समाचारं

सुपर-टाइफून "मकर" हैनन्-नगरे आहतः - विद्यालयस्य द्वारं पातितम् आसीत् ।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पीपुल्स डेली ऑनलाइन इत्यस्य अनुसारम् अस्मिन् वर्षे ११ क्रमाङ्कस्य "मकर" (सुपर टाइफून लेवल) इति तूफानः ६ सितम्बर् दिनाङ्के १६:२० वादने हैनान्-नगरस्य वेन्चाङ्ग्-तटे स्थलप्रवेशं कृतवान् ।यदा सः अवतरत् तदा केन्द्रस्य समीपे अधिकतमं वायुबलं समाप्तम् आसीत् १७ (६२ मीटर्/सेकेण्ड्), तथा केन्द्रं समीपे न्यूनतमः वायुदाबः ९१५ एच्पीए अस्ति ।

७ दिनाङ्के प्रातःकाले हैनान् द्वीपस्य अधिकांशेषु क्षेत्रेषु प्रचण्डवृष्टिः अभवत्, केषुचित् नगरेषु ग्रामेषु च अत्यन्तं प्रचण्डवृष्टिः अभवत् हैनान् द्वीपस्य उत्तरार्धभागे १३ तः १६ पर्यन्तं प्रचण्डवायुः भवति, वीथिहरिद्रावृक्षाः अपि पतिताः सन्ति । हैनन् द्वीपस्य केषुचित् नगरेषु, काउण्टीषु च व्यापकरूपेण विद्युत्विच्छेदः अभवत् ।

"मकर" आन्ध्रप्रदेशस्य तूफानस्य अग्रभागस्य आक्रमणस्य सामना कर्तुं अद्यैव हैनान्-नगरस्य अनेकेषु स्थानेषु वर्गान् स्थगयितुं, कार्यं स्थगयितुं, परिचालनं स्थगयितुं, विमानयानं स्थगयितुं, व्यापारं स्थगयितुं च "पञ्च-विराम-" उपायाः स्वीकृताः सन्ति , सर्वाणि पर्यटनस्थलानि च बन्दं कृतवान् ।

विद्यालयस्य द्वारं विस्फोटितम् आसीत्। साक्षात्कारकर्ता द्वारा प्रदत्त चित्र/फोटो

७ सितम्बर् दिनाङ्के प्रातःकाले जिउपाई न्यूज इत्यनेन हैनान् प्रान्तस्य डान्झौ नगरस्य याङ्गपू विकासक्षेत्रे प्रथमक्रमाङ्कस्य मध्यविद्यालये चीनीयशिक्षकमहोदयेन लीमहोदयेन सह सम्पर्कः कृतः यत् ते प्रासंगिकस्थितेः विषये ज्ञातुं शक्नुवन्ति।

शिक्षकः ली हुबेई-नगरस्य अस्ति, ततः परं सः याङ्गपु-नगरस्य एकस्मिन् मध्यविद्यालये अध्यापनार्थं प्रत्यागतवान् । सा अवदत्- "मम ५० वर्षाणाम् अधिके जीवने एतादृशः प्रचण्डः वायुः मया कदापि न दृष्टः। एतत् वस्तुतः आश्चर्यजनकं भयङ्करं च अस्ति।"

"यद्यपि तूफानस्य आगमनात् पूर्वं बहवः चेतावनीः आसन्, तथा च सर्वकारः, विद्यालयः, वयं च व्यक्तिगतरूपेण बहु निवारककार्यं कृतवन्तः, तथापि यदा तत् वस्तुतः आगतं तदा मम अपेक्षायाः परं आसीत्। विद्यालयस्य द्वारं उड्डीयत, बृहत् वृक्षः च पतितः। अनेके वृक्षाः नष्टाः, वीथिकायां बहवः कचराशयाः, साझीकृताः द्विचक्रिकाः च भूमौ पतिताः इति अपि मया श्रुतं यत् केषाञ्चन निवासिनः गृहेषु खिडकयः उड्डीयन्ते स्म” इति शिक्षकः ली जिउपाई न्यूज इत्यस्मै अवदत्।

एकस्य तूफानस्य अनन्तरं वीथिः। साक्षात्कारकर्ता द्वारा प्रदत्त चित्र/फोटो

अध्यापिका ली अवदत् यत् विद्यालयः ५ दिनाङ्के कक्षां स्थगयितुं आरब्धवान् तस्मिन् समये आकाशः अद्यापि स्वच्छः आसीत्, हिंसकः तूफानः भविष्यति इति सा न अवगच्छति स्म। ६ दिनाङ्के सायंकाले याङ्गपुनगरे लघुवृष्टिः आरब्धा, परन्तु तस्याः किमपि भयं नासीत् वायुः, यथा ते खण्डिताः भवेयुः, अहं गृहे एकः एव आसीत्, अहं प्रायः सर्वाम् रात्रौ न निद्रां कृतवान् ।

अध्यापिका ली स्वयमेव हसति स्म यत् तस्याः जीवनकौशलं दुर्बलम् अस्ति, तस्याः आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य निवारणस्य अनुभवः नास्ति इति कतिपयदिनानि पूर्वं यदा सर्वे भोजनं संग्रहयन्ति स्म तदा सा विषयस्य गम्भीरताम् अवगत्य किञ्चित् शुष्कभोजनं क्रीतवन् आसीत् अद्य मध्याह्नपर्यन्तं किमपि खादितुम् बहिः गन्तुम् इच्छामि स्म, परन्तु आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य भोजनालयाः, सुपरमार्केट् इत्यादयः सम्प्रति न उद्घाटिताः इति ज्ञातम्। "केचन मार्गाः बाधिताः सन्ति, भण्डाराः अपि न उद्घाटिताः। सम्भवतः पुनः प्राप्तुं एकं वा द्वौ वा दिवसौ यावत् समयः स्यात्।"

अध्यापिका ली इत्यनेन सह दूरभाषसाक्षात्कारे तस्याः मोबाईलफोनस्य संकेतः व्यत्यस्तः अभवत् इति सा व्याख्यातवती यत् आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य संकेतः बाधितः अभवत् तथा च कदाचित् दूरभाषः संयोजितुं न शक्नोति स्म ९ तमे, सा च आशास्ति यत् हैनान् द्वीपः शीघ्रमेव सामान्यक्रमं प्रति आगमिष्यति इति।

एकस्य तूफानस्य अनन्तरं वीथिः। साक्षात्कारकर्ता द्वारा प्रदत्त चित्र/फोटो

चीनसमाचारसेवायाः अनुसारं हैनान् प्रान्तीयमौसमविज्ञानब्यूरो इत्यनेन ७ दिनाङ्के ११:०० वादने द्वितीयस्तरात् तृतीयस्तरं यावत् आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य चेतावनीम् अवनतम्: "मकरः" क्रमेण हैनानद्वीपात् दूरं गच्छति, तस्य प्रभावः च दुर्बलः भवति