समाचारं

दुष्टजीवनशैल्याः आदतयः ताइवानदेशे बालकानां मध्ये सर्वाधिकं मोटापेः दरं जनयन्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाङ्गकाङ्गस्य चीनसमाचारसेवायाः अनुसारं ताइवानदेशस्य स्वास्थ्यकल्याणमन्त्रालयस्य हाले प्राप्तानि आँकडानि दर्शयन्ति यत् ताइवानदेशस्य बालकानां मोटापेः दरः एशियादेशे प्रथमस्थाने अस्ति यत् चतुर्णां प्राथमिकविद्यालयस्य छात्रेषु एकः अधिकवजनयुक्तः अस्ति, तथा च मध्यविद्यालयस्य छात्राणां प्रायः ३०% अधिकवजनयुक्तः अस्ति . स्वास्थ्यविशेषज्ञाः चेतयन्ति यत् दुर्बलजीवनाभ्यासः अतिभारस्य, स्थूलतायाः च कारणेषु अन्यतमम् अस्ति ।
व्यापक ताइवान मीडिया रिपोर्ट्, यूनिटस्य आँकडानुसारं, ताइवानस्य प्राथमिकविद्यालयस्य छात्रेषु अधिकवजनस्य मोटापे च प्रसारस्य दरः २०२२ विद्यालयवर्षे २६.४% अस्ति, यत् पूर्ववर्षे २७.१% इत्यस्य तुलने ०.७% न्यूनता अस्ति middle school students reached 30.2%, compared with 31.2% in the previous year , 1% न्यूनम्। यद्यपि संख्याः किञ्चित् न्यूनाः अभवन् तथापि ताइवानदेशस्य बाल्यकाले स्थूलतायाः दरः अद्यापि एशियादेशे प्रथमस्थाने अस्ति ।
ताइवान-अधिकारिणां स्वास्थ्य-एककस्य प्रभारी व्यक्तिः मन्यते यत् दुर्गतिः अतिभारस्य, मोटापेः च कारणेषु अन्यतमम् अस्ति । सामुदायिकस्वास्थ्यसमूहस्य शोधकर्त्री माई याङ्गजुन् इत्यस्याः मतं यत् यद्यपि संख्यायां किञ्चित् न्यूनता अभवत् तथापि अद्यापि सुधारस्य बहु स्थानं वर्तते। बालानाम् स्वस्थमुद्रायाः प्रवर्धनार्थं बहुपक्षीयहस्तक्षेपस्य आवश्यकता भवति, यत्र स्वस्थः आहारः शारीरिकक्रियाकलापः च सन्ति ।
राष्ट्रीयताइवानविश्वविद्यालयस्य चिकित्सालये बालरोगविज्ञानस्य परिचर्याशीलः चिकित्सकः लियू शियी अवदत् यत् ताइवानदेशस्य मातापितरः मोटापेन रोगरूपेण न मन्यन्ते, तेषां मतं च भूलवशं यत् "बालत्वेन स्थूलता न भवति" इति . मातापितरौ अस्याः घटनायाः विषये ध्यानं दत्त्वा "वजनवृद्ध्या एव भवन्तः लम्बाः भवितुम् अर्हन्ति" इति भ्रमः त्यक्तव्यः । (हाङ्गकाङ्ग "takung.com")

प्रभारी सम्पादकः : १.ज़ुओ किउजी

प्रतिवेदन/प्रतिक्रिया