समाचारं

“ये एकस्मिन् यात्रायां सन्ति ते सच्चिदानन्दमित्राः सन्ति” – अनेकदेशेभ्यः पत्रकाराः चीन-आफ्रिका-सहकार्यस्य उपलब्धीनां प्रशंसाम् अकरोत्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुआंगमिंग दैनिक संवाददाता रुआन् जियान्
२०२४ तमे वर्षे चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलने ३,००० तः अधिकाः चीन-विदेशीय-पत्रकाराः तस्य विषये कवरं कर्तुं, प्रतिवेदनं च आकृष्टवन्तः, येषां जनानां अभिलेखसङ्ख्या अस्ति विभिन्नदेशेभ्यः पत्रकाराः चीन-आफ्रिका-सहकार्यस्य उपलब्धीनां प्रशंसाम् अकरोत्, चीनस्य वैश्विकदक्षिणस्य आधुनिकीकरणस्य दिशि नेतृत्वं कर्तुं च प्रतीक्षां कृतवन्तः।
समाचारकेन्द्रे फिलिपिन्स्-देशस्य "मनिला टाइम्स्"-पत्रिकायाः ​​संवाददात्री अन्ना बायोनिक-मानवरूप-रोबोट्-स्वयंसेविका "xiaoqi" इत्यनेन सह आङ्ग्लभाषायां सजीवं गपशपं कुर्वती आसीत् "xiaoqi" चीनी, आङ्ग्ल, फ्रेंचभाषायां स्थले संवाददातृभ्यः परामर्शसेवाः प्रदातुं शक्नोति, येन बहवः जनाः आगत्य अन्तरक्रियां कर्तुं आकर्षयन्ति । वर्षद्वयाधिकं यावत् बीजिंगनगरे निवसन्ती अन्ना चीनस्य उदयमानप्रौद्योगिकीनां तीव्रविकासस्य प्रशंसापत्रकारानाम् समक्षं कृतवती यत् "चीनदेशः उच्चप्रौद्योगिक्याः, हरितविकासादिक्षेत्रेषु अतीव उत्तमं प्रदर्शनं कृतवान्, आधुनिकीकरणविकासस्य अपि महतीं प्रचारं कृतवान्" इति आफ्रिकादेशस्य तथा सम्पूर्णस्य वैश्विकस्य दक्षिणस्य प्रशंसनीयम्।”
"शिखरसम्मेलने बहु सहमतिः प्राप्ता, एताः सहमतिः विशिष्टपरियोजनासु कार्यान्विताः, स्वास्थ्यं, शिक्षा, कला इत्यादिषु अनेकक्षेत्रेषु आफ्रिकादेशे वास्तविकं साहाय्यं आनयत् लङ्कादेशस्य स्व-माध्यम-ब्लॉगरः सामिसः अवदत् यत् चीन-देशेन प्रस्तावितैः "दश-साझेदारी-क्रियाभिः" सः गहनतया प्रभावितः अस्ति
चीन-आफ्रिका-सहकार्यस्य फलप्रदपरिणामानां विषये वदन् नाइजीरियादेशस्य पत्रकारः ताइवो चीनदेशस्य आधारभूतसंरचनासहायतायाः कृते कृतज्ञतां प्रकटितवान्, आफ्रिकादेशस्य एकं सुभाषितं च उद्धृतवान् यत् "सत्यमित्राः ते एव सन्ति ये एकस्मिन् एव यात्रायां सन्ति चीनदेशेन निर्मितस्य लघुरेलस्य धन्यवादेन नाइजीरियादेशस्य बृहत्तमस्य नगरस्य लागोस्-नगरस्य यातायातस्य स्थितिः बहु सुधरिता अस्ति, यत् कदाचित् “city of congestion” इति नाम्ना प्रसिद्धम् आसीत् "शिखरसम्मेलने एतावन्तः देशाः एकत्र आनयन्ति येन भविष्यस्य विकासयोजनानां चर्चा भवति, यस्य महत् महत्त्वम् अस्ति। अहम् आशासे यत् चीन-आफ्रिका-देशयोः साझीकृतभविष्यस्य उच्चस्तरीयसमुदायस्य निर्माणार्थं अधिकं निकटतया एकीभवितुं शक्यते।
"न केवलं आफ्रिकादेशः, चीनस्य सहायतापरियोजनाभ्यः इन्डोनेशियायाः अपि लाभः अभवत्।" रेलमार्गः, "बेल्ट् एण्ड् रोड्" इति उपक्रमस्य एकः महत्त्वपूर्णः परियोजना, "चीनदेशः स्वस्य विकासस्य अनुभवं विश्वेन सह साझां करोति तथा च स्वस्य विकासस्य परिणामान् विश्वेन सह साझां कर्तुं इच्छति। यथा शिखरसम्मेलनस्य विषयः वदति, चीनदेशः सम्मिलितः अस्ति आधुनिकीकरणस्य प्रवर्धनार्थं अन्यैः देशैः सह हस्तं स्थापयति” इति ।
"केचन आफ्रिकादेशाः अद्यापि दारिद्र्यम्, क्षुधा, स्वस्य विकासाय गतिहीनतां च इत्यादीनां समस्यानां सामनां कुर्वन्ति। चीनदेशेन तेषां साहाय्यार्थं बहवः अनुभविनो विशेषज्ञाः प्रेषिताः इति दृष्ट्वा अहं बहु प्रसन्नः अस्मि उक्तवान्, "वयं केवलं विकसितदेशानां विकासमार्गं अनुसरणं कर्तुं न शक्नुमः, अपितु प्रत्येकस्य देशस्य विकासः कथं भवेत् तस्य राष्ट्रियस्थितीनां वास्तविकस्थितीनां च आधारेण निर्णयः करणीयः। सर्वाधिकं बहुमूल्यं वस्तु अस्ति यत् चीनस्य आफ्रिकादेशे साहाय्येन किमपि राजनैतिकस्थितिः न संलग्नाः सन्ति, तथा च चीनदेशः सर्वदा एव दृढः अस्ति यत् आफ्रिकादेशस्य स्वस्य विकासमार्गस्य अन्वेषणं करोति” इति ।
इराकी-रुदाओ-मीडिया-समूहस्य संवाददाता हमिडी अपि तस्य मतं स्वीकृतवान् । सः अवदत् यत् चीनस्य सफलः अनुभवः विकासशीलदेशान् प्रेरयति, प्रेरयति च यत् ते स्वस्य राष्ट्रियपरिस्थितेः अनुकूलविकासमार्गान् सक्रियरूपेण अन्वेष्टुं शक्नुवन्ति। शाङ्घाई, ग्वाङ्गझौ, हार्बिन् इत्यादिषु चीनदेशस्य अनेकनगरेषु भ्रमणं कृतवान् हमिडी अन्तर्राष्ट्रीयमञ्चे चीनस्य सकारात्मककार्याणां महतीं प्रशंसाम् अकरोत् यत् “यस्मिन् काले वैश्वीकरणविरोधी उछालः वर्तते, तस्मिन् काले सर्वेषां देशानाम् क्षेत्राणां च more communication and mutual इत्यस्य आवश्यकता वर्तते understanding.
"गुआंगमिंग दैनिक" (पृष्ठ 07, सितम्बर 07, 2024)
स्रोतः - गुआंगमिंग डॉट कॉम-"गुआंगमिंग दैनिक"।
प्रतिवेदन/प्रतिक्रिया