समाचारं

अमेरिकनभाडेकाः कुर्स्क्-नगरे दर्शिताः, पोलैण्ड्-फ्रांस्-देशः च युद्धे सम्मिलितुं प्रस्थिताः, नाटो-सङ्घः च रूस-युक्रेन-युद्धे पूर्णतया हस्तक्षेपं कृतवान्? |.फीनिक्स फोकस

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १६ दिनाङ्के "फ्रंटलाइन् ऑब्जर्वेशन ग्रुप्" इति अमेरिकननिजीभाडेकर्तृसमूहः स्वस्य सामाजिकमाध्यमखाते सैनिकानाम् समूहचित्रं स्थापयित्वा कुर्स्क् इति स्थानं ज्ञातवान्, यत् विभिन्नदेशेभ्यः महत् ध्यानं आकर्षितवान् किञ्चित्कालं यावत् बहिः जगत्"किं अमेरिकादेशः व्यक्तिगतरूपेण युद्धे प्रविशति?"अनुमानाः संशयाः च प्रचुराः सन्ति।

"अग्ररेखानिरीक्षणसमूहस्य" उत्पत्तिः किम् ? किमर्थं त्वं कुर्स्कयुद्धक्षेत्रे आविर्भूतः ?किं अमेरिकादेशस्य अन्येषां च नाटोदेशानां भाडेकाः रूसीभूमौ युद्धे भागं गृहीतवन्तः?

1

अगस्तमासस्य २२ दिनाङ्के रूसीसैन्यमाध्यमेन "रेडोव्का" इत्यस्य प्रतिवेदनानुसारं कुर्स्क्-प्रदेशस्य कोनोपेल्का-ग्रामे युद्धे रूसीसेना प्रायः ६० युक्रेन-सैन्यकर्मचारिणः मारितवतीतेषु "अग्रे अवलोकनसमूहस्य" अमेरिकनभाडेकाः सन्ति ।

केवलं कतिपयदिनानि पूर्वं अगस्तमासस्य १६ दिनाङ्के अमेरिकीनिजीसैन्यकम्पनी "forward observation mission" इति रूसदेशेन नामकृता,सामाजिकमञ्चेषु "friends of kursk" इति पाठेन सह एकः फोटो स्थापितः ।तस्मिन् फोटो मध्ये त्रयः सैन्यकर्मचारिणः नीलवर्णीयं बाहुपट्टिकां धारयन्ति येषां उपयोगः अधिकतया युक्रेनदेशस्य नियमितसैनिकैः क्रियते ।

समसामयिक भाष्यकारः लियू ज़िजुन् : १.

"युक्रेन-सेना-वर्दीं धारयित्वा, यत् नियमित-सेना-वर्दीं न भवति, तस्मात् क्षेत्रे गुप्तचर-सूचनाः संग्रहीतुं, प्रासंगिकं युद्धक्षेत्र-मूल्यांकनं च कर्तुं शक्यते।"

फोटो इत्यस्य केन्द्रे यः व्यक्तिः अस्ति सः "frontline observation group" इत्यस्य संस्थापकः derek bales अस्ति ।सः अमेरिकीसेनायाः १७३ तमे वायुसेनादलस्य सेवां कृतवान्, अफगानिस्तानदेशे युद्धे च भागं गृहीतवान् ।

सः नेवाडानगरे "अग्रे अवलोकनसमूहस्य" आधिकारिकतया पञ्जीकरणं कृतवान् अक्टोबर् १५, २०२० दिनाङ्के ।तस्य संक्षिप्तनाम fog इति यस्य अर्थः "घनकोहरा" इति ।

एकदा डेरेक् बेल्स इत्यनेन युक्रेनदेशे गृहीतं फोटो दर्शितं, सः शस्त्रं धारयन् सैन्यवर्दीं धारयति स्म । समूहचित्रे सदस्येषु एकः अस्तिनवनाजी वादिम लापेवः, यः युक्रेनस्य अतिराष्ट्रवादी अजोव-दलस्य सेवां कृतवान् ।

शाण्डोङ्ग विश्वविद्यालये रूसी-मध्य-एशिया-अध्ययनकेन्द्रस्य निदेशकः मा फेङ्गशुः : १.

"'फोरवर्ड ऑब्जर्वर मिशन' मुख्यतया युक्रेन-सेनायाः कृते अस्ति।"सैन्यप्रशिक्षणं, गुप्तचरसङ्ग्रहं, शस्त्राणि उपकरणानि च, सामरिकमार्गदर्शनं इत्यादीनि प्रदातुम्।

2

"अग्रे अवलोकनसमूहः" अपि युक्रेनदेशस्य सेनायाः कुर्स्क्-नगरे आक्रमणात् पूर्वं बहुवारं युक्रेनदेशं प्रविष्टवान् ।तत्कालीनः रूसी रक्षामन्त्री सर्गेई शोइगुः रूसी रक्षामन्त्रालयस्य विस्तारितायाः सभायां अवदत् यत् २०२१ तमस्य वर्षस्य दिसम्बरमासस्य मध्यभागात् आरम्भे "अग्ररेखानिरीक्षणसमूहस्य" सदस्याः २०० लीटरधातुबैरल्-समूहस्य परिवहनार्थं युक्रेन-सैन्यस्य सहायतां कृतवन्तः with foreign writing on them to don.netsk क्षेत्रे चत्वारः युक्रेनदेशस्य सैनिकाः अवरोहणप्रक्रियायां अन्तः खतरनाकैः रसायनैः दग्धाः वा विषयुक्ताः वा अभवन्

रूसीमाध्यमानां समाचारानुसारं कुर्स्कयुद्धे भागं गृह्णन्त्याः "फ्रंटलाइन ऑब्जर्वर ग्रुप्" इति निजीसैन्यकम्पनीयाः सम्पर्कस्य विस्तृतश्रेणी अस्तिअमेरिकीसैन्यस्य अभिजातवर्गस्य आकर्षणं कृतवती अस्ति, विविधसम्पदां च नियुक्तिं कर्तुं शक्नोति, अतः युक्रेन-सेनायाः अनुकूलम् अस्ति ।

अत्र अधिका वार्ता अस्ति यत् २०२२ तमस्य वर्षस्य मार्चमासात् आरभ्य "अग्ररेखानिरीक्षणसमूहः" युक्रेनदेशस्य सशस्त्रसेनानां कृते सैनिकानाम् प्रशिक्षणार्थं पोलिशपक्षतः बहुवारं युक्रेनदेशं प्रविष्टवान्

"अग्ररेखानिरीक्षणसमूहः" अन्येषु स्थानेषु मिशनं कुर्वन् सामाजिकमाध्यमेषु अपि छायाचित्रं प्रकाशयति स्म । २०२३ तमस्य वर्षस्य नवम्बर्-मासस्य १ दिनाङ्के "अग्ररेखानिरीक्षणसमूहः" सामाजिकमाध्यमेषु इजरायलस्य तेल अवीव इति लेबलं कृत्वा छायाचित्रं स्थापितवान् ।सामग्री अमेरिकी-डेल्टा-सेनायाः उद्घाटितस्य उपकरणपुटस्य छायाचित्रम् अस्ति ।

संयोगवशं तस्मिन् एव दिने न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​प्रकाशितं यत् अमेरिकी-सैन्यस्य विशेष-कार्यक्रमस्य रक्षा-सहायक-सचिवः क्रिस्टोफर-मेयरः इजरायल्-देशं प्रति "विशेष-सैनिकाः" प्रेषितवान् इति दावान् अकरोत्तदतिरिक्तं अमेरिकादेशेन “अन्यविभागेभ्यः” इजरायलदेशं प्रति अल्पसंख्याकाः विशेषज्ञाः प्रेषिताः ।

3

अमेरिकनप्रसारणनिगमेन अगस्तमासस्य २६ दिनाङ्के एकं भिडियो प्रकाशितम्, यस्मिन् अमेरिकी-दिग्गजः युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणे भागं ग्रहीतुं स्वस्य अनुभवस्य वर्णनं कृतवान्

अमेरिकनभाडासैनिकाः : १.

"युक्रेन-सेनायाः युद्धे साहाय्यार्थं वयं कुर्स्क-नगरं गतवन्तः। वस्तुतःअस्मान् कुर्स्क-आक्रमणक्षेत्रे प्रवेशं कर्तुं कथितम् आसीत्, तेषां प्रचलति स्नाइपर-कार्यक्रमेषु सहायतां कर्तुं, परन्तु अधुना स्थितिः अराजकः अस्ति । " " .

भाडेकर्त्ता अपि प्रकटितवान् यत् कुर्स्क्-नगरे युक्रेन-सेनायाः कार्याणि अराजकानि आसन्, तेषां सैनिकाः कृशाः तानिताः आसन्, येन युद्धस्य परिणामस्य संरक्षणं कठिनं जातम्

रूसीवार्तानुसारं कुर्स्क ओब्लास्ट् आक्रमणं कृतवन्तः विदेशीयाः भाडेसैनिकाःजॉर्जिया-देशस्य, फ्रेंच-देशस्य, अमेरिकन-देशस्य च अल्पसंख्याकाः आसन् ये दूरस्थेषु स्थानेषु निगूढाः आसन्, युद्धे न गमिष्यन्ति स्म ।

रूसीसाप्ताहिकस्य "तर्काः तथ्यानि च" इति जालपुटे प्रकाशितस्य प्रतिवेदनानुसारं युक्रेनदेशस्य सैन्यकमाण्डेन दावितं यत्,सः केवलं भाडेकर्तृभ्यः "प्रशिक्षणार्थं" कुर्स्क-प्रान्तं प्रति नेतवान्, सेल्फी-मिशनं सम्पन्नं कृत्वा ते निष्कासनं करिष्यन्ति इति प्रतिज्ञां च कृतवान् ।

तस्मिन् एव काले केचन युक्रेनदेशस्य युद्धबन्दिनः कुर्स्क-प्रान्तस्य विरुद्धं सैन्यकार्यक्रमस्य योजनायां पाश्चात्त्यप्रशिक्षकाणां प्रमुखा भूमिका इति प्रकटितम् । अल्पसूचने ये सैनिकाः आहूताः आसन्, तेषां कृते आक्रमणात् कतिपयानि घण्टानि एव सूचना दत्ता आसीत् ।गन्तव्यस्य कारणस्य वा विचारं विना। कारणं रूसीसैनिकानाम् "निवर्तनम्" आसीत् तथा च तेभ्यः कथितं यत् एतत् "असामान्यगस्त्यमिशनम्" इति ।

१९ अगस्त दिनाङ्के रूसी उपग्रहसमाचारसंस्थायाः सूचना अभवत् यत् रूसस्य विदेशमन्त्री लाव्रोवः अवदत् यत्,"जेलेन्स्की कुर्स्क-प्रान्तस्य आक्रमणस्य निर्णयं न करिष्यति स्म यदि अमेरिका-देशस्य प्रेरणा न स्यात्।"परन्तु परदिने अमेरिकादेशेन युक्रेनसेनायाः कुर्स्क्-प्रान्तस्य आक्रमणे अमेरिकीसैन्यस्य संलग्नता अङ्गीकृता ।

4

रूसस्य रक्षामन्त्रालयेन सितम्बर्-मासस्य प्रथमदिनाङ्के प्रकाशितस्य आँकडानुसारं कुर्स्क-दिशि युद्धकार्यक्रमेषुयुक्रेन-सेनायाः कुलम् ८५०० तः अधिकाः सैनिकाः ८० टङ्काः च हारिताः ।

कुर्स्क-प्रदेशे विदेशीयभाडेकर्तृणां प्रादुर्भावस्य विषये रूसदेशः कठोरप्रतिक्रियाम् अददात् । २० अगस्त दिनाङ्के रूसस्य विदेशमन्त्रालयेन अमेरिकादेशस्य प्रभारी होम्स् इत्यस्मै रूसदेशं प्रति आहूय उक्तं यत्,अवैधरूपेण सीमां लङ्घयन्तः सर्वे विदेशीयाः “विशेषज्ञाः” भाडेकाः च स्वयमेव रूसीसशस्त्रसेनानां कानूनीसैन्यलक्ष्याः भवन्ति ।

समसामयिक भाष्यकारः लियू ज़िजुन् : १.

