समाचारं

संघर्षात् परं बृहत्तमः कार्मिकपरिवर्तनः, नूतनविदेशमन्त्री विशेषतया ध्यानं आकर्षितवान्, युक्रेनसंसदेन नव मन्त्रिमण्डलमन्त्रिणः नियुक्ताः

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[रूसदेशे ग्लोबल टाइम्स् संवाददाता जिओ सिन्क्सिन्] यूक्रेनदेशस्य राष्ट्रियसमाचारसंस्थायाः प्रतिवेदनानुसारं यूक्रेनस्य वर्खोव्ना राडा (संसदः) इत्यनेन एकस्मिन् एव दिने नवमन्त्रिमण्डलानां नियुक्तेः अनुमोदनं कृतम् रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य युक्रेन-मन्त्रिमण्डलम् । समाचारानुसारं युक्रेनस्य वर्खोव्ना राडा इत्यस्य नियुक्त्यानुसारं प्रथमविदेशोपमन्त्री आन्द्रेई सिबिगा कुलेबा इत्यस्य स्थाने विदेशमन्त्री अभवत्
समाचारानुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन ५ दिनाङ्के सायं कालस्य विडियोभाषणे उक्तं यत् युक्रेनदेशस्य मन्त्रिमण्डलं “समायोजनं कृतम्” इति । इदानीं महत्त्वपूर्णं यत् युक्रेनदेशस्य सर्वकारीयसंस्थाः, सर्वेषु स्तरेषु, यथासम्भवं "पूर्वापेक्षया अधिकदक्षतया कार्यं कुर्वन्ति" । सः अपि अवदत् यत् एतदर्थं "दर्जनशः अत्यन्तं विशिष्टानि कार्याणि" निर्धारितानि सन्ति, तथा च सः आशास्ति यत् "कार्यालये स्थितः प्रत्येकः अधिकारी मूर्तफलं दातव्यः" इति सम्पूर्णे शरदऋतौ तस्मिन् एव दिने उज्बेकिस्तानस्य प्रधानमन्त्री श्मेयगरः सामाजिकमाध्यमेषु अवदत् यत् नूतनमन्त्रिमण्डलस्य सदस्याः "कठिनकार्यस्य सामनां कुर्वन्ति" तथा च तेषां अनुभवः प्रतिभा च उज्बेकिस्तानस्य राष्ट्रियरणनीतिकलक्ष्याणां प्राप्तौ सहायकं भविष्यति इति विश्वासः।
५ तमे दिनाङ्के वर्खोव्ना राडा इत्यनेन कृषिनीति-खाद्यमन्त्री, सामरिक-उद्योगमन्त्री, संस्कृति-रणनीतिकसञ्चारमन्त्री, भूतपूर्वसैनिककार्याणां मन्त्री, पर्यावरणसंरक्षण-प्राकृतिकसंसाधनमन्त्री, तथा युवाक्रीडामन्त्री।
रूसस्य "tsargrad" समाचारजालेन ६ दिनाङ्के विश्लेषणं कृतम् यत् अमेरिकीराष्ट्रपतिनिर्वाचनेन युक्रेनदेशाय सहायतायाः सम्भावनायाः विषये अनिश्चितता उत्पन्ना, पूर्वीययुक्रेनदेशे अग्रपङ्क्तौ उच्चदबावस्य स्थितिः अन्ये च कारकाः युक्रेनदेशस्य अधिकारिणः "आन्तरिक" इति स्थापयन्ति बाह्यकष्टानि च" इति किञ्चित्पर्यन्तं । ज़ेलेन्स्की विशेषतया पाश्चात्यसमर्थनं प्राप्तुं बृहत्परिमाणेन मन्त्रिमण्डलस्य पुनर्स्थापनद्वारा आन्तरिकविदेशीयकार्येषु नूतनां स्थितिं उद्घाटयितुं प्रयतते।
