समाचारं

सततविकासाय बृहत्दत्तांशविषये चतुर्थः अन्तर्राष्ट्रीयमञ्चः बीजिंगनगरे उद्घाट्यते

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

china youth daily client news (china youth daily·china youth daily reporter yang jie) ६ सितम्बर् दिनाङ्के बीजिंगनगरे स्थायिविकासाय बिग डाटा इत्यस्य चतुर्थः अन्तर्राष्ट्रीयमञ्चः (fbas 2024) आयोजितः। मञ्चस्य उद्देश्यं स्थायिविकासस्य २०३० कार्यसूचनायाः कार्यान्वयनस्य प्रवर्धनार्थं डिजिटलप्रौद्योगिक्याः अभिनवसमाधानविषये चर्चां कर्तुं तथा च सततविकासलक्ष्याणां (sdgs) आँकडाचुनौत्यैः सह निवारणे व्यावहारिकानुभवं साझां कर्तुं च अस्ति।
७७ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः अध्यक्षः csaba korosi इत्यनेन प्रतिवेदने दर्शितं यत् स्थायिविकासं प्राप्तुं परिवर्तनं न केवलं सम्भवम्, अपितु समयस्य अपरिहार्यम् अपि आवश्यकता अस्ति, यत् सर्वेषां देशानाम् उत्तरदायित्वं ग्रहीतुं साहसं भवितुं आवश्यकं भवति तथा च... अन्तर्राष्ट्रीयसहकार्यं सुदृढं कुर्वन्तु।
सततविकासस्य बृहत्दत्तांशस्य अन्तर्राष्ट्रीयसंशोधनकेन्द्रस्य निदेशकः गुओ हुआडोङ्गः प्रतिवेदने दर्शितवान् यत् सततविकासकार्यक्रमस्य समक्षं स्थापितानां चुनौतीनां गहनविश्लेषणे बृहत्दत्तांशः प्रौद्योगिकीनवाचारः च अस्य वैश्विकस्य प्रचारार्थं मूलचालकशक्तयः सन्ति कार्यसूची। आँकडानां संग्रहणं, विश्लेषणं, साझेदारी च सुदृढं कृत्वा, तथा च बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादीनां अत्याधुनिकप्रौद्योगिकीनां उपयोगेन, वयं नीतिनिर्माणस्य संसाधनविनियोगस्य च वैज्ञानिकं आधारं प्रदातुं एसडीजी-सम्बद्धानां आँकडानां गहनविश्लेषणं कर्तुं शक्नुमः। आगामिसप्तवर्षेभ्यः प्रतीक्षां कुर्वन् गुओ हुआडोङ्ग इत्यस्य मतं यत् अङ्कीयसंरचनानां निर्माणस्य समेकनं मुख्यं वर्तते।
मञ्चस्य उद्घाटनसमारोहे सततविकासस्य बिग डाटा अन्तर्राष्ट्रीयसंशोधनकेन्द्रेण (sdg center) "स्थायिविकासविज्ञान उपग्रहः १ (sdgsat-1 उपग्रहः) तापीय-अवरक्त-प्रतिबिम्ब-एट्लास्" तथा "sdgsat-1 उपग्रह-निम्न-प्रकाश-प्रतिबिम्बः" च विमोचितः एट्लास्" (आङ्ग्लभाषायां संस्करणम्)" तथा "sdgsat-1 उपग्रहस्य न्यूनप्रकाशस्य नगरसमूहस्य मानचित्रम्" इति ।
तेषु "sdgsat-1 उपग्रहतापीय-अवरक्त-प्रतिबिम्ब-एटलस्" विश्वस्य प्रथमः दूरसंवेदन-ताप-अवरक्त-प्रतिबिम्ब-एटलस् अस्ति, तथा च "sdgsat-1 उपग्रह-निम्न-प्रकाश-नगर-समूह-नक्शा" विश्वस्य प्रथमः सेट् अस्ति यत्र उच्च-रिजोल्यूशन-रात्रि-प्रकाशान् दर्शयति विश्वस्य १० प्रमुखनगरीयसमूहानां दृश्यदत्तांशउत्पादानाम्। सततविकासविज्ञान उपग्रहः १ (sdgsat-1) एसडीजी केन्द्रेण योजनाकृतस्य सततविकासस्य उपग्रहनक्षत्रस्य प्रथमः उपग्रहः अस्ति यत् २०२१ तमे वर्षे प्रक्षेपणात् परं परिणामानां श्रृङ्खला प्राप्ता अस्ति अस्मिन् समये प्रकाशितः एटलसः विश्वस्य विभिन्नप्रकारस्य परिदृश्यं दर्शयति तथा च १० प्रतिनिधिनगरीयसमूहानां सामाजिक-आर्थिक-विकास-लक्षणसूचकाङ्कं दर्शयति यत् एतत् मनुष्याणां प्रकृतेः च मध्ये अन्तरक्रियायाः स्थानिक-परिचयस्य दृष्ट्या वैश्विक-स्थायि-विकासाय नूतनं दृष्टिकोणं प्रदाति तथा वैश्विकनगरानां स्थायित्वस्य विषये अन्वेषणं प्रदाति निरन्तरविकासः मानकीकरणसंशोधनं च परिमाणात्मकसूचकानाम् पूरकं भवति, येन आँकडा-अन्तरं पूरयितुं 2030 तमस्य वर्षस्य कार्यसूचनायाः वैश्विकविकासपरिकल्पनानां च कार्यान्वयनस्य सुविधा भवति।
सततविकासाय बृहत्दत्तांशविषये चतुर्थः अन्तर्राष्ट्रीयमञ्चः बीजिंगनगरे उद्घाटितः। आयोजकसमित्या प्रदत्तः फोटो
अस्मिन् सत्रे एसडीजी केन्द्रेण सप्त उपग्रहकेन्द्रैः च आरब्धस्य अलायन्स फ़ॉर् सस्टेनेबल डेवलपमेण्ट् सटेलाइट ऑब्जर्वेशन (assa) इत्यनेन आधिकारिकतया स्थायिविकास उपग्रहानां आभासीनक्षत्रस्य प्रक्षेपणस्य घोषणा कृता , तथा पर्यावरण आपदानिवृत्ति-२ एकः उपग्रहः, जियुआन्-३ ०३ उपग्रहः, महासागरः-१ सी उपग्रहः तथा च चीन-ब्राजील् पृथिवीसंसाधन उपग्रहः ०४a उपग्रहः । वैश्विकस्थायिविकासस्य समर्थनार्थं चीनस्य अन्तरिक्षप्रौद्योगिकीशक्तेः कृते एतत् कदमः महत्त्वपूर्णः माइलस्टोन् अस्ति ।
सततविकासाय बृहत्दत्तांशविषये चतुर्थः अन्तर्राष्ट्रीयमञ्चः बीजिंगनगरे उद्घाटितः। आयोजकसमित्या प्रदत्तः फोटो
मञ्चः त्रयः दिवसाः यावत् भवति, यस्य विषयः अस्ति "अगामिः सप्तवर्षाः: एसडीजी-सञ्चारीकरणाय बृहत्-आँकडा परिवर्तनकारी-कार्याणि प्रवर्धयति" इति "डिजिटल-विज्ञानं सततविकासं चालयति", "स्थायि-विकासाय चतुर्थः अन्तरिक्ष-अवलोकन-मञ्चः" इति अपि आयोजयिष्यति । तथा "डिजिटल प्रौद्योगिकी संवर्धन" 4 विशेषसत्रं 39 समानान्तरसत्रं च, यत्र "स्थायिविकासलक्ष्याणां विषये शोधः - युवाकार्याणि" तथा "ध्रुवाः पर्वताः च: नाजुकपर्यावरणेषु सततविकासाय चुनौतयः" च, प्रायः 50 देशेभ्यः 700 तः अधिकाः जनाः आकर्षिताः तथा विश्वस्य १७ अन्तर्राष्ट्रीयसङ्गठनानि, वैश्विकस्थायिविकासस्य प्रवर्धनार्थं बृहत्दत्तांशप्रौद्योगिक्याः उपयोगस्य परिवर्तनमार्गस्य संयुक्तरूपेण अन्वेषणं कर्तुं।
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया