समाचारं

चीन-आफ्रिका-सहकार्यस्य विषये मञ्चः|यांग्याङ्ग-महादृश्यम्: अस्मान् स्वस्य “आफ्रिका-देशस्य धारणा” कथयन्तु!

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

04:08
“आफ्रिकादेशस्य विषये यदा वयं वदामः तदा किं वदामः” इति ।
मिस्रदेशस्य बालिका लान् पिंग जिज्ञासुः अस्ति
२०२४ तमे वर्षे चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य अवसरे
बीजिंग-नगरस्य वीथिषु प्रवेशः
मञ्चसमागमस्थले प्रविशन्तु
चीन-आफ्रिका-मैत्रीयाः उष्णतां अनुभवन्तु
चीन-आफ्रिका-सहकार्यस्य भविष्यस्य कल्पना
बरिस्ता, संगीतकारः वा भोजनालयस्य वा
व्यापारिणः, पत्रकाराः अथवा अन्तर्राष्ट्रीयछात्राः
सा यस्य महाद्वीपात् आगच्छति तस्य वर्णनं कथं करिष्यति स्म ?
तेषां मनसि चीन-आफ्रिका-मैत्रीयाः मुख्यशब्दाः के सन्ति?
संवाददाता : चेन यिंग यांग जेन्
संवाददाता : लैन पिंग
स्रोतः - सिन्हुआ न्यूज एजेन्सी
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वान् सम्बद्धान् निवेशजोखिमान् पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया