समाचारं

मध्यशरदमहोत्सवस्य समये मूल्यवर्धनस्य स्वप्नः भग्नः भवति, मौटाई २६०० युआन्/बोतलात् अधः पतति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा मध्यशरदमहोत्सवः राष्ट्रदिवसः च समीपं गच्छति तथा तथा मद्यविपण्यं पारम्परिकरूपेण चरमसेवनस्य ऋतुस्य आरम्भं कर्तुं प्रवृत्तः अस्ति परन्तु प्रमुखः मद्यस्य ब्राण्ड् फेइटियन मौटाई इत्यनेन अन्तिमेषु वर्षेषु दुर्लभः शिखरऋतुमूल्यकक्षयः अभवत् । विपणात् प्रतिक्रियाः दर्शयति यत् अस्मिन् वर्षे मध्यशरदमहोत्सवस्य मद्यपानस्य विपण्यप्रदर्शनं पूर्ववर्षेषु इव उत्तमं नास्ति।

६ सितम्बर् दिनाङ्के अद्यतनस्य मद्यमूल्यानां कृते प्रकाशितं नवीनतमं सन्दर्भमूल्यं दर्शितवान् यत् २०२४ तमे वर्षे फेइटियन मौटाई इत्यस्य मूलपेटी थोकमूल्यं २,५९५ युआन्/बोतलपर्यन्तं न्यूनीकृतम्, यत् २,६०० युआन्-चिह्नात् अधः पतितम्

६ सितम्बर् दिनाङ्के अद्यतनस्य मद्यमूल्यानां कृते प्रकटितं नवीनतमं सन्दर्भमूल्यं दर्शितवान् यत् २०२४ तमे वर्षे feitian moutai शिथिलबोतलानां थोकसन्दर्भमूल्यं २,३६५ युआन्/बोतलम् अस्ति, मूलपेटिकायाः ​​थोकमूल्यं च २,५९५ युआन्/बोतलपर्यन्तं न्यूनीकृतम् अस्ति, यत् अधः पतितम् अस्ति २६०० युआन् चिह्नम् । विपण्यखुदरामूल्यं किम् ? संवाददाता जिनान्-नगरे मौताई-मद्यभण्डारस्य सङ्ख्यां गत्वा ज्ञातवान् यत् अद्यतने काले फेइटियन-मौताई-इत्यस्य खुदरा-मूल्यं पुनःप्रयोग-मूल्यं च भिन्न-भिन्न-अवस्थायां न्यूनीकृतम् अस्ति /शीशी वा परितः भवति।

मद्य-उद्योगस्य बहवः विश्लेषकाः मन्यन्ते यत् सम्पूर्णस्य मद्य-उद्योगस्य वर्तमान-समस्या सामाजिक-क्रय-शक्तेः अभावः एव यथा यथा प्रसिद्धानां मद्यस्य आपूर्तिः वर्धते तथा तथा तस्य दुर्लभता अपि न्यूनीभवति । यदि माङ्गवृद्धिः पश्चात्तापं करोति तर्हि मूल्यदबावः अधिकं वर्धते।

फेइटियन मौटाई इत्यस्य मूल्यं निरन्तरं पतति, केचन मद्यव्यापारिणः प्रत्यक्षतया दावान् कुर्वन्ति यत् "मूल्यं मासत्रयेण अन्तः न वर्धते" इति ।

"अद्य एकं शीशकं २४०० युआन्/बोतलं विक्रीयते, मूलपेटी च २६५० युआन्/बोतलं विक्रीयते।" . अर्धमासे एव” इति ।

जिनान्-नगरस्य लिचेङ्ग-मण्डलस्य एकस्मिन् सिगरेट्-होटेले यदा एकः संवाददाता माओताई-मद्यस्य मूल्यस्य विषये पृष्टवान् तदा मालिकः कटुतया वमनं कृतवान् यत् "मूल्यं पुनः गन्तुं न शक्नोति, पुनः कदापि न गमिष्यति । गतदिनद्वये क ब्राण्ड्-विक्रेता एकस्मिन् भण्डारे ३०० पेटीः स्थापयति स्म ।” the market price of 2,800 yuan/bottle half a month ago “वास्तवतः एषः सामान्यः उत्सवः अस्ति, परन्तु अस्मिन् वर्षे पूर्ववर्षेभ्यः भिन्नः अस्ति आग्रहः, अतः मूल्यं वर्धयितुं न शक्नोति।"

"अहं दशवर्षाणाम् अधिकं कालात् मद्य-उद्योगे कार्यं करोमि, प्रतिवर्षं च विपणेन बहु परिचितः अस्मि। अद्यापि विपण्यां माङ्गल्यं वर्तते, परन्तु मूल्यं न उत्तमम्। मूल्यं ( mid-autumn festival) festival." साक्षात्कारस्य समये एकः वरिष्ठः तम्बाकू-मद्य-भण्डारस्य स्वामी अपि रिपोर्टर्-पत्रिकायाः ​​समीपे अवदत् यत्, सः ज्ञातवान् यत् मौटाई-इत्यस्य मूलपेटिकायाः ​​एकस्य विक्रेतुः मूल्यं २,७३० युआन्/बोतलम् अस्ति, वर्तमानस्य विपण्यमूल्यं च प्रायः २,६०० युआन् अस्ति /bottle.

