समाचारं

देशस्य बहवः प्राथमिक-माध्यमिक-विद्यालयाः "शयित-सपाट"-निद्रायाः अन्वेषणं कुर्वन्ति वा प्राथमिकविद्यालयस्य ९०% अधिकाः छात्राः पर्याप्तं निद्रां न प्राप्नुवन्ति?

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पोस्टर न्यूजस्य मुख्यसम्वादकः चेन् याङ्गयाङ्गः जिनानतः वृत्तान्तं ददाति

सितम्बरमासस्य प्रथमसप्ताहे देशे सर्वत्र प्राथमिकमाध्यमिकविद्यालयाः २०२४ तमस्य वर्षस्य नूतनपतनसत्रस्य आरम्भं कर्तुं आरब्धवन्तः । गुआङ्गडोङ्ग, जियाङ्गक्सी, झेजियांग, शाडोङ्ग इत्यादिषु स्थानेषु प्राथमिकमाध्यमिकविद्यालयेषु "शयितसपाट" झपकी कार्यान्वितं, विद्यालयस्य मेजकुर्सी च तत्क्षणमेव "निद्राकलाकृतौ" परिणता, व्यापकं ध्यानं आकर्षितवान् सितम्बर्-मासस्य ५ दिनाङ्के पोस्टर-न्यूज-पत्रकाराः शाडोङ्ग-नगरस्य अनेकेषु विद्यालयेषु गत्वा शयनस्य, निद्रायाः च पृष्ठतः भूमि-भङ्ग-कथाः प्रकाशितवन्तः ।

स्थले भ्रमणम् : छात्रस्य अलमारी सेकेण्ड्-मात्रेषु “मध्याह्नभोजनविरामशय्या” परिणमति

श्वेतवर्णीयं "मन्त्रिमण्डलं" उद्घाट्य कक्षायाः पृष्ठपङ्क्तौ दशकशः बालमन्त्रिमण्डलानि सेकेण्ड्-मात्रेषु लघुशय्यासु परिणमन्ति । सितम्बर्-मासस्य ५ दिनाङ्के मध्याह्ने शाण्डोङ्ग-प्रान्तीय-प्रयोगात्मक-प्राथमिक-विद्यालयस्य प्रथम-श्रेण्याः तृतीय-वर्गस्य ४० तः अधिकाः प्राथमिक-विद्यालयस्य छात्राः कुशलतया स्वशय्या-वस्त्रं विन्यस्य, झपकीं ग्रहीतुं च स्व-पालनेषु शान्ततया शयनं कृतवन्तः |.

“अस्मिन् वर्षे अस्माकं विद्यालयस्य उत्तरभवने सर्वे १२ कक्षाः शयने निद्रां कर्तुं समर्थाः सन्ति, यत्र प्रथमतः तृतीयपर्यन्तं कक्षायाः अधिकांशः छात्राः सन्ति।” विद्यालयः देशे प्रथमः मध्याह्नभोजनविरामसमये शयने निद्रां कृतवान्, अस्मिन् काले अधिकाधिकाः बालकाः आरामेन झपकीं ग्रहीतुं शक्नुवन्ति इति अधिकानि परिवर्तनानि अभवन्।

न केवलं शाण्डोङ्ग-नगरस्य प्राथमिक-माध्यमिक-विद्यालयेषु मध्याह्नभोजन-विरामसमये "ली-डाउन"-निद्राम् कार्यान्वितं, अपितु अस्मिन् वर्षे नूतनसत्रे अपि गुआङ्गडोङ्ग-नगरस्य शेन्झेन्, गुआङ्गझौ, जियाङ्गक्सी, झेजियांग इत्यादिषु स्थानेषु प्राथमिक-माध्यमिकविद्यालयेषु अपि कार्यान्वितम् अस्ति "शयनं" झपकीं कार्यान्वितम्।

सन याट्-सेन् विश्वविद्यालयस्य शेन्झेन् सम्बद्धविद्यालये विद्यालयस्य सर्वेषु ७९ कक्षासु गुप्तमध्याह्नभोजनशय्याभिः सुसज्जिताः सन्ति । जिलिन्-प्रान्तस्य चाङ्गचुन्-नगरस्य एकस्मिन् प्राथमिकविद्यालये प्रथमश्रेणी-छात्राणां कृते डेस्क-कुर्सीषु अपि किञ्चित् परिवर्तनं जातम् - साधारणं दृश्यमानानां डेस्क-कुर्सीनां च रहस्यं गुप्तं भवति केवलं हन्डलं धक्कायन्तु, पेडलं च पदानि स्थापयन्तु, ते च शक्नुवन्ति | सेकेण्ड्-मात्रेषु "नैप टूल्स्" इत्यत्र परिणतुं शक्यते ।

"निद्रां शयनस्य" पृष्ठतः प्राथमिकविद्यालयस्य ९०% अधिकाः छात्राः निद्रायाः मानकानि न पूरयन्ति?

