समाचारं

फुमियो किशिदा दक्षिणकोरियादेशं गतः, दक्षिणकोरियादेशस्य जनाः च यूं सेओक्-युए इत्यस्य "जापानसमर्थककूटनीति" इत्यस्य आलोचनां कर्तुं सङ्घटनं कृतवन्तः ।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् विशेषसंवाददाता हान वेन्, झाङ्ग फी च] निवर्तमानः जापानीप्रधानमन्त्री फुमियो किशिदा ६ दिनाङ्के दक्षिणकोरियादेशस्य द्विदिनयात्राम् करिष्यति। षष्ठे दिनाङ्के योन्हाप् न्यूज एजेन्सी इत्यस्य प्रतिवेदनानुसारं दक्षिणकोरियादेशस्य राष्ट्रपतिः यूं सेओक्-युए इत्यनेन तस्मिन् दिने सियोलनगरस्य योङ्गसानराष्ट्रपतिभवने आगन्तुकेन फुमियो किशिदा इत्यनेन सह द्विपक्षीयसम्बन्धेषु सामान्यचिन्ताविषयेषु च विचाराणां आदानप्रदानार्थं वार्ता कृता। राष्ट्रपतिभवनस्य बहिः दक्षिणकोरियादेशस्य नागरिकसमूहाः यूं सेओक्-युए-सर्वकारस्य "जापानसमर्थककूटनीतिस्य" निन्दां कर्तुं पत्रकारसम्मेलनं कृतवन्तः ।
दक्षिणकोरियादेशस्य राष्ट्रपतिः yoon seok-yue इत्यस्य data map इत्यस्य स्रोतः : visual china इति
योन्हाप् न्यूज एजेन्सी इत्यनेन ज्ञापितं यत् दक्षिणकोरिया-जापान-शिखरसम्मेलनस्य दिवसस्य आरम्भः अपराह्णे ३:३५ वादने अभवत्, यत्र लघु-बृहत्-परिमाणस्य वार्ता क्रमशः कृता, या प्रायः १०० निमेषाः यावत् अभवत् क्षेत्रीयसुरक्षाधमकीनां निवारणाय दक्षिणकोरिया, अमेरिका, जापानदेशयोः सहकार्यं सुदृढं कर्तुं पक्षद्वयं सहमतिम् अवाप्तवन्तौ, भारत-प्रशांतक्षेत्रं सहितं क्षेत्रीयवैश्विकसहकार्ययोजनासु अपि विचाराणां आदानप्रदानं कृतवन्तौ योन्हाप् न्यूज एजेन्सी इत्यनेन उक्तं यत् आगामिवर्षे दक्षिणकोरिया-जापानयोः मध्ये कूटनीतिकसम्बन्धस्य स्थापनायाः ६० वर्षाणि पूर्णानि भविष्यन्ति यिन ज़ियुए-सर्वकारेण कार्यभारं स्वीकृत्य दक्षिणकोरिया-जापान-सम्बन्धेषु सुधारस्य गतिः निरन्तरं वर्तते।
समाचारानुसारं यिन ज़ियुए-किशिदा फुमिओ-योः मध्ये एषा १२ तमः समागमः, अस्मिन् वर्षे च तृतीयः समागमः । समागमानन्तरं यिन ज़ियुए महोदयः श्रीमती च फुमियो किशिदा महोदयः श्रीमती च एकत्र रात्रिभोजनं कृतवन्तौ। किशिदा फुमिओ अगस्तमासे घोषितवान् यत् सः सेप्टेम्बरमासे दलस्य राष्ट्रपतिनिर्वाचने भागं न गृह्णीयात्, यस्य अर्थः अस्ति यत् निर्वाचनानन्तरं सः जापानस्य प्रधानमन्त्रीरूपेण कार्यं न करिष्यति इति।
परन्तु कोरियादेशस्य मीडिया "sisafocus" इत्यनेन ६ दिनाङ्के उल्लेखः कृतः यत् कोरिया-जापान-शिखर-वार्तायां कोरिया-विपक्षस्य दलस्य नकारात्मकं दृष्टिकोणं वर्तते, चिन्ता च प्रकटिता "फादरलैण्ड् इनोवेशन पार्टी" इत्यस्य प्रतिनिधिः चो कुक् इत्यनेन ५ दिनाङ्के व्यङ्ग्यपूर्वकं उक्तं यत् यूं सेओक्-युए तथा किशिडा फुमियो इत्येतयोः द्वयोः अपि २०% अधिकं न्यूनसमर्थनदरः अस्ति, ते च एकस्मिन् नौकायां सन्ति दक्षिणकोरियादेशस्य बृहत्तमः विपक्षदलः कोरियादेशस्य डेमोक्रेटिकपक्षः अवदत् यत् यदि यूं सेओक्-युए दक्षिणकोरियादेशस्य राष्ट्रपतिः अस्ति तर्हि पूर्वं झुकितस्य दक्षिणकोरिया-जापानसम्बन्धस्य सम्यक्करणस्य अवसरः (एतस्य समागमस्य) अवसरः भवेत्।
दक्षिणकोरिया-जापान-शिखर-समागमस्य दिने योन्हाप्-समाचार-संस्थायाः कथनमस्ति यत् दक्षिणकोरिया-देशस्य नागरिकसमूहाः यूं सेओक्-यु-सर्वकारस्य "जापान-समर्थक-कूटनीतिस्य" निन्दां कर्तुं, डोक्डो-देशे जापानस्य संप्रभुतायाः दावस्य विरोधं कर्तुं च क्रमशः पत्रकारसम्मेलनानि, सभाः च कृतवन्तः ( जापानदेशे ताकेशिमा इति उच्यते)। "द हन्क्योरेह" इत्यनेन ६ दिनाङ्के ज्ञापितं यत् दक्षिणकोरियादेशस्य नागरिकसमाजसमूहाः तस्मिन् दिने यूं सेओक्-युए-सर्वकारस्य आलोचनां कृतवन्तः यत् सः जापानविरुद्धं "निम्न-प्रोफाइल-अपमान-कूटनीतिं" निरन्तरं कुर्वन् अस्ति तथा च दक्षिणकोरिया-जापान-सम्बन्धेषु सुधारं कृतवान् नाममात्रे । एकस्य समूहस्य प्रभारी एकः व्यक्तिः अवदत् यत्, "किशिदा फुमिओ इत्यस्य दक्षिणकोरियादेशस्य भ्रमणकाले यिन ज़ियुए कीदृशं अपमानजनकं सम्झौतां करिष्यति इति जनाः चिन्तिताः सन्ति।"
प्रतिवेदन/प्रतिक्रिया