समाचारं

अमेरिकादेशः दावान् करोति यत् इरान् रूसदेशाय बैलिस्टिकक्षेपणास्त्रं आपूर्तिं करोति इति इरान् अङ्गीकुर्वति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी-माध्यमेषु ६ सितम्बर्-दिनाङ्के अमेरिकी-यूरोपीय-अधिकारिणः उद्धृत्य, इरान्-देशः रूस-युक्रेन-युद्धक्षेत्रे उपयोगाय रूस-देशाय अल्पदूरपर्यन्तं बैलिस्टिक-क्षेपणास्त्रं प्रदातुं "पाश्चात्य-देशानां चेतावनीनां अवहेलनां कृतवान्" इति ज्ञापितवान् इरान्-देशः एतत् अङ्गीकृतवान् यत् रूस-युक्रेन-सङ्घर्षे इरान्-देशः कस्मैचित् पक्षाय शस्त्राणि न प्रदत्तवान् इति, अन्येभ्यः देशेभ्यः तत् त्यक्तुं आह्वानं च कृतवान्

अमेरिकी "वालस्ट्रीट् जर्नल्" इति पत्रिकायाः ​​६ दिनाङ्के उक्तं यत् अगस्तमासे इराणदेशः उजागरितः यत् सः शतशः "फतह-३६०" अल्पदूरपर्यन्तं बैलिस्टिकक्षेपणानि रूसदेशं प्रेषयितुं योजनां कृतवान्, तदनन्तरं अमेरिकादेशेभ्यः पाश्चात्यदेशेभ्यः च चेतावनीः प्राप्ताः परन्तु अधुना एव अमेरिकी-अधिकारिणा इरान्-देशस्य बैलिस्टिक-क्षेपणास्त्राः रूस-देशाय “अधुना एव प्रदत्ताः” इति पुष्टिः कृता ।

अस्मिन् वर्षे पूर्वं इरान्-देशः सैन्य-अभ्यासस्य समये क्षेपणास्त्रं प्रक्षेपितवान्

अमेरिकीराष्ट्रीयसुरक्षापरिषदः प्रवक्ता शीन् सवेट् इत्यनेन उक्तं यत् अमेरिकादेशः तस्य नाटोसहयोगिनः जी-७-साझेदाराः च देशाः “यदि इराणदेशः रूसदेशं प्रति एतादृशानि शस्त्राणि स्थानान्तरणं कर्तुं कठोरप्रतिक्रियाः च कर्तुं आग्रहं करोति तर्हि तस्य विरुद्धं शीघ्रं कार्यवाही कर्तुं सज्जाः सन्ति” इति

“रूस-युक्रेन-सङ्घर्षस्य आरम्भात् एव वयं रूस-इरान्-योः मध्ये रक्षा-सुरक्षा-साझेदारी-गहनतायाः विषये चेतावनीम् अददुः” इति साविट् अवदत् “इराण-देशेन रूस-देशाय बैलिस्टिक-क्षेपणास्त्रस्य यत्किमपि आपूर्तिः रूस-देशस्य कृते इराणस्य समर्थनस्य प्रमुखं वर्धनं प्रतिनिधियति ” इति ।

संयुक्तराष्ट्रसङ्घस्य इराणस्य स्थायीप्रतिनिधिना विज्ञप्तौ उक्तं यत्, "युक्रेनदेशे द्वन्द्वविषये इराणस्य स्थितिः अपरिवर्तिता अस्ति... इराणस्य मतं यत् संघर्षस्य सर्वेभ्यः पक्षेभ्यः सैन्यसहायताप्रदानं अमानवीयम् अस्ति। एतेन क्षतिः वर्धते, आधारभूतसंरचनानां क्षतिः च भविष्यति .

अतः इरान् न केवलं एतादृशेषु कार्येषु भागं ग्रहीतुं निवृत्तः अस्ति, अपितु अन्येभ्यः देशेभ्यः अपि आह्वानं करोति यत् ते अपि द्वन्द्वस्य सर्वेभ्यः पक्षेभ्यः शस्त्राणां आपूर्तिं त्यजन्तु इति वक्तव्ये उक्तम्।

तदतिरिक्तं एतावता युक्रेन-सर्वकारेण युद्धक्षेत्रे ईरानी-क्षेपणास्त्रस्य भग्नावशेषस्य, मलिनस्य च आविष्कारस्य सार्वजनिकरूपेण सूचना न दत्ता

वाशिङ्गटननगरे रूसीदूतावासः तस्य विषये किमपि वक्तुं अनागतवान्।

(सम्पादकः लियू झेन्झेन्) २.