देशे सर्वत्र शयननिद्रायाः आरम्भस्य पृष्ठतः प्राथमिकमाध्यमिकविद्यालयस्य छात्रेषु निद्रायाः समस्यासु बलं दत्तम् अस्ति ।

“मम बालकानां गृहकार्यं समाप्तं कृत्वा प्रायः रात्रौ ११ वादनम् अस्ति, तेषां निद्रा अपि पर्याप्तं न भवति।” छात्राणां कृते पर्याप्तं निद्रा प्राप्तुं न सुकरम्।

एकस्य संवाददातुः अन्वेषणेन ज्ञातं यत् अन्तिमेषु वर्षेषु प्राथमिक-माध्यमिकविद्यालयस्य छात्रेषु निद्रायाः समस्याः देशे सर्वत्र विशेषज्ञानाम्, विद्यालयानां, अभिभावकानां च व्यापकं ध्यानं आकर्षितवन्तः। चीनी विज्ञान अकादमीयाः मनोविज्ञानसंस्थायाः प्रकाशितेन "चीनराष्ट्रीयमानसिकस्वास्थ्यविकासप्रतिवेदनेन (२०१९-२०२०)" ज्ञायते यत् प्राथमिकविद्यालयस्य ९५.५% छात्राः, कनिष्ठ उच्चविद्यालयस्य ९०.८% छात्राः, उच्चविद्यालयस्य ८४.१% छात्राः च निद्राकालस्य मानकं न पूरयन्ति।

२०२१ तमस्य वर्षस्य अप्रैलमासे शिक्षामन्त्रालयस्य सामान्यकार्यालयेन "प्राथमिकमाध्यमिकविद्यालयस्य छात्राणां निद्राप्रबन्धनस्य अधिकं सुदृढीकरणविषये सूचना" जारीकृता, यत्र मस्तिष्कविकासः, अस्थिवृद्धिः, दृष्टिसंरक्षणं, शारीरिकं मानसिकं च प्रवर्धयितुं निद्रा महत्त्वपूर्णा इति सूचयति स्वास्थ्यं, तथा च प्राथमिकमाध्यमिकविद्यालयस्य छात्राणां शिक्षणक्षमतायां दक्षतायां च सुधारः। स्पष्टतया अपेक्षितं यत् प्राथमिकविद्यालयस्य छात्राः प्रतिदिनं १० घण्टाः, कनिष्ठ उच्चविद्यालयस्य छात्राः ९ घण्टाः यावत् निद्रां कुर्वन्तु, उच्चविद्यालयस्य छात्राः च ८ घण्टाः निद्रां कुर्वन्तु येषु स्थानेषु विद्यालयेषु च परिस्थितिः अनुमन्यते, तत्र छात्राणां मध्याह्नभोजनस्य आवश्यकः अवकाशः भवतु इति सुनिश्चितं कर्तव्यम् .विभिन्नस्थानेषु विद्यालयेषु वैज्ञानिकनिद्राज्ञानेन तस्य प्रबलतया लोकप्रियता करणीयम्।

एषः एव "निद्राक्रमः" यस्य उल्लेखं बहवः विद्यालयाः अभिभावकाः च प्रायः कुर्वन्ति । "निद्रादेशस्य" अनन्तरं चीनस्य प्राथमिकमाध्यमिकविद्यालयस्य छात्राः "निद्रासुधारस्य" आरम्भं कृतवन्तः, अपि च देशे सर्वत्र विद्यालयेषु झपकी-शयनस्य नूतन-अन्वेषणस्य आरम्भं कृतवन्तः

वित्तपोषणस्य, स्थलस्य च समस्यानां समाधानं कथं करणीयम् ?

