समाचारं

आर्थिकमन्दतायाः कारणात् विपण्यं प्रहारः अभवत्, उत्तर-अमेरिकायाः ​​चलच्चित्रशृङ्खलाः सामान्यतया तीव्रहानिम् अनुभवन्ति ।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी समाचारः : १.अस्मिन् वर्षे आरम्भात् उत्तर अमेरिकादेशस्य चलच्चित्रगृहेषु निरन्तरं दुर्बलता दृश्यते न केवलं चलच्चित्रस्य आपूर्तिः अपर्याप्तः, अपितु कुलबक्स् आफिसः अपि पूर्ववर्षेषु समानकालस्य इव उत्तमः नास्ति, सामान्यतया च ते सन्ति एकः शीघ्रं हानिस्थितिः। उत्तर-अमेरिका-देशस्य चलच्चित्र-शृङ्खलाः आन्तरिक-बाह्य-क्लेशान् अनुभवन्ति, अपर्याप्त-चलच्चित्र-नवीनीकरणं, आर्थिक-मन्दी च इत्यादयः कारकाः विपण्यं निरन्तरं प्रभावितं करिष्यन्ति इति विशेषज्ञाः मन्यन्ते

अगस्तमासे उत्तर-अमेरिकन-सिनेमा-लाइन्-आदिभिः सूचीकृतैः कम्पनीभिः प्रकटितानां अर्धवार्षिक-रिपोर्ट्-अनुसारम् अस्मिन् वर्षे प्रथमार्धे उत्तर-अमेरिका-चलच्चित्रस्य बक्स्-ऑफिसः ३.५५५ अमेरिकी-डॉलर्-रूप्यकाणि अभवत्, यत् वर्षे वर्षे १९.२% न्यूनता अभवत् तेषु उद्योगस्य विशालकायस्य एएमसी सिनेमायाः बक्स् आफिस मार्केट्-भागः २४% अस्ति, यत्र परिचालन-आयः १.९८२ अमेरिकी-डॉलर्, वर्षे वर्षे १३.९% न्यूनता, तथा च परिचालन-आयः १९६ मिलियन-अमेरिकीय-डॉलर् पर्यन्तं भवति अन्येषां प्रमुखानां नाट्यकम्पनीनां शुद्धलाभः अपि न्यूनः अभवत्, यत्र वर्षे वर्षे परिचालन-आयः क्रमशः १५.४%, १३.२%, २१.७% च न्यूनाः अभवन् ।

उत्तर-अमेरिका-देशस्य चलच्चित्र-शृङ्खलायाः वर्तमान-कठिनतानां बहवः कारणानि सन्ति इति विशेषज्ञाः अवदन् यत् २०२३ तमे वर्षे हॉलीवुड्-प्रहारस्य प्रभावः अद्यापि निरन्तरं वर्तते, अतः निर्माणपङ्क्तौ पुनः मार्गं प्राप्तुं समयः स्यात्

अमेरिकनस्वतन्त्रः चलच्चित्रनिर्माता एण्ड्रयू मुशः विश्लेषितवान् यत् "किञ्चित्कालपूर्वं यः लेखकानां प्रहारः अभवत् सः एकः उत्प्रेरकः आसीत् । लेखकानां अभावे यदि चलच्चित्रकम्पनी निर्माणस्य प्रचारं निरन्तरं करोति तर्हि चलच्चित्रस्य गुणवत्तायाः निर्माणस्य च मानकानां गम्भीरं क्षतिः भविष्यति works. many americans प्रेक्षकाः मध्यमगुणवत्तायाः चलच्चित्रं द्रष्टुं नाट्यगृहं गन्तुं पञ्चाशत् डॉलरं वा अधिकं वा व्ययितुं न इच्छन्ति” इति ।

सेण्ट्रल् अकादमी आफ् कल्चर एण्ड् टूरिज्म मैनेजमेण्ट् इत्यस्य सहायकसंशोधकः सन जियाशन् इत्ययं कथयति यत् "वास्तवतः २०२० तमे वर्षे महामारीयाः अनन्तरं अमेरिकनचलच्चित्रविपण्यं निरन्तरं मन्दतायाः अवस्थायां प्रविष्टम् अस्ति। विगतकेषु वर्षेषु वयं निरन्तरं एतादृशं श्रुतवन्तः अमेरिकनचलच्चित्रनिर्मातृभ्यः आह्वानं करोति यत् अमेरिकनचलच्चित्रविपणनं अल्पकालीनरूपेण २०१९ तमे वर्षे यस्मिन् राज्ये आसीत् तस्मिन् राज्ये कदापि न आगमिष्यति” इति।

२०१९ तः २०२२ पर्यन्तं उत्तर-अमेरिकादेशे कुलपटलसङ्ख्या ४४,२८३ तः ४२,०६३ यावत् न्यूनीभूता, यत् ५.०% न्यूनीकृतम् । गतवर्षे अपि एषा प्रवृत्तिः निरन्तरं वर्तते । अमेरिकादेशे वर्तमानस्य मन्दस्य अर्थव्यवस्थायाः अपि चलच्चित्रगृहेषु शीतलप्रदर्शनस्य महत्त्वपूर्णं कारणम् इति विशेषज्ञाः सूचितवन्तः । अन्तिमेषु वर्षेषु हॉलीवुड्-संस्था क्लासिक-आईपी-इत्यस्य उत्तरकथां निर्मातुं उत्सुकः अस्ति, परन्तु मौलिक-कृति-कृतीनां अभावः अस्ति, येन कठिन-बटुक-युक्तानां प्रेक्षकाणां नाट्यगृहं गन्तुं रुचिः अपि न्यूना भवति

सन जियाशन् विश्लेषितवान् यत् - "गतकेषु वर्षेषु यदा तेषां दैनन्दिनजीवनस्तरः तुल्यकालिकरूपेण अधः गन्तुं आरब्धः तदा अमेरिकादेशस्य केचन नाट्यशृङ्खलाः वास्तवतः उच्चसञ्चालनदबावस्य कारणेन टिकटमूल्यानां किञ्चित् वृद्धिं दृष्टवन्तः। न cheap to spend a यदि भवान् अमेरिकादेशस्य चलच्चित्रालयं गत्वा पूर्वं दृष्टां पुरातनं कथां पश्यति तर्हि अमेरिकादेशस्य साधारणचलच्चित्रदर्शकानां कृते स्पष्टतया आवश्यकं नास्ति” इति

वस्तुतः अस्मिन् वर्षे आरभ्य विपण्यस्य रक्षणार्थं उत्तर-अमेरिकादेशस्य प्रमुखाः सिनेमाशृङ्खलाः अपि विविधाः प्रतिक्रिया-रणनीतयः स्वीकृतवन्तः, यथा पुरातनं, हानि-करं, अति-भाडा-कृतं च सिनेमागृहं बन्दं करणं, भोजनसेवानां वर्धनं, अचलच्चित्रसामग्रीणां प्रदर्शनं च तथा सिनेमागृहाणां व्यापारव्याप्तिः विस्तृता। परन्तु आगामिकाले आर्थिकदुर्बलतायाः, चलच्चित्रनवीनीकरणस्य अभावस्य च प्रभावः निरन्तरं भविष्यति ।

(स्रोतः : cctv.com)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया