समाचारं

लज्जाजनक अभिलेख ! राष्ट्रियपदकक्रीडादलेन जापानदेशं सप्तलक्ष्यैः पराजितम्, मुख्यप्रशिक्षकः इवान् अपि दोषात् पलायितुं न शक्नोति ।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ सितम्बर् दिनाङ्के सायं २०२६ विश्वकप-क्वालिफायर-क्रीडायाः एशिया-शीर्ष-१८-समूहस्य प्रथम-परिक्रमे चीन-दलः जापानी-दलेन दूरं ०-७ इति स्कोरेन पराजितः

पराजयस्य परिणामः पूर्णतया अपेक्षितः आसीत्, परन्तु अत्यधिक "एकपक्षीय" प्रक्रिया सहितः एतादृशः चकाचौंधपूर्णः स्कोरः अद्यापि अधिकांशं चीनीयप्रशंसकं तत् अस्वीकार्यं मन्यते स्म चीनदेशस्य पुरुषराष्ट्रीयपदकक्रीडादलस्य आधिकारिकक्रीडायां एषा सर्वाधिकं दुःखदपराजयः। नूतनः प्रशिक्षकः इवान्कोविच् अतीतानां तुलने क्रीडायाः माध्यमेन राष्ट्रियफुटबॉलदले प्रशंसकान् किमपि सुधारं न दृष्टवान्, १८ तमस्य दौरस्य आरम्भः च एतादृशेन विनाशकारीपराजयेन अभवत्, प्रशंसकाः च भविष्यस्य क्रीडायाः महतीं आशां कर्तुं न साहसं कृतवन्तः

अतः, किं कारणम्?किमर्थम् अस्य ०:७ पराजयः अभवत् ?

सामरिक रूढिवादः त्रुटयः च, निःसंदेहं विफलतायाः महत्त्वपूर्णकारणेषु अन्यतमम् अस्ति ।अयं क्रीडा, चीनीयदलस्य प्रशिक्षकः इवान्कोविच् ४४२ गठनस्य व्यवस्थां कृतवान् तथा च रूढिवादीनां रणनीतिं चयनं कृतवान्, यस्य अभिप्रायः आसीत् यत् रक्षां संकुचितं कृत्वा स्वीकारं न्यूनीकर्तुं शक्यते एषा नकारात्मकरणनीतिः जापानीदलस्य क्रीडायाः लयं सहजतया नियन्त्रयितुं, आक्रमणस्य अवसरं निरन्तरं निर्मातुं च शक्नोति स्म