अमेरिकी "वाशिङ्गटन पोस्ट्" इति जालपुटे ५ दिनाङ्के उक्तं यत् जेलेन्स्की इत्यस्य युक्रेन-मन्त्रिमण्डलस्य अधिकारिणां पुनर्स्थापनं "युद्धस्य महत्त्वपूर्णकाले" कृतः विकल्पः आसीत् पूर्वीययुक्रेनदेशे रूसीसैनिकाः अग्रे गच्छन्ति, सम्पूर्णे युक्रेनदेशे ऊर्जासंरचनायाः भृशं क्षतिः अभवत्, अमेरिकीनिर्वाचनं समीपं गच्छति चेत् युक्रेनस्य सततं युद्धस्य समर्थनं कुर्वन्तः प्रमुखाः साझेदारीः प्रभाविताः भवितुम् अर्हन्ति।
युक्रेनस्य "कीव इन्डिपेण्डन्ट्" इत्यस्य जालपुटे ६ दिनाङ्के उक्तं यत् युक्रेनस्य मन्त्रिमण्डलस्य वर्तमानसमायोजने युक्रेनस्य विदेशमन्त्री इत्यस्य पदस्य परिवर्तनं विशेषतया चिन्ताजनकम् अस्ति। प्रतिवेदने विश्लेषकानाम् उद्धृत्य उक्तं यत् पूर्वविदेशमन्त्री कुलेबा इत्यस्य तुलने सिबिगा इत्यस्य जेलेन्स्की इत्यस्य राजनैतिकदलेन सह निकटतरः सम्बन्धः अस्ति तथा च तस्य समृद्धः कूटनीतिकः अनुभवः अपि अस्ति ब्रिटिश-"डेली-टेलिग्राफ्"-पत्रिकायाः ​​समाचारः अस्ति यत् कुलेबा-महोदयस्य त्यागपत्रस्य एकं मुख्यकारणं एतत् भवितुम् अर्हति यत् सः यूरोपीय-अमेरिका-देशान् रूसी-लक्ष्य-आक्रमणार्थं युक्रेन-देशस्य दीर्घदूर-क्षेपणास्त्र-प्रयोगे प्रतिबन्धं शिथिलं कर्तुं प्रेरयितुं असफलः अभवत्, अधिक-वायु-रक्षा-व्यवस्था-सहायतां प्राप्तुं च . अन्तिमेषु मासेषु तस्य आह्वानं, लॉबिंग् च "बधिरकर्णेषु पतितम्", महत्त्वपूर्णं परिणामं च न प्राप्तम् ।
समाचारानुसारं सिबिगा ४९ वर्षीयः अस्ति, सः करियर-कूटनीतिज्ञः इति नाम्ना युक्रेन-देशस्य विदेशमन्त्रालये बहुविधं पदं कृतवान् अस्ति । सः पोलैण्ड्देशे उज्बेकदेशस्य दूतावासस्य मन्त्रीपरामर्शदातृरूपेण कार्यं कृतवान्, २०१६ तः २०२१ पर्यन्तं तुर्कीदेशे उज्बेकदेशस्य राजदूतरूपेण च कार्यं कृतवान् । २०२१ तमस्य वर्षस्य मे-मासात् आरभ्य सः युक्रेन-राष्ट्रपतिकार्यालयस्य उपनिदेशकरूपेण कार्यं कुर्वन् अस्ति, यः विदेशनीति-रणनीतिकसाझेदारी-विकास-विषयाणां निबन्धनस्य उत्तरदायी अस्ति अस्मिन् वर्षे एप्रिलमासे सः युक्रेनदेशस्य प्रथमविदेशोपमन्त्री नियुक्तः ।
बीबीसी-पत्रिकायाः ​​५ दिनाङ्के विश्लेषकाणां उद्धरणं दत्तं यत् एतत् कार्मिकसमायोजनं युक्रेन-सर्वकारे "नवजनानाम् नूतनानां विचाराणां च परिचयस्य सर्वोत्तमः उपायः" भवितुम् अर्हति इति सिबिगा इत्यस्य युक्रेनदेशस्य विदेशमन्त्रीरूपेण नियुक्तेः एकं महत्त्वपूर्णं कारणं युक्रेनदेशस्य राष्ट्रपतिकार्यालयस्य निदेशकेन यर्माक इत्यनेन सह तस्य निकटसम्बन्धः भवितुम् अर्हति यस्य शक्तिः दिने दिने वर्धमाना अस्ति, तस्य पूर्वं कुलेबा इत्यनेन सह विग्रहः आसीत् इति कथ्यते स्म प्रतिवेदने इदमपि उक्तं यत् सिबिगा इत्यस्याः युक्रेनदेशस्य विदेशमन्त्रीरूपेण नियुक्त्या अस्मिन् स्तरे युक्रेनदेशस्य विदेशनीतौ बृहत् परिवर्तनं न भविष्यति इति अपेक्षा अस्ति। युक्रेनस्य विदेशकार्याणां निर्देशनं ज़ेलेन्स्की इत्यस्य नियन्त्रणे अस्ति, युक्रेनदेशस्य राष्ट्रपतिकार्यालयस्य च नियन्त्रणे अस्ति ।