देशे सर्वत्र मध्याह्नभोजनविरामसमये शयनस्य प्रचारस्य प्रचारस्य अनेकस्थानेषु अन्वेषणं कृतम् अस्ति, परन्तु वस्तुतः एतत् सुलभं कार्यं नास्ति ।

संवाददाता शाण्डोङ्ग-नगरस्य बहवः प्राथमिकविद्यालयाः गत्वा प्रत्येकं विद्यालये केचन नूतनाः प्रयासाः कृताः इति ज्ञातवान् । केषुचित् विद्यालयेषु शयनचटाईः, प्रत्याहरणीयाः शय्याः च प्रवर्तन्ते, केषुचित् मेजकुर्सीः द्वयोद्देश्यतन्तुशय्यारूपेण परिकल्पिताः, केषुचित् व्यायामशालासु तंबूः स्थापिताः, केषुचित् प्राथमिकविद्यालयस्य कक्षासु प्रकाशं अवरुद्ध्य स्वचालितपर्दाः स्थापिताः इत्यादयः परन्तु वास्तविकस्थित्याः आधारेण छात्राः पुरातनपरिसरस्य अपर्याप्तस्थानं, अपर्याप्तं धनं च इत्यादीनां बहूनां समस्यानां सम्मुखीभवन्ति ।

ज्ञातव्यं यत् अनेकेषु प्रदेशेषु प्रासंगिकविभागाः समस्यायाः समाधानार्थं परिश्रमं कुर्वन्ति। शेन्झेन् इत्यस्य उदाहरणरूपेण २०२४ तमे वर्षे शेन्झेन् इत्यस्य योजना अस्ति यत् नगरस्य २०० प्राथमिक-माध्यमिक-विद्यालयानाम् (परिसर-सहितस्य) प्रचारः करणीयः येन छात्राः विद्यालये मध्याह्नभोजन-विरामसमये आरामेन शयनं कर्तुं शक्नुवन्ति, एतत् प्रमुखं समर्थनं भविष्यति जनानां आजीविकापरियोजनानां कृते एव प्रथमत्रिमासे ५० विद्यालयेषु achieve लक्ष्याणि निर्धारितानि सन्ति। झेजियांग-नगरे "उपभोक्तृवस्तूनाम् बृहत्-परिमाणस्य उपकरणानां अद्यतनीकरणं व्यापारं च प्रवर्तयितुं झेजियांग-प्रान्तः उपायः" इति अद्यैव विमोचितम् आसीत् प्राथमिक तथा माध्यमिक विद्यालय।

गतवर्षे राष्ट्रियजनकाङ्ग्रेसस्य चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य च समये राष्ट्रियजनकाङ्ग्रेसस्य उपनिदेशकः चेन् वेइ इत्यनेन झेजियांगप्रान्ते कुझौ पारम्परिकचीनीचिकित्साचिकित्सालये उपनिदेशकः च “‘आरामदनिद्रा’ मध्याह्नभोजनस्य कार्यान्वयनम्” इति सुझावः प्रस्तावितः देशे सर्वत्र प्राथमिकमाध्यमिकविद्यालयेषु यथाशीघ्रं break project” इति। शिक्षामन्त्रालयस्य सामान्यकार्यालयेन विशेषतया अस्य सुझावस्य प्रतिक्रिया दत्ता, अनेकेषु स्थानेषु पूर्वमेव आरब्धस्य परिसरस्य मध्याह्नभोजनविरामस्य अन्वेषणस्य अभ्यासस्य च पुष्टिः कृता, तथा च उक्तं यत्, परिस्थितियुक्तानां स्थानानां समर्थनं मार्गदर्शनं, प्रोत्साहनं च निरन्तरं करिष्यति, समन्वयं करिष्यति विद्यमान विद्यालयस्य स्थितिः सुविधाश्च, तथा च स्थानीयपरिस्थित्यानुसारं छात्राणां कृते मध्याह्नभोजनविरामस्य परिस्थितयः निर्मान्ति।

निद्रायाः समस्याः गम्भीरतापूर्वकं गृहीताः, मध्याह्नभोजनविरामसमये "शयनं" इति देशे सर्वत्र प्रचारः कृतः । भविष्ये विद्यालयेषु अधिकाधिकबालानां निद्रासमस्यानां उत्तमसमाधानं भविष्यति इति मम विश्वासः।

(स्रोतः पोस्टर न्यूजः)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया