समाचारं

बीजिंग-शङ्घाई-नगरयोः प्रोस्टेट-वृद्धिः पुरुषान् कष्टं जनयति, चिकित्सायाः दरः अपि अधिकः एव अस्ति, अस्माभिः तस्य निवारणं कथं कर्तव्यम् ?

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु बीजिंग-शङ्घाई इत्यादिषु बृहत्नगरेषु पुरुषस्य प्रोस्टेट-विस्तारस्य चिकित्सा-दरः उच्चः एव अस्ति, एषा घटना व्यापकसामाजिकचिन्ता उत्पन्ना अस्ति अयं लेखः प्रोस्टेटविस्तारस्य कारणानि, हानिः, निवारणचिकित्साविधिः च अद्वितीयदृष्ट्या गहनविश्लेषणं करिष्यति, पुरुषाणां कृते नूतनं ज्ञानं प्रदास्यति, तेषां स्वस्थजीवनं जीवितुं च साहाय्यं करिष्यति।

1. प्रोस्टेटविस्तारस्य “अपराधः दण्डः च”

1. कारणानां विश्लेषणम्

प्रोस्टेट् मूत्राशयस्य आदिम-डायफ्रामस्य च मध्ये स्थितः पुरुषविशिष्टः गोनाडल-अङ्गः अस्ति । यथा यथा पुरुषाः वृद्धाः भवन्ति तथा तथा पुरुषेषु एण्ड्रोजनस्य स्तरः परिवर्तते, येन प्रोस्टेट ऊतकस्य अतिवृद्धिः भवति, येन प्रोस्टेटस्य विस्तारः भवति । तदतिरिक्तं दुर्जीवनाभ्यासाः, पारिवारिकविरासतः, दीर्घकालीनशोथः इत्यादयः अपि महत्त्वपूर्णाः कारकाः सन्ति ये प्रोस्टेटस्य विस्तारं प्रेरयन्ति ।

2. अनेकाः संकटाः

(१) मूत्रस्य कष्टम् : वर्धितः प्रोस्टेटः मूत्रमार्गं संपीडयति, येन मूत्रस्य प्रतिरोधः वर्धते तथा च नित्यं मूत्रं, तात्कालिकता, वेदनापूर्णं मूत्रं च इत्यादीनि लक्षणानि भवन्ति

(2) यौनविकारः : प्रोस्टेटस्य विस्तारः लिंगस्य स्तम्भनकार्यं प्रभावितं कर्तुं शक्नोति, येन यौनकामना नष्टा, नपुंसकता इत्यादयः भवन्ति ।