समाचारं

अमेरिकीन्यायाधीशः ट्रम्पस्य “हश मनी” प्रकरणस्य निर्णयं नवम्बर् २६ दिनाङ्कं यावत् स्थगयति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ सितम्बर् दिनाङ्के स्थानीयसमये न्यूयॉर्कराज्यस्य न्यायाधीशः जुआन् मर्कान् पूर्वराष्ट्रपति ट्रम्पस्य “हश मनी” आपराधिकप्रकरणस्य उत्तरदायी आसीत्, सः प्रकरणस्य दण्डस्य तिथिं नवम्बर् २६ दिनाङ्कं यावत् स्थगितवान्

अस्मिन् वर्षे जुलै-मासस्य २ दिनाङ्के अमेरिकी-सङ्घीयन्यायाधीशः "हश-मनी"-प्रकरणस्य दण्ड-तिथिं जुलै-मासस्य ११ दिनाङ्कात् १८ सेप्टेम्बर्-दिनाङ्कपर्यन्तं स्थगयितुं सहमतः । कथितं यत् ट्रम्पस्य वकिलाः पूर्वं १८ सेप्टेम्बर् दिनाङ्कस्य निर्णयः नवम्बरमासस्य निर्वाचनानन्तरं यावत् स्थगितुं प्रार्थितवन्तः। अद्यैव ट्रम्पस्य दलेन उक्तं यत् यदि प्रकरणं अग्रे गच्छति तर्हि तत्क्षणमेव अपीलं दास्यति।