समाचारं

शाओमी, कार्मिक समायोजनम्!

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ सितम्बर् दिनाङ्के शाओमी इत्यनेन कार्मिकसमायोजनस्य घोषणां कृत्वा आन्तरिकं ईमेल जारीकृतम्, यस्मिन् शाओमी समूहस्य अध्यक्षः लु वेइबिङ्ग्, वरिष्ठः उपाध्यक्षः जेङ्ग ज़ुएजोङ्ग इत्यादयः अन्ये बहवः वरिष्ठाः कार्यकारीणः च सम्मिलिताः आसन् ईमेल दर्शयति यत् समूहस्य अध्यक्षः लु वेइबिङ्ग् इत्ययं मोबाईल-फोन-विभागस्य अध्यक्षत्वेन समवर्तीरूपेण सेवां कर्तुं नियुक्तः, समूहस्य सीईओ लेई जुन् इत्यस्मै रिपोर्ट् कृतवान् समूहस्य वरिष्ठ-उपाध्यक्षः जेङ्ग ज़ुएजोङ्गः अन्तर्राष्ट्रीयव्यापारविभागस्य अध्यक्षत्वेन समवर्तीरूपेण सेवां कर्तुं नियुक्तः, तथा च निरन्तरं भविष्यति अन्तर्जालव्यापारविभागस्य प्रभारी भवितुम्, समूहस्य अध्यक्षाय लु वेबिङ्ग् इत्यस्मै प्रतिवेदनं दत्तवान् ।

आँकडानुसारं लु वेइबिंग् इत्यस्य पूर्वपदं शाओमी समूहस्य भागीदारः, समूहस्य अध्यक्षः, अन्तर्राष्ट्रीयव्यापारविभागस्य अध्यक्षः च आसीत्, यः मोबाईलफोनविभागस्य, पारिस्थितिकीशृङ्खलाविभागस्य, प्रमुखस्य उपकरणविभागस्य, चीनस्य भारतस्य च उत्तरदायी आसीत् वरिष्ठ उपाध्यक्षः तथा मोबाईलफोनविभागः विभागस्य अध्यक्षः, मोबाईलफोन-उत्पादानाम् अनुसन्धानविकासस्य उत्पादनस्य च उत्तरदायी। अस्मिन् समायोजने द्वयोः जनानां मुख्यव्यापाराणां आदानप्रदानं कृतम् ।

अस्मिन् वर्षे फेब्रुवरीमासे लेई जुन् इत्यनेन घोषितं यत् तस्य वाहनव्यापारे अधिकं ध्यानं दातुं अनुमतिं दातुं कम्पनी निर्णयं कृतवती यत् समूहस्य अध्यक्षः लु वेबिङ्ग् भविष्ये शाओमी इत्यस्य महाप्रबन्धकरूपेण अपि कार्यं करिष्यति मोबाईलफोनसम्मेलनानां आतिथ्यं अपि लु वेइबिङ्ग् इत्यनेन भविष्यति।

केचन विश्लेषकाः वदन्ति यत् वर्तमानस्य घरेलुमोबाइलफोनविपण्ये अपि परिवर्तनस्य सम्मुखीभवति। idc इत्यनेन अद्यैव प्रकाशितानि आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे द्वितीयत्रिमासे चीनदेशे शीर्षपञ्च स्मार्टफोनब्राण्ड् विवो, हुवावे, ओप्पो, ऑनर्, शाओमी च आसन् तेषु xiaomi इत्यस्य द्वितीयत्रिमासे प्रेषणं वर्षे वर्षे १६.५% वर्धितम् ।

वैश्विकबाजारस्य दृष्ट्या विदेशेषु शाओमी इत्यस्य प्रदर्शनं घरेलुबाजारस्य तुलने तुल्यकालिकरूपेण आशावादी अस्ति । idc-दत्तांशैः ज्ञायते यत् अस्मिन् वर्षे द्वितीयत्रिमासे वैश्विक-स्मार्टफोन-विपण्ये samsung, apple, xiaomi च शीर्षत्रयेषु स्थानं प्राप्तवन्तः तेषु xiaomi-कम्पन्योः विपण्यभागः द्रुततरं वर्धमानः अस्ति, एप्पल्-सङ्गठनेन सह अन्तरं क्रमेण संकुचितं भवति

अगस्तमासस्य २१ दिनाङ्के प्रकाशितस्य xiaomi इत्यस्य त्रैमासिकप्रतिवेदनस्य आँकडानुसारं xiaomi इत्यस्य स्मार्टफोनस्य प्रेषणं द्वितीयत्रिमासे ४२.२ मिलियन यूनिट् यावत् अभवत्, यत् वर्षे वर्षे २८.१% वृद्धिः अभवत् canalys इत्यस्य आँकडानुसारं स्मार्टफोन-शिपमेण्ट् इत्यस्य दृष्ट्या xiaomi q2 16 त्रैमासिकं यावत् वैश्विकबाजारे शीर्षत्रयेषु स्थानं प्राप्तवान्, यत्र 14.6% मार्केट्-भागः अस्ति, तथा च मध्ये वर्षे वर्षे सर्वाधिकं द्रुतगतिना वृद्धिं कृत्वा ब्राण्ड् अस्ति शीर्षपञ्च।

ज्ञातव्यं यत् सेप्टेम्बरमासे हुवावे-एप्पल्-संस्थाः अपि महत्त्वपूर्णानि नवीन-उत्पादानाम् आरम्भं करिष्यन्ति । १० सितम्बर् दिनाङ्के हुवावे इत्यस्य त्रिगुणं मोबाईल-फोनं mate xt आधिकारिकतया प्रदर्शितं भविष्यति, एप्पल् iphone 16 अपि विमोचयिष्यति।कृत्रिमबुद्धिः apple intelligence इति प्रमुखं विक्रयबिन्दुः भविष्यति।

(स्रोतः चीन आर्थिक जालम्)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया