समाचारं

हेइहे, अहं त्वां प्रेम करोमि इति वक्तुं न सुकरम्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः शेन् जियोउ (मम हृदयं दूरस्थपर्वतानां चिन्तां करोति)

हेइहे, अहं त्वां प्रेम करोमि इति वक्तुं न सुकरम्: “सुवर्णमुर्गस्य मुकुटम्” प्रति (७)

जियागेडाकीतः हेइहेपर्यन्तं मया नेन्जियाङ्ग रेलस्थानकं प्रति स्थानान्तरणं कर्तव्यम् आसीत् ततः यात्रायां केवलं ३० निमेषाधिकं समयः अभवत् पूर्वमेव टिकटं क्रीत्वा पूर्वमेव बसयाने आरुह्य।

ततः पूर्वं एर्शान्-नगरात् हैलार्-नगरं, ततः आर्कटिक-ग्रामं, जियागेडाकी-नगरं च तृणभूमिं, वनक्षेत्रं च गच्छन्ति स्म, यदा ते नेन्जियाङ्ग-नद्याः प्राप्ताः तदा एव ते यथार्थतया कृषिक्षेत्रे प्रविष्टाः आसन् यदा वयं प्रान्तरेण धावन्त्याः बसयाने आरुह्य अस्य कृष्णभूमिस्य विशालतां समृद्धिं च यथार्थतया ज्ञातुं शक्नुमः ।

एतादृशी कृष्णभूमिः यथा, १८६० तमे वर्षे अत्र हस्ताक्षरितायाः चीन-रूसी-देशस्य "ऐहुन्-सन्धिः" अस्माकं देशस्य हेइलोङ्गजियाङ्ग-नद्याः पारं ६,००,००० वर्गकिलोमीटर्-अधिकं क्षतिं जनयति स्म अहं चीनीयः इति नाम्ना एतत् अपमानजनकं इतिहासं विस्मर्तुं न शक्नोमि, स्पृशितुं च न इच्छामि। अतः अहं हेइहे आगन्तुं न इच्छामि स्म। अतः पुनः किमर्थम् आगच्छति ? यतः मया बहुकालपूर्वं लेखः पठितः यत् यदि भवान् त्रीणां नद्यः (मोहे, हेइहे, सुइफेन्हे) इत्यस्य उल्लेखं न करोति तर्हि भवान् वास्तवतः हेइलोङ्गजियाङ्ग-नगरं न गतवान् । विशेषतः "मुर्गस्य मुकुटस्य" इयं यात्रा कृष्णनद्याः विना न भवितुम् अर्हति । एतादृशैः विरोधाभासैः एव अहं हेइहे-नगरं प्रविष्टवान् ।