समाचारं

आधुनिकचीनीजनानाम् उत्पत्तिः : शाडोङ्ग-नगरे प्रमुखा पुरातत्त्वीय-आविष्कारः, अन्यः पाश्चात्य-निष्कर्षः पलटितः

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकचीनीभाषायाः उत्पत्तिविषये सम्प्रति मुख्यतया द्वौ परिकल्पना स्तः- एकः बहुस्थानेषु विकासस्य सिद्धान्तः संकरीकरणं च, अर्थात् चीनीजनाः स्वदेशीयाः विकासः संकरीकरणं च अन्यः आफ्रिकामूलस्य सिद्धान्तः अर्थात् आधुनिकः चीनदेशस्य उत्पत्तिः आफ्रिकादेशात् अभवत् ।

तेषु आफ्रिकामूलस्य सिद्धान्तस्य मूलभूतः आधारः अस्ति, यत् आधुनिकमनुष्याणां आफ्रिकादेशे आगमनसमये विश्वस्य अनेकभागेषु प्राचीनाः मानवाः कुत्र गतवन्तः इति व्याख्यातुं यदि आधुनिक आफ्रिकादेशिनः आदिवासीजनानाम् स्थाने हिंसकरूपेण वा मृदुतया वा स्थास्यन्ति तर्हि अनिवार्यतया लेशाः अवशिष्टाः भविष्यन्ति, येन न्यूनातिन्यूनं सांस्कृतिकदृश्ये परिवर्तनं भविष्यति, परन्तु पुरातत्त्वशास्त्रे प्रतिस्थापनस्य लेशाः न प्राप्ताः फलतः पाश्चात्त्यविद्वांसः प्रस्तावम् अयच्छन् यत् "जलवायुशीतलनेन एकलक्षतः ५०,००० वर्षपूर्वं आदिवासिनः निर्मूलिताः अभवन्" आधुनिकाः आफ्रिकादेशिनः रिक्तं यूरेशियनभूमिं सफलतया स्वीकृतवन्तः

प्रश्नः अस्ति यत् - १,००,००० तः ५०,००० वर्षाणि पूर्वं उत्तरे बहवः पशवः अद्यापि जीविताः आसन्, अतः २० लक्षवर्षेभ्यः अधिकं यावत् बुद्धिमन्तः प्राचीनाः चीनदेशस्य मानवाः जमेन मृताः भूत्वा विलुप्ताः भविष्यन्ति वा? वस्तुतः न्यूचीनदेशे पुरातत्त्वविज्ञानेन पुष्टिः कृता यत् उत्तरप्रदेशे अपि अस्मिन् काले प्राचीनमानवक्रियाकलापानाम् अवशेषाः अद्यापि बहुसंख्याकाः सन्ति अतः आदिवासीनां विलुप्ततायाः सिद्धान्तः विश्वसनीयः नास्ति विगतवर्षद्वये शाण्डोङ्ग-पुरातत्वविज्ञानेन अन्यत् प्रमुखं सफलतां प्राप्तम्, शाण्डोङ्ग-नगरस्य पुरापाषाणयुगस्य विकासक्रमस्य संयोजनस्य अतिरिक्तं पुनः पाश्चात्य-निष्कर्षः पलटितः अस्ति

शाण्डोङ्ग मानव विकास अनुक्रम