समाचारं

झान्यी जिला : ई-वाणिज्यस्य अभिनवविकासः ग्रामीणपुनरुत्थानस्य सहायकः भवति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुजिंग-नगरस्य झानी-मण्डले ई-वाणिज्यस्य आरम्भः पूर्वमेव अभवत्, तस्य आधारः उत्तमः अस्ति, तथा च वर्षाणां ऊष्मायनस्य, संवर्धनस्य च अनन्तरं, "मञ्च ई-वाणिज्यम्", "ग्रामीण ई-वाणिज्यम्" इत्यस्य आधारेण विकासस्य प्रतिमानं निर्मितवान् " तथा "इण्टरनेट् सेलिब्रिटी अर्थव्यवस्था" इति, येन सम्पूर्णस्य मण्डलस्य कृते उत्तमं आधारं प्रदत्तम् अस्ति। आर्थिकसामाजिकविकासः दृढं समर्थनं प्रदाति।
"कुजिंगस्य पुरातनग्रामप्रमुखः" झाओ चाओपेङ्गः होङ्गवाफाङ्गग्रामस्य, किन्घे समुदायस्य, लोंगहुआ स्ट्रीट्, झान्यीमण्डलस्य स्व-माध्यमनिर्माता अस्ति । "नवकृषकस्य" मूलं अभिप्रायं, मिशनं च मनसि कृत्वा सः स्वगृहनगरं प्रत्यागत्य व्यापारं आरभ्य कृषि-पार्श्व-उत्पादानाम् आपूर्ति-शृङ्खलायाः निर्माणं कृतवान् कृषकाणां कम्पनीनां च कृषिजन्यपदार्थानाम् विशेषोत्पादानाञ्च विक्रये सहायतां कर्तुं। सः निर्मितं लाइव-प्रसारण-आङ्गणं अन्तर्जाल-प्रसिद्धानां कृते चेक-इन्-बिन्दुः जातः, ग्राम्य-ई-वाणिज्य-कर्मचारिणां कृते अपि सः निःशुल्क-प्रशिक्षणं ददाति । "युन्नाननगरे सर्वाधिकं अनिवार्यं वस्तु कथाः सन्ति। एकः मेजबानः इति नाम्ना भवान् केवलं मालविक्रयणं न कर्तुं शक्नोति, अपितु युन्नानस्य उत्तमाः उत्पादाः किमर्थं उत्तमाः इति अपि व्याख्यातुं शक्नुवन्ति। केवलं यातायातस्य सामग्रीयाश्च सह भवन्तः उत्पादकथां सम्यक् वक्तुं शक्नुवन्ति, झाओ च विक्रेतुं शक्नुवन्ति चाओपेङ्गः अवदत् .
झाङ्ग् लिमेई, या किन्घे समुदाये, लोङ्गहुआ स्ट्रीट्, झान्यी मण्डले निवसति, सा बीजिंगतः स्वगृहनगरं प्रत्यागत्य देशे सर्वत्र स्वस्य गृहनगरस्य उत्पादानाम् विक्रयणार्थं ई-वाणिज्य-मञ्चानां उपयोगं कृतवती वस्तुनि। "वास्तवतः यदा अहं प्रथमवारं आरब्धवान् तदा अहं न चिन्तितवान् यत् डौयिन् धनं प्राप्तुं शक्नोति। विविध-अन्वेषण-माध्यमेन अहं आविष्कृतवान् यत् नगरस्य जनाः ग्राम्य-पारिस्थितिकी-वस्तूनाम् विशेषतया रुचिं लभन्ते। वयम् अस्मिन् विषये अध्ययनं करिष्यामः, अन्वेषणं च करिष्यामः, ततः प्रचारं करिष्यामः it." झाङ्ग लिमेई स्वग्रामीणैः सह भाग्यं प्राप्तुं स्वस्य गृहनगरस्य ग्राम्यक्षेत्रस्य च पुनरुत्थाने साहाय्यं कर्तुं आशास्ति।
युन्नान होङ्गगुई फूड कंपनी लिमिटेड २० वर्षाणाम् अधिककालात् खाद्यमशरूमस्य अनुसन्धानविकासे निर्माणे च केन्द्रितः अस्ति तथा च स्थानीयसंसाधनानाम् लाभस्य आधारेण तथा च बाजारमाङ्गस्य अनुरूपं सक्रियरूपेण उत्पादानाम् नवीनतां करोति तथा च युन्नानविशेषमशरूमसूपस्य निर्माणं करोति bases, mushroom pills, mushroom smoothies, dipping sauces, etc. युन्नान पर्वतस्य स्वादिष्टं स्वादं प्रसारयन्तः उत्पादानाम् एकः श्रृङ्खला वर्तमानकाले सक्रियरूपेण परिवर्तनस्य, ऑनलाइनविक्रयस्य च अन्वेषणं कुर्वती अस्ति। कम्पनीयाः ई-वाणिज्यविभागस्य प्रमुखः यिन डायन् अवदत् यत् - "परिवर्तनस्य दिशा संस्थापकस्य ip निर्मातुं, तथा च एंकर + आईपी तथा निगमप्रचारस्य उपयोगेन परितः जनान् उद्यमिनः च अस्मिन् दिशि विकासं कर्तुं परस्परं सशक्तं कर्तुं च प्रेरयितुं ."
स्टेशन मेमोरी थीम पार्क स्वस्य लाभं संयोजयति नूतनं प्रतिरूपं निर्माति यस्मिन् व्यापारिणः लंगराः सन्ति तथा च दुकानानि लाइव प्रसारणकक्षाः सन्ति, सामुदायिकं ई-वाणिज्यव्यापारं च कुर्वन्ति विगतवर्षद्वयेषु ३०० तः अधिकानां जनानां कृते कुलम् ६ सत्रेषु ई-वाणिज्य-सजीव-प्रसारणं लघु-वीडियो-सम्पादन-प्रशिक्षणं च कृतम् अस्ति समीपस्थं च । zhanyi district station memory theme park इत्यस्य द्वितीयचरणस्य प्रभारी व्यक्तिः yu mingli इत्यनेन पत्रकारैः उक्तं यत् अधुना प्रतिमासं 30 निःशुल्कप्रशिक्षणवर्गाः सन्ति, तथा च प्रत्येकं एंकरस्य दैनिकविक्रयः परितः भवति ५,००० युआन् ।
ज्ञातं यत् झान्यी ई-वाणिज्य-उद्योगेन "अन्तर्जाल +" कार्ययोजनायाः परितः "निर्मातृस्थानं" निर्मितम्, "नगरे प्रवेशं कुर्वन्तः कृषि-उत्पादानाम्, ग्राम्यक्षेत्रं गच्छन्तीनां औद्योगिक-उत्पादानाम्" द्विपक्षीय-सञ्चार-प्रणालीं उद्घाटितम्, तथा च has accumulated various special funds to build the "qujing e-commerce pioneer park" , pioneer park द्वारा चालितम्, क्षेत्रस्य ई-वाणिज्य-उद्योगः निरन्तरं विकसितः अस्ति, कुलतः 530 तः अधिकाः ई-वाणिज्य-संस्थाः संवर्धिताः, तथा च zhanyi इत्यस्य परिमाणम् ई-वाणिज्य अर्थव्यवस्था निरन्तरं वर्धते। तस्मिन् एव काले झान्यी-मण्डलं नवीनपीढीयाः सूचनाप्रौद्योगिक्याः अनुप्रयोगं त्वरयति, नूतनानि ई-वाणिज्यस्वरूपाणि विकसयति, सामाजिक-ई-वाणिज्यस्य, लाइव-प्रसारण-ई-वाणिज्यस्य, ताजानां खाद्यानां ई-वाणिज्यस्य च परिचयं करोति, संवर्धयति च, येन ई-वाणिज्यसमूहः निर्मीयते क्षेत्रे, मण्डले १०,००० तः अधिकैः प्रशंसकैः सह एंकर-खाताः सन्ति १०० तः अधिकाः यावत् । ग्रामीण ई-वाणिज्य-चैनेल्-अवरुद्धं कृत्वा, ई-वाणिज्य-ग्रामीण-सेवा-आउटलेट्-विकासं कृत्वा, ई-वाणिज्यस्य एकीकृत-विकासं, ग्रामीण-पुनरुत्थानं च प्रवर्धयित्वा, कृषि-उत्पाद-उत्पादनस्य विक्रयस्य च डॉकिंग्-कृते जनकल्याण-सेवा-मञ्चस्य निर्माणं प्रवर्धयितुं ई-वाणिज्यस्य उपरि अवलम्ब्य , 107 "त्रि उत्पाद और एक मानक" प्रमाणीकरण, और ई-वाणिज्य कृषि उत्पादों को आपूर्ति एवं विपणन आपूर्ति श्रृंखला समझौते के साथ हस्ताक्षर करना, ई-वाणिज्य उद्योग की गुणवत्ता निरन्तर समेकित किया गया है, और ई-वाणिज्य सेवा क्षमताओं को लगातार किया गया है। सुदृढः अभवत् ।२०२४ तमस्य वर्षस्य जनवरीतः अगस्तमासपर्यन्तं कृषिजन्यपदार्थानाम् आन्लाईन-खुदरा-विक्रयणं २११ मिलियन-युआन्-रूपेण प्राप्तम्, यत् वर्षे वर्षे ३१.५५% वृद्धिः अभवत्
भविष्ये, झान्यी-मण्डलं पदनिर्माणस्य, कार्याणां सुदृढीकरणस्य, नीतीनां अनुकूलनस्य च विचारेषु केन्द्रीक्रियते, तथा च बाजारनेतृत्वस्य, सर्वकारीयप्रवर्धनस्य, नेतृत्वस्य नेतृत्वस्य, मानकीकृतविकासस्य च सिद्धान्तानुसारं "उत्तमस्य" पूर्णं क्रीडां दास्यति after another" ई-वाणिज्यस्य भूमिका, तथा च "प्रसिद्धं ई-वाणिज्यनगरम्" निर्मातुं प्रयतन्ते ". झान्यी ई-वाणिज्यम् उच्च-भावनायुक्तेन ग्राम्यपुनरुत्थानस्य मार्गे अग्रे गच्छति।
युन्नान दैनिक-युन न्यूज रिपोर्टर: झांग वेन
संवाददाता : गु झेंगहुई, लु बिन, चेन युपिंग
सम्पादकः ली ज़िंग्वेन्
समीक्षकः झेंग हैयान्
प्रतिवेदन/प्रतिक्रिया