समाचारं

एकस्मिन् सप्ताहे विपण्यमूल्यं ४०० अरब डॉलरात् अधिकं वाष्पितम् अभवत्! किं एनवीडिया पूर्वमेव बिटकॉइन इत्यस्मात् द्विगुणं अस्थिरम् अस्ति?

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, सितम्बर 7 (सम्पादक xiaoxiang)वालस्ट्रीट्-नगरस्य दृष्टौ "पृथिव्याः महत्त्वपूर्णः स्टॉकः" इति नाम्ना,nvidiaअस्मिन् सप्ताहे कम्पनीयाः विपण्यमूल्यं प्रायः ४०६ अरब अमेरिकीडॉलर्-रूप्यकेन वाष्पितम् अभवत्, येन अमेरिकी-शेयर-विपण्ये पर्याप्तः दबावः जातः । अमेरिकी अर्थव्यवस्थायाः स्वास्थ्यस्य विषये चिन्ता, कृत्रिमबुद्धिव्यापारः अतिक्रान्तः भवितुम् अर्हति इति च तीव्रगत्या प्रसरति इति संकेताः सन्ति ।

विश्वस्य प्रमुखः कृत्रिमबुद्धिचिप्सनिर्माता विगतसप्ताहद्वये स्वस्य मूल्यस्य पञ्चमांशं प्रायः नष्टवान् ।विगतवर्षद्वये अमेरिकी-समूहेषु प्रायः एकहस्तेन एव नेतृत्वं कृतवान् प्रौद्योगिकी-विशालकायस्य कृते नवीनतमः डुबकी निवेशकानां सम्मुखे अधिकं दबावपूर्णं विषयं अपि प्रकाशयति: nvidia’s volatility is now causing other “ its big seven peers pale in comparison, and बिटकॉइन अपि तुलने शान्तिपूर्णं आश्रयस्थानं इव दृश्यते।

बाजारस्य आँकडानि दर्शयन्ति यत् विगत ३० व्यापारदिनेषु एनवीडिया इत्यस्य शेयरमूल्ये ९०.६९ अमेरिकी डॉलरतः १३१.२६ अमेरिकी डॉलरपर्यन्तं महत्त्वपूर्णतया उतार-चढावः अभवत् तेषु मंगलवासरे विपण्यमूल्ये न्यूनता (२७९ अरब अमेरिकी डॉलरस्य वाष्पीकरणम्) एकस्य स्टॉकस्य अभूतपूर्वस्तरं प्राप्तवान् अमेरिकी-शेयर-बजारे अदृष्ट-स्तराः ।

अस्थिरतायाः एतत् स्तरं विगत ३० दिवसेषु साक्षात्कृतं अस्थिरतासूचकं प्रायः ८० - प्रायः यावत् धकेलितवान् अस्तिमाइक्रोसॉफ्टबिटकॉइनस्य चतुर्गुणं, बिटकॉइनस्य द्विगुणं, ट्रम्पस्य मीडियाकम्पनीभ्यः अपि च मेमे स्टॉक्-श्रृङ्खलायाः अपेक्षया अधिकम् ।

उद्योगेन संकलितदत्तांशैः उक्तं यत्, अस्य क्षयस्य कारणेन वर्षद्वये सप्ताहद्वयस्य दुष्टतमं प्रदर्शनं यावत् अस्य स्टोक् इत्यस्य कृते धकेलितम् अस्ति । गतमासे कम्पनीयाः उष्णं अर्जनस्य पूर्वानुमानं जारीकृत्य स्वस्य ब्लैकवेल् चिप्स् इत्यस्य प्रेषणं विलम्बं कृत्वा निवेशकानां उत्साहः मन्दः अभवत् ततः परं शेयरमूल्यं न्यूनीकृतम्। ततः अमेरिकीन्यायविभागेन न्यासविरोधी अन्वेषणस्य वर्धमानस्य कम्पनीं आहूत इति वार्ता आगता ।ब्रॉडकॉमगुरुवासरस्य निराशाजनकं विक्रयपूर्वसूचना अपि सम्पूर्णस्य चिप् उद्योगस्य दृष्टिकोणं अधिकं विषादपूर्णं करोति।

wayve capital management llc इत्यस्य मुख्यरणनीतिज्ञः rhys williams इत्यनेन उक्तं यत्, "अधुना भवान् यस्मिन् मार्केट्-वातावरणे अस्ति तत् अतीव कठिनम् अस्ति। यथा (nvidia) इत्यस्य तलं कुत्र अस्ति इति विषये कोऽपि वक्तुं न शक्नोति।

अवश्यं, अद्यतनक्षयेन अपि एनवीडिया अस्मिन् वर्षे एतावता निवेशकानां कृते दृढं प्रतिफलं प्रदत्तवती अस्ति। अस्मिन् वर्षे अपि अस्य स्टोक् १००% अधिकं वर्धते, तस्य विपण्यमूल्ये प्रायः १.३ खरब डॉलरं योजयति । वालस्ट्रीट् सामान्यतया अपेक्षां करोति यत् एनवीडिया स्वस्य उत्तमं गतिं निरन्तरं करिष्यति यतः कम्पनयः एआइ-सम्बद्धं आधारभूतसंरचनं निर्मान्ति, एषा प्रक्रिया न्यूनातिन्यूनं कतिपयानि अधिकत्रिमासानि यावत् स्थास्यति इति अपेक्षा अस्ति

एजन्सीद्वारा संकलितानि आँकडानि अपि दर्शयन्ति यत् एनवीडिया-संस्थायाः बृहत्तमाः ग्राहकाः - विशेषतः माइक्रोसॉफ्ट्, मेटा, अमेजन च, मिलित्वा एनवीडिया-संस्थायाः राजस्वस्य ४०% अधिकं भागं धारयन्ति तथा च एते टेक् दिग्गजाः अन्तिमेषु त्रैमासिकेषु स्वव्यययोजनानां पुष्टिं कृतवन्तः।

एनवीडिया इत्यस्य प्रदर्शनेन वास्तवतः एतस्य आशावादी दृष्टिकोणस्य पुष्टिः अभवत् यत् एतत् "कृत्रिमबुद्धिफलकं" द्वितीयवित्तत्रिमासे ३०.०४ अरब अमेरिकीडॉलर्-रूप्यकाणां राजस्वं प्राप्तवान्, यत् प्रतिशेयरं समायोजित-आर्जनं ०.६७ अमेरिकी-डॉलर्-रूप्यकाणां वर्षे वर्षे अभवत् market अपेक्षाः केवलं सर्वाधिकं वृषभ अपेक्षां पूरयितुं असफलाः अभवन्।

वेव कैपिटलस्य विलियम्सः अवदत् यत्, "दीर्घकालीननिवेशकानां कृते इदानीं प्रवेशस्य उत्तमः समयः भवितुम् अर्हति। यदि मम इदानीं नूतनाः निधिः स्यात् तर्हि अहं केचन कृत्रिमबुद्धिसम्बद्धाः स्टॉक्स् क्रेतुं उत्सुकाः भविष्यामि।

विपण्यदृष्टिकोणस्य विषये भवतः किं मतम् ?

सम्प्रति उद्योगे केषाञ्चन जनानां एनवीडिया इत्यस्य अग्रिमप्रवृत्तेः विषये अपि स्वकीयाः मताः सन्ति ।मेलियस् रिसर्च विश्लेषकः बेन् रेइट्जेस् इत्यनेन उक्तं यत् यद्यपि एण्टीट्रस्ट् दबावः एकः कारकः अस्ति यस्य विषये एनवीडिया निवेशकानां ध्यानं वर्तमानकाले अवश्यं दातव्यं तथापि अन्येषां कारकानाम् आगामिषु कतिपयेषु मासेषु कम्पनीयाः शेयरमूल्यानां प्रवृत्तौ अधिकं प्रभावः भवितुम् अर्हति।

रेइट्जेस् सम्प्रति द्वौ बिन्दौ केन्द्रितः अस्ति : एकः एनवीडिया इत्यस्य लाभमार्जिनस्य प्रदर्शनम्, अपरं च यत् कम्पनी वित्तवर्षस्य २०२६ यावत् स्वस्य विकासक्षमतां निर्वाहयितुं शक्नोति वा इति। सः मन्यते यत् एतौ बिन्दौ आगामिषु षड्मासेषु एन्विडिया-समूहस्य स्टॉकमूल्यानां प्रवृत्तिनिर्धारणस्य कुञ्जी भवितुम् अर्हति ।

रेइट्जेस् इत्यस्य मते, निवेशकाः अर्जनप्रतिवेदनात् पूर्वं नूतनस्य ब्लैकवेल् चिप् श्रृङ्खलायाः विलम्बितविमोचनस्य राजस्वस्य उपरि सम्भाव्यप्रभावस्य विषये एतावन्तः चिन्तिताः सन्ति यत् ते "लाभमार्जिनेषु एतस्याः समस्यायाः समाधानस्य प्रभावं विचारयितुं विस्मृतवन्तः इव दृश्यन्ते" इति "अधुना स्टॉकस्य कुञ्जी स्थूलमार्जिनं कथं कदा च तलम् अस्ति" इति सः लिखितवान् ।

रेइट्जेस् इत्यस्य अपेक्षा अस्ति यत् यथा यथा इन्वेण्ट्री-भण्डारः समतलः भवति तथा च ब्लैकवेल्-संस्थायाः अर्जनं/उत्पादनं वर्धयितुं आरभते तथा तथा सकल-मार्जिनं वित्तवर्षस्य २०२६ तमस्य वर्षस्य प्रथमत्रिमासे तलतः बहिः भविष्यति, यत् प्रायः ७२.६% यावत् भविष्यति परन्तु तस्य भवितुं पूर्वं निवेशकानां मार्जिनमार्गे विश्वासः आवश्यकः । "एकदा निवेशकाः अनुभवन्ति यत् ब्लैकवेल् पुनः समग्रमार्जिनं अधिकं धकेलिष्यति तदा २०२५ तमस्य वर्षस्य प्रथमार्धे स्टॉक् अपि तस्य अनुसरणं कर्तुं शक्नोति" इति सः लिखितवान्

तदतिरिक्तं अन्यः विषयः यः एनवीडिया इत्यस्य शेयरमूल्यं अद्यतनकाले प्रभावितं कृतवान् सः अस्ति एआइ इत्यस्य परितः नवीनविमर्शः तस्य निवेशस्य प्रतिफलं च।रेइट्जेस् इत्यनेन सूचितं यत् एतत् गतवर्षे अस्मिन् काले यत् घटितं तत्सदृशम् अस्ति - निवेशकाः प्रश्नं कर्तुं आरब्धवन्तः यत् २०२५ वर्षं एआइ निवेशस्य शिखरं भविष्यति वा इति यतोहि ते एआइ-अनुप्रयोगाः पर्याप्तरूपेण व्यापकाः न पश्यन्ति इति।

परन्तु रेइट्जेस् इत्यस्य मतं यत् निकटभविष्यत्काले निवेशकानां कृते एतस्य सत्यापनार्थं अधिका सूचना भविष्यति।उदाहरणार्थं, सः विविध-वीडियो-जनन-अनुप्रयोगानाम् विषये आशावादी अस्ति, ये "निवेशस्य प्रमुखः चालकः भवितुम् अर्हन्ति तथा च उपभोक्तृ-अन्तर्जाल-अनुप्रयोगेषु अधिक-निवेशं युक्तियुक्तं कर्तुं सम्पूर्णे २०२६ मध्ये अधिक-मूर्त-उदाहरणानि प्रदातुं शक्नुवन्ति openai इत्यस्य अग्रिम-पीढीयाः gpt इत्येतत् उद्यमानाम् मध्ये अपि गूढं जनयितुं शक्नोति ।

ब्लैकवेल् इत्यस्य अनन्तरं एनवीडिया इत्यस्य अग्रिमपीढीयाः चिप्स् अपि निकटभविष्यत्काले रुचिं जनयितुं शक्नुवन्ति । रेइट्जेस् इत्यनेन टिप्पणीकृतं यत्, "यदा वयं आगामिमार्चमासे जीटीसीसम्मेलने रुबिन् इत्यस्य विषये अधिकं शृणोमः तदा एषा वादविवादः यथार्थतया न्यूनीभवति इति अपेक्षा अस्ति।"