रूसस्य "सैन्यपर्यवेक्षकजालम्" ६ दिनाङ्के उक्तवान् यत् युक्रेन-मन्त्रिमण्डले बृहत्-परिमाणेन कार्मिक-परिवर्तनं युद्धे वर्धमान-पराजयानां विषये युक्रेन-अधिकारिणां चिन्ताम् प्रतिबिम्बयति विशेषतः कुर्स्क-दिशि युक्रेन-सेनायाः कार्याणि न मिलितानि अपेक्षां कृत्वा तस्य स्थाने युक्रेनस्य पूर्वमोर्चायां स्थितिं दुर्गतिम् अकरोत् ।
रूसस्य रक्षामन्त्रालयेन ६ दिनाङ्के घोषितं यत् युक्रेनदेशस्य सेना गतदिने कुर्स्क्-दिशि ३०० तः अधिकाः जनाः १२ बख्रिष्टवाहनानि च हारितवती। आक्रमणस्य आरम्भात् आरभ्य युक्रेन-सेनायाः अस्मिन् दिशि १०,४०० तः अधिकाः सैनिकाः, ८१ टङ्काः, ४१ पदाति-युद्धवाहनानि, ७४ बख्रिष्ट-कर्मचारिवाहकाः, ५९९ बख्रिष्ट-युद्धवाहनानि, अन्ये च विविधानि शस्त्राणि, उपकरणानि च नष्टानि सन्ति पूर्वं रूसस्य रक्षामन्त्रालयेन डोनेट्स्क्-क्षेत्रे ज़ावेत्नोये-वस्तीयाः नियन्त्रणं गृहीतम् इति उक्तम् ।
६ दिनाङ्के यूटीए न्यूज एजेन्सी इत्यस्य प्रतिवेदनानुसारं तस्मिन् दिने ज़ेलेन्स्की इत्यनेन उक्तं यत् कुर्स्क् ओब्लास्ट् इत्यत्र रूसीसेनायाः ६,००० जनाः मृताः अभवन् । सम्प्रति युक्रेन-सेना राज्ये १३०० वर्गकिलोमीटर्-अधिकं क्षेत्रं नियन्त्रयति, यत्र १०० तः अधिकाः बस्तयः सन्ति । सीएनएन-अनुसारं युक्रेन-सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन उक्तं यत् कुर्स्क-ओब्लास्ट्-नगरे युक्रेन-सेनायाः अभियानं “सफलम्” अभवत्, येन रूसी-सेनायाः आक्रमणस्य खतरा युक्रेन-देशस्य पूर्वीय-अग्रपङ्क्तौ दुर्बलं जातम्, युद्धं च रूसी-सङ्घस्य कृते स्थानान्तरितम् प्रक्षेत्र। सः स्वीकृतवान् यत् युक्रेन-सेना डोनेट्स्क-प्रदेशे पोक्रोव्स्क्-दिशि प्रचण्डं दबावं प्राप्नोति, परन्तु युक्रेन-सेना रूसी-सेनायाः अग्रे गन्तुं निवारितवती इति अवदत् विगतषड्दिनेषु रूसीसेना "पोक्रोव्स्क्-दिशि एकं मीटर् अपि न अग्रे गता", युक्रेन-सेनायाः रणनीतिः च कार्यं कुर्वती अस्ति । सः अवदत् यत् रूसीसेनायाः कार्मिक-शस्त्र-उपकरणयोः दृष्ट्या "लाभाः सन्ति एव", युक्रेन-सेनायाः कृते अधिकसैनिकानाम् नियुक्तिः "सर्वोच्चप्राथमिकता" इति
प्रतिवेदन/प्रतिक्रिया