"मूल्यं न्यूनातिन्यूनं मासत्रयं यावत् न वर्धयिष्यति, अपि च प्रायः २१०० युआन्/बोतलं यावत् न्यूनीभवति इति एकः मद्यव्यापारी पत्रकारैः अवदत् यत् अगस्तमासस्य मध्यभागे विक्रयः, प्रेषणं च अत्यन्तं प्रभावशाली आसीत्। मध्यशरदमहोत्सवात् पूर्वं बन्धुजनानाम् आगन्तुं उपहारं च दत्तवन्तः जनाः अधिकाः आसन् वस्तुतः प्रतिवर्षं मध्यशरदमहोत्सवस्य प्रथमार्धे मूल्यं न्यूनीभवति, तावत्पर्यन्तं तुल्यकालिकरूपेण स्थिरं भविष्यति नववर्षम् ।

६ सितम्बर् दिनाङ्के पिण्डुओडुओ इत्यस्मात् दशकोटिः अनुदानं प्राप्य फेइटियन मौटाई इत्यस्य द्विगुणं शीशकं ४५५० युआन् मूल्ये विक्रीतम्, यत् प्रति यूनिट् अफलाइन खुदरामूल्यात् दूरं न्यूनम् अस्ति

विश्लेषणस्य अनुसारं यदा अस्मिन् वर्षे जूनमासे मौटाई इत्यस्य थोकमूल्यं क्षीणं जातम् तदा ई-वाणिज्यमञ्चानां न्यूनमूल्यानां प्रचारः अपि मूल्यक्षयस्य त्वरिततां प्राप्तुं कारणेषु अन्यतमं मन्यते स्म विशेषतः अद्यतनकाले केषुचित् ई-वाणिज्यमञ्चेषु पुनः प्रसिद्धानां मद्यपदार्थानां कृते तेषां अनुदानं वर्धितवन्तः, यस्य परिणामेण प्रसिद्धानां मद्यपदार्थानां ऑनलाइन मूल्यानि पुनः पतितानि। पिण्डुओडुओ मञ्चं उदाहरणरूपेण गृह्यताम् अफलाइन खुदरामूल्यात् दूरं न्यूनम्।

पूर्वमेव "मध्यशरदमहोत्सवः" प्रेषणविपण्ये प्रविष्टः अस्ति

"अधिकं प्रतीक्षां मा कुरुत। अहं सुझावमिदं ददामि यत् इदानीं विक्रयणं कुर्वन्तु। अधुना विक्रयणं अन्तिमा रेलयाना अस्ति।" जिनान सिटी, मालिकः अवदत् यत् सम्प्रति, पुनःप्रयोगः बहवः जनाः ये मौताई-नगरम् आगच्छन्ति ते क्रमेण मद्यं बहिः प्रेषयन्ति, अतः मूल्यं निरन्तरं पतति "अद्य, मूलपेटीमूल्यं २,४०० युआन्/बोतलम् अस्ति, एकः शीशकः च २,२०० अस्ति युआन्/बोतलम्।

"यदि अद्य वयं पुनः प्रयुञ्ज्महे तर्हि मौटाई इत्यस्य मूलपेटिकायाः ​​मूल्यं २५५० युआन्/बोतलं भविष्यति, एकस्य शीशकस्य मूल्यं २,२६० युआन्/बोतलं भविष्यति। मूल्यं जीफाङ्ग रोड् इत्यत्र अन्यस्मिन् तम्बाकू-मद्य-पुनःप्रयोग-भण्डारे, मालिकः also said that the recycling price of moutai continues to fall " वयम् इदानीं अतिरिक्तं १०० युआन् मूल्येन विक्रयिष्यामः, अन्यः उल्टा स्थितिः भविष्यति इति भयात्।”.

भ्रमणकाले बहवः पुनःप्रयोगभण्डारस्वामिनः अवदन् यत् अस्मिन् वर्षे आपूर्ति-माङ्ग-सम्बन्धस्य कारणेन तथा च प्रारम्भिक-माङ्ग-शिखरस्य कारणात् कम्पनी "मध्य-शरद-महोत्सव"-शिपमेण्ट्-विपण्ये पूर्वमेव प्रविष्टा अस्ति advance.

चीन-मद्य-उद्योग-सङ्घेन पूर्वं प्रकाशिता "२०२४ चीन-मद्य-बाजारस्य मध्यावधि-अनुसन्धान-प्रतिवेदनम्" दर्शयति यत् २०२४ तमे वर्षे मद्य-बाजारे "उच्च-सूची" इत्यस्य समस्या प्रमुखा अस्ति गतवर्षस्य समानकालस्य तुलने २०२४ तमस्य वर्षस्य प्रथमार्धे ६०% अधिकाः विक्रेतारः टर्मिनलविक्रेतारः च अवदन् यत् इन्वेण्ट्री वर्धिता, ३०% अधिकाः अवदन् यत् ते नकदप्रवाहस्य दबावस्य सामनां कुर्वन्ति, ४०% अधिकाः अवदन् यत्... वास्तविकविक्रयमूल्यानां व्यावृत्तिस्य डिग्री वर्धिता आसीत्, तथा च ५० % अधिकं लाभमार्जिनस्य न्यूनतां सूचयति ।

वस्तुतः न केवलं फेइटियन मौताई, अपितु अगस्तमासात् अपि पारम्परिकमद्यविक्रयस्य शिखरऋतुः "सुवर्णनवः रजतदशः च" इति समीपं गच्छति, मौताई-प्रमुखैः एकल-उत्पादैः प्रतिनिधित्वं कृत्वा प्रसिद्धानां मद्यस्य विपण्यमूल्यानि सामान्यतया पूर्ववर्षेषु इव न वर्धितानि माङ्गल्यं वर्धितम्, परन्तु अधुना चैनलमूल्यानां उतार-चढावः भवति, विपण्यमागधा च महतीं पुनः उत्थापनं न जातम् ।

(स्रोतः पोस्टर न्यूजः)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया