समाचारं

cgtn poll丨आफ्रिकादेशे सर्वेक्षणं कृतवन्तः युवानः चीन-आफ्रिका-सहकार्यस्य असाधारण-उपार्जनानां प्रशंसाम् कुर्वन्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सीजीटीएन

आफ्रिकादेशस्य कृते कीदृशः विकासमार्गः अधिकतया उपयुक्तः?चीन केन्द्रीय रेडियो तथा दूरदर्शन स्टेशन cgtnचीनस्य रेन्मिन् विश्वविद्यालयेन सह मिलित्वा न्यू एरा अन्तर्राष्ट्रीयसञ्चारसंशोधनसंस्थायाः माध्यमेन आफ्रिकादेशस्य उत्तरदातृणां मध्ये कृते सर्वेक्षणे ज्ञातं यत्,१८ तः २४ वर्षाणि यावत् आयुषः युवानः आफ्रिकादेशिनः चीनीयशैल्याः आधुनिकविकासस्य अवधारणायाः उपलब्धीनां च पूर्णतया पुष्टिं कुर्वन्ति, नूतनयुगे चीन-आफ्रिका-योः मध्ये विभिन्नक्षेत्रेषु व्यावहारिकसहकार्यस्य परिणामस्य अत्यन्तं प्रशंसाम् कुर्वन्ति, अपेक्षाभिः च परिपूर्णाः सन्ति

अन्वेषणेन तत् ज्ञातम्सर्वेक्षणं कृतवन्तः युवानः सामान्यतया चीनदेशस्य विषये अतीव उच्चं मतं धारयन्ति. चीनस्य समग्रभावनायाः विषये धारणानां श्रृङ्खलायां सर्वेक्षणं कृतेषु ९८.७% यावत् युवानः मन्यन्ते यत् सर्वेक्षणं कृतेषु ९४.४% युवानः मन्यन्ते यत् चीनदेशः सम्मानस्य योग्यः देशः अस्ति सर्वेक्षणं कृतवन्तः युवानः चीनदेशस्य यात्रायाः, अध्ययनस्य वा चीनदेशस्य भ्रमणस्य वा भविष्यस्य अवसरस्य प्रतीक्षां कुर्वन्ति।

सर्वेक्षणं कृतेषु युवानां चीनं प्रति अत्यन्तं उच्चानुकूलता मुख्यतया चीनदेशस्य आधुनिकविकाससंकल्पनानां उपलब्धीनां च उच्चमान्यतायाः कारणेन अस्ति, विशेषतः आर्थिकप्रौद्योगिकीक्षेत्रेषु।. सर्वेक्षणे सर्वेक्षणं कृतेषु ९७.१% युवानः चीनस्य अर्थव्यवस्था सुदृढा इति मन्यन्ते, सर्वेक्षणं कृतेषु ९८.२% युवानः चीनस्य अर्थव्यवस्थायाः तीव्रविकासं निर्वाहयितुं प्रशंसन्ति, सर्वेक्षणं कृतेषु ९५.८% युवानः मन्यन्ते यत् चीनस्य अर्थव्यवस्थायाः विशालः विकासः अभवत् विश्व अर्थव्यवस्थायाः पुनरुत्थाने योगदानम्।

तदतिरिक्तं सर्वेक्षणं कृतेषु ९९% युवानः मन्यन्ते यत् चीनस्य वैज्ञानिकं प्रौद्योगिकी च सामर्थ्यं आश्चर्यजनकम् अस्ति, सर्वेक्षणं कृतेषु ९०.५% युवानः मन्यन्ते यत् चीनस्य नवीनताक्षमतायां द्रुतगतिना प्रगतिः अभवत्, सर्वेक्षणं कृतेषु ९७.८% युवानः मन्यन्ते यत् चीनस्य प्रौद्योगिकीयोगदानम् वैश्विकविज्ञानप्रौद्योगिकीक्षेत्रं प्रति तीव्रगत्या वर्धमानम् अस्ति।

आधुनिकीकरणस्य लक्ष्याणां प्राप्तौ आफ्रिकादेशस्य भागीदारत्वेन कुशलेन व्यावहारिकेन च चीन-आफ्रिका-सहकार्येन चीन-आफ्रिका-सम्बन्धानां स्वस्थ-स्थिर-विकासे अक्षय-प्रेरणा प्रविष्टा, तथा च आफ्रिका-युवकैः अपि अत्यन्तं मान्यता प्राप्ता अस्ति. चीन-आफ्रिका-देशयोः संस्थागत-मञ्चेषु सहकार्यं निरन्तरं गभीरं कृत्वा चीन-आफ्रिका-सहकार्यस्य मञ्चः इत्यादयः अनेके क्षेत्राणि सन्ति यथा अर्थव्यवस्था च, आधारभूतसंरचना, जनानां आजीविका च। नूतनयुगे साझाभविष्ययुक्तः आफ्रिकासमुदायः निरन्तरं गहनः ठोसः च भवति, तथा च उभयतः जनानां लाभाय निरन्तरं भवति। सर्वेक्षणे सर्वेक्षणं कृतेषु ८९.९% युवानः मन्यन्ते यत् चीनदेशेन सह व्यापारसम्बन्धात् आफ्रिकादेशानां बहु लाभः अभवत् इति ९४.९% युवानां मतं यत् आफ्रिकादेशानां कृते स्वस्थं स्थिरं च आर्थिकव्यापारसम्बन्धं निर्वाहयितुम् अतीव महत्त्वपूर्णम् अस्ति चीनेन सह सर्वेक्षणं कृतेषु ८८.८% युवानः मन्यन्ते यत् चीन-देशेन सह स्वस्थं स्थिरं च आर्थिकं व्यापारिकं च सम्बन्धं निर्वाहयितुम् अतीव महत्त्वपूर्णम् अस्ति आफ्रिकादेशं प्रति अवसराः।

नूतनयुगे चीन-आफ्रिका-देशयोः कृते साझाभविष्ययुक्तस्य समुदायस्य संयुक्तरूपेण निर्माणस्य फलदायी परिणामाः "वैश्विकदक्षिण"-देशेषु उच्चस्तरीयव्यावहारिकसहकार्यस्य आदर्शरूपेण आफ्रिकादेशस्य युवानः आत्मविश्वासेन परिपूर्णाः सन्ति तथा च चीन-आफ्रिका-सहकार्यस्य भविष्यस्य अपेक्षाः।सर्वेक्षणे सर्वेक्षणं कृतेषु ९१.८% युवानः चीनेन आरब्धेषु अन्तर्राष्ट्रीयसहकार्यपरियोजनासु योजनासु च आफ्रिकादेशानां सहभागितायाः समर्थनं कुर्वन्ति तदतिरिक्तं सर्वेक्षणं कृतेषु ८८.२% युवानः अपेक्षां कुर्वन्ति यत् चीन-आफ्रिका-देशयोः संयुक्तरूपेण "वैश्विकदक्षिण"-देशयोः विकासहितस्य रक्षणं भविष्यति; विकासः भवति तथा च अधिकसमतापूर्णस्य उचितस्य च अन्तर्राष्ट्रीयसमुदायस्य निर्माणं प्रवर्धयितुं सहायकं भवेत्।

अस्मिन् सर्वेक्षणे आफ्रिकामहाद्वीपस्य १० देशेभ्यः १०,१२५ उत्तरदातृणां सामना अभवत्, येषु १८ तः २४ वर्षाणि यावत् आयुषः ३,७१० युवानः उत्तरदातारः आसन्, येषु ३६.६% जनाः सन्ति तंजानिया।

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।

प्रतिवेदन/प्रतिक्रिया