समाचारं

"अंशी विद्रोह" कियत् अराजकम् आसीत् ? प्राचीनकाले रक्तरंजितः विद्रोहः कथं निक्षिप्तः आसीत् ?

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताङ्गवंशस्य विषये वदन् बहवः जनानां प्रथमा प्रतिक्रिया भव्यः समृद्धः च ताङ्गवंशः एव अस्ति किन्तु तदानीन्तनः असंख्याकाः साहित्यकाराः कवयः च आसन् ये ताङ्गवंशस्य विविधरीत्या प्रशंसाम् अकरोत् ।

परन्तु वस्तुतः तियानबाओ-कालपर्यन्तं ताङ्ग-वंशस्य आन्तरिकं वातावरणं यथा बहुजनाः कल्पितवन्तः तथा समृद्धं नासीत् ।

भोगलोभः, आन्तरिकः अराजकता

ताङ्ग क्सुआन्जोङ्गस्य सिंहासनस्य मार्गः सुचारुः नासीत् यदा सः राजकुमारः आसीत् तदा तस्य मातुलः राजकुमारी ताइपिङ्ग् इत्यस्याः दरबारस्य मध्ये अतीव शक्तिशालिनी आसीत् सा स्वर्गराज्ञ्याः अनुग्रहं पुनः प्राप्तुं, सम्राट्रूपेण सिंहासने आरोहणं कर्तुम् इच्छति स्म, ताङ्गस्य समृद्धिं च इच्छति स्म वंशः ।

अस्मिन् काले तांग् क्सुआन्जोङ्गः सुप्तः आसीत्, उपरिष्टात् सः स्वमातुलस्य प्रति आदरपूर्णः आसीत्, परन्तु वस्तुतः सः तस्याः सिंहासनारोहणस्य अनन्तरं द्वितीयवर्षे एव शक्तवान् t bear it anymore and planned to kill his aunt at that time मम मातुलः, तस्मिन् एव काले दरबारे, राजकुमार्याः ताइपिङ्गस्य अवशिष्टां शक्तिं स्वच्छं कृत्वा सर्वान् साम्राज्यशक्तिं स्वहस्ते गृहीतवती।

तस्य शासनस्य आरम्भिकेषु दिनेषु ताङ्गवंशस्य सम्राट् ज़ुआन्जोङ्गः शासनार्थं बहु परिश्रमं कृतवान् इति मन्यते स्म, तथा च झेङ्गुआन्तः स्वर्गराज्ञीपर्यन्तं अनुभवं सञ्चितवान् इति तस्य सिंहासने आरोहणस्य अनन्तरं ताङ्गवंशः समृद्धः अभवत्, तथा च जनाः सर्वे ताङ्गवंशे जन्म प्राप्य गौरवम् इति मन्यन्ते स्म ।