"भाडेकाः रूसदेशं प्रविष्टाः,यदि त्वं युद्धबन्दी न भवसि तर्हि युद्धबन्दीव्यवहारं न भोक्तुं शक्नोषि ।, यदि ते नागरिकवर्दीधारिणः आसन् तर्हि तेषां गुप्तचररूपेण स्थले एव वधः कर्तुं शक्यते स्म । " " .

खेरसनक्षेत्रस्य राज्यपालः ५ सितम्बर् दिनाङ्के अपि अवदत् यत् युक्रेन-सेनायाः युक्रेन-देशस्य अपेक्षया अधिकाः भाडेकाः सन्ति तदतिरिक्तं रूसी-युक्रेन-युद्धक्षेत्रे सम्मिलिताः अमेरिकन-भाडेकाः सन्ति ।रूसदेशः अवदत् यत् नाटो-सङ्घस्य अनेकानाम् सदस्यराज्यानां भाडेकाः अपि कुर्स्क्-नगरे उपस्थिताः आसन् ।

5

२ सेप्टेम्बर् दिनाङ्के रूसदेशस्य कुर्स्क्-प्रान्तस्य छात्राः विद्यालयस्य प्रथमदिनस्य स्वागतं कृतवन्तः । युक्रेन-सैनिकानाम् रूसीक्षेत्रे आक्रमणं न भवेत् इति कृत्वा स्थानीयविद्यालयेषु वायु-आक्रमण-आश्रयस्थानानि स्थापितानि सन्ति । तस्मिन् एव दिने रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् अपि मुक्तवर्गस्य कार्यक्रमे उपस्थितः सन् युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणस्य विषये कथितवान् ।

रूसस्य राष्ट्रपतिः पुटिन् : १.

"राज्यं अस्माकं सशस्त्रसेना च एतेषु क्षेत्रेषु एतेषां बालकानां च सामान्यजीवनं पुनः स्थापयितुं यथाशक्ति प्रयतन्ते।"

अगस्तमासस्य ६ दिनाङ्के युक्रेन-सेना रूसीसीमायां कुर्स्क्-प्रान्तं प्रति विद्युत्-आक्रमणं प्रारब्धवती, सा सीधा अन्तः गत्वा अद्यपर्यन्तं रूसीसेनायाः सम्मुखीभवति स्म २९ अगस्त दिनाङ्के रूसी अधिकारिणः अवदन् यत्,युक्रेनदेशस्य कृते युद्धं कुर्वन्तः ४००० तः अधिकाः भाडेकाः चिह्निताः सन्ति ।

समसामयिक भाष्यकारः लियू ज़िजुन् : १.

"अस्य युद्धस्य अन्ते सैनिकानाम् आपूर्तिः पूर्वमेव अतीव कठिना आसीत् । उभयपक्षः भाडेकान् प्रयुज्यते स्म ।"मुख्यलक्ष्याणि प्रथमं सैन्यकार्यक्रमाः, द्वितीयं च केषाञ्चन सैन्यसाधनानाम्, गुप्तचरसङ्ग्रहस्य च परिपालनं ।

आधुनिकनिजीसैन्यकम्पनीनां स्थापनायाः सङ्गमेन "भाडेकाः" क्रमेण उद्योगः अभवन् ।अमेरिकननिजीसैन्यकम्पनयः अपि बहवः सेवानिवृत्ताः कर्मचारिणः नियुक्तवन्तः, सैन्यप्रतिरूपस्य आधारेण प्रशिक्षणं च कृतवन्तः ।

अमेरिकादेशस्य बृहत्तमा निजीसैन्यकम्पनी "सैन्यसंसाधनपरामर्शदातारः" इति अष्टभिः सेवानिवृत्तैः वरिष्ठसैन्यपदाधिकारिभिः संयुक्तोद्यमरूपेण स्थापिताकम्पनीयाः मुख्यालयः अमेरिकीसैन्यस्य पञ्चकोणस्य समीपे अस्ति, येन सैन्येन सह प्रत्यक्षसम्पर्कः भवति ।रूसीमाध्यमानां समाचारानुसारं अमेरिकी "forward observation group" इति कम्पनी अपि अनेके अमेरिकीसैन्यसंभ्रान्ताः अवशोषितवती अस्ति, यत्र आर्मी रेन्जर्, नेवी सील् इत्यादयः सन्ति

शाण्डोङ्ग विश्वविद्यालये रूसी-मध्य-एशिया-अध्ययनकेन्द्रस्य निदेशकः मा फेङ्गशुः : १.

"सैन्यस्य कृते असुविधाजनकं कार्यं सम्पादयितुं निजीसैन्यकम्पनयः उपयुज्यन्ते।"निजीसैन्यकम्पनयः अमेरिकीसैन्यं च साकं गच्छन्ति ते अमेरिकीसर्वकारस्य छायाबलाः इति वक्तुं शक्यते ।

6

अमेरिकीभाडेकर्तृणां रूसीक्षेत्रे प्रवेशस्य सम्मुखे रूसस्य उपविदेशमन्त्री रियाब्कोवः सेप्टेम्बर्-मासस्य द्वितीये दिने एतत् अस्वीकार्यम् इति स्पष्टतया अवदत्

शाण्डोङ्ग विश्वविद्यालये रूसी-मध्य-एशिया-अध्ययनकेन्द्रस्य निदेशकः मा फेङ्गशुः : १.

"रूसदेशेन अस्याः घटनायाः प्रकटीकरणं अमेरिका-देशस्य पाश्चात्य-देशानां च कृते कठोर-चेतावनी अस्ति, यत् अवैध-प्रवेशकानां विरुद्धं दमनं युक्तियुक्तं वैधानिकं च इति दर्शयति।

रूस-युक्रेन-युद्धस्य आरम्भात् आरभ्य युक्रेन-देशः मुक्ततया स्वयंसेवकानां नियुक्तिं कुर्वन् अस्ति । युक्रेनदेशस्य विदेशमन्त्रालयेन उक्तं यत्,५२ देशेभ्यः २०,००० तः अधिकाः स्वयंसेवकाः युक्रेनदेशस्य स्वयंसेनासेनायाः सदस्याः अभवन् ।रूसदेशः एतान् जनान् भाडेकान् इति मन्यते ।

रूसीमाध्यमानां समाचारानुसारम् अस्मिन् समये कुर्स्क्-प्रान्तस्य आक्रमणं कृतवन्तः विदेशीयाः भाडेसैनिकाः सर्वाधिकं पोलिशदेशिनः आसन्, येषु प्रायः ३० जनाः आसन् रूसीसङ्घीयसुरक्षासेवाद्वारा प्रकाशितेन भिडियोमध्ये एकः गृहीतः युक्रेनदेशस्य सैनिकः युद्धक्षेत्रस्य विवरणं वर्णितवान् ।

गृहीतः युक्रेनदेशस्य सैनिकः रुस्लान् : १.

"सीमां लङ्घयित्वा अहं जनान् इन्टरकम् इत्यत्र पोलिश-फ्रेञ्च्-भाषां वदन्तः, कश्चन आङ्ग्लभाषायां च वदति इति श्रुतवान्।"

7

रूसस्य रक्षामन्त्रालयस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे मार्चमासपर्यन्तं पोलैण्ड्, अमेरिका, जॉर्जिया च युक्रेनदेशस्य भाडेसैनिकानाम् मुख्याः स्रोताः आसन् । इत्यस्मिन्‌,पोलैण्ड् प्रथमस्थाने अस्ति ।युक्रेनदेशम् आगतानां १३,३८७ भाडेकर्तृणां मध्ये २,९६० पोलैण्ड्देशस्य आसन् ।अमेरिकादेशः अपि तस्य निकटतया अनुसरणं कृतवान्, युक्रेन-सेनायाः साहाय्यार्थं १,११३ भाडेकाः युद्धक्षेत्रं प्रति त्वरितम् आगतवन्तः ।

समसामयिक भाष्यकारः लियू ज़िजुन् : १.

"सोवियतसङ्घः पोलैण्ड्-देशस्य क्षेत्रस्य भागं धारयति। अस्मिन् सन्दर्भे तेषां एषा भावना वर्तते यत् ते रूस-देशेन सह असङ्गताः सन्ति। राष्ट्रद्वयं असङ्गतम् अस्ति। तेषु सम्मिलितं करणम् केवलं शुद्धम् एव।"राष्ट्रवादस्य कृते。”

तृतीयस्थाने स्थितस्य जॉर्जिया-देशे अपि रूस-युक्रेन-युद्धस्य आरम्भात् आरभ्य रूस-विरुद्धे युद्धे १०४२ भाडेकाः भागं गृहीतवन्तः इति तथ्यानि दर्शयन्ति तेषु जॉर्जिया-सेना युक्रेन-देशस्य रक्षामन्त्रालयस्य सामान्यगुप्तचर-ब्यूरो-सहायक-बलम् अस्ति, रूस-युक्रेन-युद्धे च बहुवारं दृश्यते रूसीमाध्यमेषु उक्तं यत् जॉर्जियादेशस्य भाडेकाः अपि कुर्स्क्-प्रान्तस्य आक्रमणे भागं गृहीतवन्तः ।

जॉर्जियाई स्वयंसेवी सेना कोबा कबाज: १.

"एतत्सर्वं कर्तुं मया निश्चयः कृतः यतः अस्माकं समर्थनं युक्रेनदेशस्य कृते महत्त्वपूर्णम् अस्ति।"

अपि,युक्रेन-युद्धक्षेत्रे नाटो-सदस्यराज्येभ्यः भाडेकाः अपि सन्ति ।ब्रिटेनदेशात् ८२२ भाडेसैनिकाः, फ्रान्स्देशात् ३५६ च आसन् ।

8

भाडेकर्तृणां प्रेषणस्य अतिरिक्तं नाटो-संस्था युक्रेन-सेनायाः शस्त्राणि, उपकरणानि च इत्यादिषु विविधपक्षेषु अपि सहायतां कुर्वन् अस्ति । रूसीमाध्यमेन उक्तं यत्,नाटो-देशेभ्यः सैन्यसल्लाहकाराः युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणस्य मार्गदर्शनं कृतवन्तः, युक्रेन-देशाय उपग्रह-टोही-गुप्तचर-सूचना अपि प्रदत्तवन्तःनाटो-युक्रेन-देशयोः अस्य प्रतिक्रिया न दत्ता ।

अगस्तमासस्य ३१ दिनाङ्के युक्रेनदेशेन अमेरिकादेशं प्रति उच्चस्तरीयं प्रतिनिधिमण्डलं प्रेषितम् यत् तेन अमेरिकादेशः अन्यदेशाः च कीवदेशः रूसदेशस्य गहनेषु सैन्यलक्ष्येषु आक्रमणं कर्तुं पश्चिमेन प्रदत्तानां दीर्घदूरपर्यन्तं शस्त्राणां उपयोगं कर्तुं अनुमतिं दातुं शक्नोति परन्तु पञ्चदशपक्षस्य प्रवक्ता प्रतिवदति यत् अमेरिकादेशः सम्प्रति प्रासंगिकप्रतिबन्धान् उत्थापयितुं योजनां न करोति। रूसस्य विदेशमन्त्री लावरोवः स्पष्टतया अवदत् यत्,युक्रेनदेशः अमेरिकादेशः अन्ये च नाटोदेशाः स्वपक्षतः हस्तक्षेपं कर्तुं बृहत्परिमाणं युद्धं प्रारभयितुं प्रयतते।

रूसस्य मते कुर्स्क-युद्धे प्रथमवारं पाश्चात्यदेशेभ्यः भाडेकाः रूसीक्षेत्रे प्रविष्टाः । रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा इत्यनेन उक्तं यत् रूसीक्षेत्रे विदेशीयसैन्यसामग्रीणां भाडेकानां च क्रियाकलापाःपाश्चात्य “सहयोगिनः” कीव-शासनस्य प्रायोजकाः च युक्रेनदेशे कार्येषु प्रत्यक्षतया सम्बद्धाः इति सिद्धयन् ।

समसामयिक भाष्यकारः लियू ज़िजुन् : १.

"अमेरिकनभाडासैनिकाः सहितं नाटो-सदस्यराज्यानि यदि कुर्स्क-प्रदेशे प्रविशन्ति तर्हि रूस-देशस्य कृते आक्रमणस्य तुल्यम् भविष्यति। एतत् रूस-युक्रेन-युद्धं न भवति।"नाटो-रूसयोः युद्धम् अभवत् ।

निर्माता : झोंग जिन्मेई

निर्देशकः युए मेंगिंग, झोउ झेन्घाओ, ली सियुआन