीन-कोष-बाण्ड्-व्यापारार्थं निधिः पृथक् आवंटितः भवेत्, विशेषप्रयोजनार्थं च आरक्षितः भवेत् ., तस्मिन् एव काले निधिस्य उपयोगस्य समयनिर्धारणं लचीलं आवंटनतन्त्रं च स्थापनीयं यत् प्रान्तानां तथा बकाया परिणामयुक्तानां नगरानां कृते धनस्य आवंटनं समुचितरूपेण वर्धयिष्यति यत् अपेक्षां न पूरयति चेत् धनस्य आवंटनं समुचितरूपेण न्यूनीकरिष्यते। तदतिरिक्तं ई-वाणिज्यमञ्चानां कृते विशेषा आवश्यकताः सन्ति, अर्थात् उपभोक्तृवस्तूनाम् व्यापारे भागं गृह्णन्ति ये ई-वाणिज्यमञ्चाः तेषां चयनं प्रासंगिकप्रान्तीयविभागैः अथवा स्थानीयनगरपालिकासरकारैः कानूनविनियमानाम् अनुसारं करणीयम् ई-वाणिज्यमञ्चानां पर्यवेक्षणं सुदृढं कर्तुं, निष्क्रियमध्यस्थता इत्यादीनां अवैधक्रियाकलापानाम् प्रभावीरूपेण निवारणं च आवश्यकम् अस्ति।
तदतिरिक्तं जियांग्सु-नगरे उत्तम-विपण्य-वातावरणस्य निर्माणम् अपि निर्धारितम् अस्ति, यत्र उपभोक्तृवस्तूनाम् व्यापारे भागं ग्रहीतुं भिन्न-स्वामित्व-पञ्जीकरण-स्थान-युक्तानां कम्पनीनां समानरूपेण समर्थनं करणीयम्
द पेपर रिपोर्टर टेङ्ग हान
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया