समाचारं

बाइडेनस्य पुत्रः ९ आरोपं स्वीकृतवान्, ब्रिटिशमाध्यमाः : एतेन डेमोक्रेट्-पक्षस्य कृते लज्जाजनकः स्थितिः परिहृता

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् स्पेशल संवाददाता वाङ्ग यी] सीएनएन इत्यस्य अनुसारं अमेरिकीराष्ट्रपतिस्य बाइडेन् इत्यस्य पुत्रः हन्टर बाइडेन् इत्यनेन ५ दिनाङ्के कैलिफोर्निया-देशस्य लॉस एन्जल्स-नगरस्य संघीयन्यायालये आयोजिते कर-अपराध-विचारे सर्वेषां नव-आरोपाणां अपराधं स्वीकृतम् रायटर्-पत्रिकायाः ​​कथनमस्ति यत् अमेरिकीराष्ट्रपतिनिर्वाचनस्य अन्तिम-स्प्रिन्ट्-क्रीडायां हन्टरस्य अपराध-स्वीकारेण बाइडेन्-महोदयस्य डेमोक्रेटिक-पक्षस्य लज्जा परिहृता यदा सः विवादं गच्छति स्म

जूनमासस्य ११ दिनाङ्के स्थानीयसमये हन्टर बाइडेन् (मध्यस्थः) दोषी इति ज्ञात्वा न्यायालयात् बहिः गतः । (दृश्य चीन) २.

अमेरिकीन्यायविभागेन दिसम्बरमासे हन्टर इत्यस्य उपरि आरोपः कृतः यत् सः न्यूनातिन्यूनं १४ लक्षं डॉलरं करं न दत्तवान्, तथा च विलासपूर्णजीवनशैलीं जीवितुं कोटिकोटिरूप्यकाणि व्ययितवान् कैलिफोर्निया-देशस्य मध्यजिल्ह्याः कृते जिलान्यायालये दाखिलस्य अभियोगपत्रस्य अनुसारं हन्टरः करचोरीं सम्बद्धेषु त्रीणि अपराधेषु षट् अपराधेषु च दोषी आसीत्, यत्र करं दाखिलीकरणं, भुक्तिं च न करणं, करचोरी, मिथ्या रिटर्न् दाखिलीकरणं च सन्ति

सीएनएन-संस्थायाः कथनमस्ति यत् हन्टरः पूर्वं एतत् अपराधं स्वीकुर्वितुं न अस्वीकृतवान् । यदा न्यायालयः ५ दिनाङ्के प्रातःकाले निर्णायकमण्डलस्य चयनं कर्तुं आरब्धवान् तदा हन्टरस्य वकिलः सहसा अप्रत्याशितरूपेण च घोषितवान् यत् हन्टरः स्वस्य अपराधबोधं परिवर्तयितुं सज्जः अस्ति इति हन्टरः एकं विशेषं सौदान् अन्विषत् यस्मिन् सः स्वीकुर्यात् यत् अभियोजकानाम् समीपे दोषी इति ज्ञातुं पर्याप्तं प्रमाणं अस्ति किन्तु स्वस्य निर्दोषतां स्थापयितुं शक्नोति । अभियोजकैः अङ्गीकृतः सन् हन्टरः सर्वान् आरोपान् स्वीकृतवान् ।

हन्टरस्य करप्रकरणे दण्डः अस्मिन् वर्षे डिसेम्बरमासे भविष्यति, तस्य १७ वर्षपर्यन्तं कारावासः, १३ लक्षं डॉलरं दण्डः च भवितुम् अर्हति । कर-अपराध-आरोपस्य अतिरिक्तं अस्मिन् वर्षे जून-मासे अग्निबाणस्य अवैध-धारणा-सम्बद्धेषु त्रीणि अपराध-अभियोगेषु अपि हन्टरः दोषी इति ज्ञातवान् ।

५४ वर्षीयः हन्टरः बाइडेन् इत्यस्य एकमात्रः जीवितः पुत्रः अस्ति । बाइडेन् बहुवारं मीडियासमूहेभ्यः अवदत् यत् यदि तस्य पुत्रः दोषी इति ज्ञायते तर्हि सः पदं त्यक्त्वा पूर्वं क्षमा न करिष्यति इति।