समाचारं

ली यान् - कठिनतानां सामनां कुर्वन्तु तथा च साइबरस्पेस् इत्यत्र अन्तर्राष्ट्रीयसहकार्यस्य बैनरं उच्चैः धारयन्तु

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ३ दिनाङ्के विश्व-अन्तर्जाल-सम्मेलनस्य अन्तर्राष्ट्रीय-सङ्गठनेन साइबर-क्षेत्रे साझा-भविष्यस्य समुदायस्य निर्माणं नूतन-पञ्चे प्रवर्धयितुं बीजिंग-नगरे सैद्धान्तिक-गोष्ठी आयोजिता, तत्र भवनस्य अवधारणायाः प्रचारस्य सैद्धान्तिक-उपार्जनानां व्यावहारिक-अनुभवस्य च सारांशः कृतः विगतदशवर्षेषु साइबरस्पेस् इत्यस्मिन् साझाभविष्ययुक्तः समुदायः, तथा च सायबरस्पेस्समुदायस्य संयुक्तरूपेण निर्माणस्य चर्चां कृतवती यदा साझाभविष्यस्य समुदायः नूतनमञ्चं प्रति गच्छति तदा समयस्य गहनः अर्थः, महत् महत्त्वं, मूल्यं च। अस्मिन् सम्मेलने चीनस्य समकालीन-अन्तर्राष्ट्रीय-सम्बन्ध-संस्थानां प्रौद्योगिकी-साइबर-सुरक्षा-संस्थायाः निदेशकः ली यान् इत्ययं संगोष्ठ्याः विषयं परितः विशेषलेखं लिखितुं आमन्त्रितः सामग्री यथा- १.
कठिनतानां सामनां कुर्वन्तु तथा च साइबरस्पेस् इत्यत्र अन्तर्राष्ट्रीयसहकार्यस्य बैनरं उच्चैः धारयन्तु
लेखकः ली यान
अन्तर्जालस्य जन्मनः आरम्भे अन्तर्राष्ट्रीयसमुदायस्य सर्वे पक्षाः कदापि न कल्पितवन्तः स्यात् यत् एकस्मिन् दिने साइबर-अन्तरिक्षे अन्तर्राष्ट्रीय-सहकार्यस्य एतादृशं महत् आव्हानं भविष्यति |. अन्तर्जालस्य एव परस्परसम्बद्धं तकनीकीवास्तुकलाम् अन्तर्राष्ट्रीयसञ्चालन-रक्षण-लक्षणं च दृष्ट्वा, यदा कस्यापि संजाल-विकासस्य सुरक्षा-विषयस्य च सामना भवति तदा अन्तर्राष्ट्रीयसहकार्यस्य आवश्यकता भवति, भवेत् तस्य समाधानं तकनीकीमानकाः, नीतिनिर्माणं वा संयुक्तकार्याणि वा परन्तु अन्तिमेषु वर्षेषु स्थितिः महत्त्वपूर्णतया परिवर्तिता अस्ति किमर्थम्?
प्रामाणिकतया वक्तुं शक्यते यत् साइबर-अन्तरिक्षे अन्तर्राष्ट्रीय-सहकार्यं प्रभावितं कुर्वन्तः बहवः जटिलाः च कारकाः सन्ति, परन्तु अस्मिन् क्षणे सर्वाधिकं शृङ्खला निःसंदेहं भू-राजनीतिः एव |. यथा यथा अन्तर्राष्ट्रीयव्यवस्था शक्तिसंरचना च गहनपरिवर्तनस्य त्वरितसमायोजनस्य च कालखण्डे प्रविशति तथा प्रमुखशक्तयोः मध्ये स्पर्धा निरन्तरं तीव्रताम् अवाप्नोति, एषा स्थितिः स्वाभाविकतया साइबरस्पेस् यावत् विस्तृता भवति यथा वयं सर्वे जानीमः, "स्नोडेन्-घटनायाः अनन्तरं" साइबर-अन्तरिक्षे "सुरक्षा-दुविधा" इति विषयः अन्तर्राष्ट्रीयसमुदायस्य सर्वेषां पक्षेभ्यः महत् ध्यानं आकर्षितवान् अधिकाधिकाः देशाः सूचनायुगस्य सन्दर्भे राष्ट्रियशक्तिं प्रभावं च समेकयितुं वर्धयितुं च साइबरस्पेस् वर्चस्वं मन्यन्ते साइबरस्पेस् इत्यस्य तथाकथितेन "विभाजनम्" "विखण्डनम्" च "सहकार्यस्य" "विजय-विजयस्य" च स्थाने उष्णशब्दाः अभवन् ।
साइबरस्पेस् मध्ये "यथार्थवादस्य" "आक्षेपार्हवास्तविकतावादस्य" अपि तर्कः कदापि एकस्य परिवारस्य वर्चस्वं न प्राप्तवान् यत् एतेन सह असहमताः पर्यवेक्षकाः नीतिनिर्मातारः च भूराजनीतिः, विशेषतः प्रमुखशक्तयः, गेमिङ्ग् इत्यनेन साइबरस्पेस् इत्यस्य गहनरूपेण आकारः दत्तः, तथा च... विश्वासः सहकार्यं च आधारितं साइबरस्पेस् गवर्नेन्स् पारिस्थितिकीशास्त्रस्य अपूर्वः प्रभावः अभवत् । अत्यन्तं प्रत्यक्षं प्रकटीकरणं अस्ति यत् साइबर-विषयाणां "पैन-सुरक्षा", राजनीतिकरणं च अधिकं स्पष्टं जातम् अस्ति ।
परन्तु यथा यथा कठिनं भवति तथा तथा अस्माभिः भेदः करणीयः यत् आव्हानानि सर्वदा अवसरैः सह सह-अस्तित्वं कुर्वन्ति। वस्तुतः साइबरस्पेस् इत्यत्र शान्तिं, विकासं, समृद्धिं च निर्वाहयितुम् अन्तर्राष्ट्रीयसमुदायस्य प्रयत्नाः कदापि न त्यक्तवन्तः। विशेषतः चीनदेशः एकः उत्तरदायी प्रमुखः देशः इति नाम्ना प्रमुखराष्ट्रत्वेन स्वस्य स्थितिं दायित्वं च प्रदर्शितवान्, अन्तर्राष्ट्रीयसमुदायस्य चिन्तानां सक्रियरूपेण प्रतिक्रियां दत्तवान्, कष्टानां सामनां कृतवान्, अन्तर्राष्ट्रीयसहकार्यस्य प्रवर्धनार्थं च स्वस्य भागं निरन्तरं कृतवान् साइबरस्पेस् इत्यत्र । "साइबरस्पेस् इत्यस्मिन् साझीकृतभविष्ययुक्तस्य समुदायस्य निर्माणम्" इति प्रस्तावात् आरभ्य चीनसर्वकारेण "साइबरस्पेस् इत्यस्मिन् अन्तर्राष्ट्रीयसहकार्यरणनीतिः" इति घोषणापर्यन्तं स्पष्टतया उक्तं यत् अस्माभिः हितानाम् अभिसरणस्य अधिकबिन्दवः, वृद्धिबिन्दवः च निर्मातव्याः सहकार्यस्य कृते, तथा च विजय-विजय-परिणामानां नूतनानां मुख्यविषयाणां कृते, तथा च साइबर-अन्तरिक्ष-विकासे परस्परं पूरक-लाभान् साधारण-रुचिं च प्रवर्तयितुं, येन अधिकाः देशाः जनाः च सूचनायुगस्य द्रुत-रेलयानस्य सवारीं कर्तुं शक्नुवन्ति, अन्तर्जाल-विकासस्य फलं च साझां कुर्वन्ति
न केवलं विचाराः, अपितु कर्माणि अपि। चीनसर्वकारेण चीनस्य कार्ययोजना अपि प्रस्ताविता यत् साइबरस्पेस् इत्यस्मिन् अन्तर्राष्ट्रीयसहकार्यं प्रवर्धयितुं भागं गृह्णीयात् च नवपक्षेभ्यः : साइबरस्पेस् इत्यस्मिन् शान्तिं स्थिरतां च निर्वाहयितुम्, नियमाधारितं साइबरस्पेस् क्रमं निर्मातुं, साइबरस्पेस् साझेदारीविस्तारं कर्तुं, वैश्विक-अन्तर्जाल-शासन-व्यवस्थायाः सुधारस्य प्रवर्धनं च . विभिन्नेषु अन्तर्राष्ट्रीयसहकार्यप्रक्रियासु सक्रियरूपेण भागं ग्रहीतुं अतिरिक्तं, २०१४ तमे वर्षात् चीनदेशस्य वुझेन्-नगरे प्रतिवर्षं विश्व-अन्तर्जाल-सम्मेलनं वुझेन्-शिखर-सम्मेलनं निरन्तरं आदान-प्रदानं कर्तुं परस्पर-शिक्षणं च वर्धयितुं च उपक्रमं कृतवान् सहयोग। प्रासंगिकसहकार्यस्य कार्यान्वयनस्य उत्तमप्रवर्धनार्थं दीर्घकालीनसज्जतायाः विचारस्य च अनन्तरं २०२२ तमे वर्षे विश्वअन्तर्जालसम्मेलनस्य अन्तर्राष्ट्रीयसङ्गठनस्य स्थापना अभवत्, यत् अद्यावधि अन्तर्जालक्षेत्रे १४० तः अधिकाः संस्थाः, संस्थाः, उद्यमाः च अधिकेभ्यः आकृष्टाः सन्ति 6 महाद्वीपेषु 30 देशेषु क्षेत्रेषु च सदस्याः भवन्ति तथा च एकत्र कार्यं कर्तुं सहकार्यं प्रवर्धयितुं च।
अहम् आशासे यत् भविष्ये अधिकानि बलानि सम्मिलिताः भविष्यन्ति, तथा च व्यापकमनसा, दृढइच्छया, सकारात्मककार्यैः च वयं चीनेन सह कार्यं करिष्यामः यत् "प्रतिकूलसमयः सद्समयः इव विस्तृतः भवितुमर्हति, अस्माभिः च परिपक्वाः दृढनिश्चयाः च भवेयुः" इति संयुक्तरूपेण अङ्कीययुगे सुन्दरं भविष्यं निर्मातुम्। (सम्पादकः ली वेन्जियन) २.
स्रोतः - विश्व अन्तर्जालसम्मेलनम्
प्रतिवेदन/प्रतिक्रिया