समाचारं

तियानजिन् रोगिणां तत्कालीन आवश्यकतानां चिन्तानां च समाधानार्थं "इण्टरनेट् होम केयर" पायलट् प्रारभते

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : तियानजिन् रोगिणां तत्काल आवश्यकतानां चिन्तानां च समाधानार्थं "इण्टरनेट् + होम केयर" पायलट् प्रारभते
श्रमिक दैनिक-चीन उद्योग संजाल संवाददाता जी वी
शल्यक्रियापश्चात् कैंसररोगिणां वृद्धानां च कैंसररोगिणां सम्मुखीभूतानां अनेकानाम् सामाजिककठिनतानां दृष्ट्या यथा निरन्तरं पुनर्वासचिकित्सा, वयं कैंसरविशेषतासु "इण्टरनेट + नर्सिंगसेवानां" स्वस्थविकासस्य अन्वेषणं मानकीकरणं च करिष्यामः the national and municipal health commissions "इण्टरनेट् + नर्सिंग सेवा" पायलट् कार्यस्य आवश्यकताः कैंसर-अस्पतालस्य "इण्टरनेट् + स्मार्ट मेडिकल" मञ्चे निर्भरं भवन्ति यत् "ऑनलाइन" इत्यनेन सह अस्पतालस्य परिवाराणां च मध्ये एकं अद्वितीयं मानवीयं च "इण्टरनेट् + होम केयर" निर्मातुं शक्नोति appointments and offline services" मॉडल्, सेवाव्याप्तिः नगरस्य षट् जिल्हेषु विकीर्णं भवति ।
कैंसर-अस्पतालं तियानजिन्-नगरस्य प्रथमेषु विशेष-अस्पतालेषु अन्यतमम् अस्ति यत् "इण्टरनेट् + नर्सिंग्-सेवाः" प्रारब्धवान् "internet + home nursing" management system , standards and processes, and has established a experienced and high- level "internet + home care" team, यत् रोगी व्यक्तिगत आवश्यकतानुसारं कैंसर-अस्पतालस्य वैद्यैः सह सम्बद्धं भविष्यति तथा च एकं परिचर्यायाः अनुरूपं भविष्यति रोगी कृते योजना। रोगिणां केवलं स्वस्य मोबाईल-फोने आदेशं दातुं आवश्यकता वर्तते तथा च गृहात् न निर्गत्य व्यावसायिक-नर्स-द्वारा द्वारे-द्वार-सेवायाः आनन्दं लभते गृहपुनर्वासस्य विषये।
८० वर्षीयः एकः पुरुषरोगी प्रोस्टेट-कर्क्कट-रोगेण पीडितः आसीत्, तस्य सेक्रोकोक्सीजियल-क्षेत्रे दबाव-व्रणः जातः, दबाव-व्रणः एस्चार्-इत्यनेन आच्छादितः आसीत्, दाब-व्रणस्य परितः क्षेत्रं च भृशं रक्तं, सूजितं च आसीत्, अतः सः दबावस्य समयं निर्धारयितुं प्रयत्नं कृतवान् व्रणपरिचर्या । क्षयस्य च्छेदनं, निष्कासनं च, शोथं, सूजनं च न्यूनीकर्तुं, दानेदारवृद्धिं च त्वचाक्रौञ्चं च प्रवर्धयितुं यावत्, केवलं अर्धघण्टे एव, नर्सः शीघ्रं कुशलतया च रोगीं विच्छेदनं कृत्वा दबावस्य व्रणस्य परिचर्या, पोषणपूरक, सावधानता इत्यादीनां विषये प्रासंगिकं ज्ञानं व्याख्यातवती , तथा च विशेषतया दबावव्रणपरिचर्याविशेषज्ञैः सुसज्जिताः। मासत्रयपर्यन्तं व्यावसायिकगृहपरिचर्यायाः अनन्तरं रोगी दबावव्रणव्रणः क्रमेण संकुचितः जातः यावत् सः स्वस्थः न अभवत् ।
रोगिणां आवश्यकतानां आधारेण तियानजिन्-कर्क्कट-अस्पताले 22 गृह-आधारित-नर्सिंग-सेवा-वस्तूनि स्थापितानि, येषु 15 मूलभूत-परिचर्या, 7-विशेषज्ञ-परिचर्या च समाविष्टा अस्ति, अधुना यावत्, प्रायः 500 रोगिणः परिवाराः च कैंसर-अस्पताले विशेषज्ञ-नर्स-सेवानां आनन्दं प्राप्तवन्तः .
उन्नतस्तनकर्क्कटरोगिणं दक्षिणे इलिअक् भागे मेटास्टेटिकं अर्बुदं जातम्, रसायनचिकित्सायाः अनन्तरं तस्य रक्तस्य संख्या न्यूनीभूता, यदा सः चिकित्सालयात् निर्गन्तुं प्रवृत्तः आसीत्, तदा व्रणपट्टिका परिवर्तनं रक्तसञ्चयचिकित्सा च गृहे रोगी तस्य परिवारस्य च कृते कठिनसमस्याः अभवन् । यदा अहं हानिम् अनुभवामि स्म तदा विशेषज्ञगृहसेवासेवानां नियुक्तिः कर्तुं अन्तर्जाल-अस्पताल-गृह-सेवा-केन्द्रं प्राप्तवान् । आगन्तुक-नर्सः प्रतिदिनं रोगी-व्रणस्य व्रणस्य पट्टिकां परिवर्तयति, तथा च रक्त-उत्थापन-सुई-इञ्जेक्शन्-करणाय वैद्यस्य निर्देशान् अनुसृत्य रक्त-प्रतिबिम्बस्य समीक्षां कर्तुं शिरा-रक्तस्य संग्रहणं करोति, येन रोगी कृते त्रीणां समस्यानां "एक-विरामं" समाधानं प्राप्नोति एकं भ्रमणम्।
कर्करोगचिकित्सालये नर्सिंगविभागः प्रथमः आसीत् यः एकस्मिन् भ्रमणकाले बहुविधं नर्सिंग्-सेवाः प्रदातुं सुविधाजनकं उपक्रमं प्रारब्धवान् यत् एतत् रोगिणः एकवारं स्वगृहं गत्वा बहुविध-नर्सिंग-समस्यानां समाधानं कर्तुं साहाय्यं कर्तुं शक्नोति रोगिभ्यः । तस्मिन् एव काले "इण्टरनेट् + होम केयर" इत्यत्र नर्सिंग् एमडीटी अपि रोगिणां दर्शनप्रक्रियायां समावेशितम् अस्ति ।
स्रोतः : श्रमिकाः दैनिकग्राहकाः
प्रतिवेदन/प्रतिक्रिया