समाचारं

[स्विट्जर्लैण्ड्/फ्रांस्] शीर्षस्थः फ्रांसीसी पर्वतारोही क्रिस्टोफ् प्रोफिट् पुनः एकवारं माण्ट् ब्लैङ्क् मार्गात् नियतसाधनं निष्कासितवान्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संकलितः : मिन्टिना

mont blanc bosses रिज मार्ग

छायाचित्रस्य श्रेयः: camptocamp.org

सुप्रसिद्धः अनुभवी च पर्वतारोही क्रिस्टोफ प्रोफिट् पुनः एकवारं माण्ट् ब्लैङ्क् इत्यत्र पारम्परिकमार्गात् नियतपाशान् लोहपिकेट् च निष्कास्य द्वितीयवारं अस्मिन् पर्वते एतादृशं अवैधं कार्यं कृतवान् किन्तु विवादः अवशिष्टः अस्ति, अस्मिन् सन्दर्भे किं तत् सम्यक् कार्यं, अथवा अयोग्यम्?

एषः स्पष्टतया सामान्यः विषयः अस्ति यत् उच्च-उच्चता-पर्वत-शिखराणि तेषां पर्वतारोहिणः अनन्य-क्षेत्रं भवितुमर्हन्ति येषां शारीरिक-सुष्ठुता, क्षमता, भाग्यं च भवति यत् ते उष्ट्र-भूभागेषु जीवितुं शक्नुवन्ति? अथवा पर्वताः वशीकृताः भवेयुः येन न्यूनसमर्थाः पर्वतारोहिणः (सापेक्षतया) अभयेन ग्रहस्य भयानकशिखरस्य प्रयासं कर्तुं शक्नुवन्ति?

लाभः अन्तिमे समये २०२२ तमे वर्षे माण्ट् ब्लैङ्क्-मुखात् सुरक्षा-उपकरणं निष्कासितवान् । तस्मिन् समये सः बोस्स् रिड्ज् मार्गात् धातुस्तम्भान्/लोहपिकेट् अपसारयति स्म । स्थानीयाधिकारिणः तस्य उपरि आरोपं कृतवन्तः यत् सः अवैधरूपेण तस्य उपकरणानि स्थानान्तरयति यत् सः स्वस्य नास्ति, यत् सः अत्यधिकव्यापारीकरणस्य विरुद्धं "नैतिकविरोधः" इति आग्रहं कृतवान् लाभः अपराधं स्वीकुर्वितुं न अस्वीकृतवान्, परन्तु अन्ततः २०२३ तमस्य वर्षस्य जुलैमासे ६०० यूरो दण्डं दातुं आदेशः प्राप्तः ।