समाचारं

अस्मिन् समये रूसी-क्षेपणास्त्रैः कः नाटो-मत्स्यः" प्रेषितः स्यात् ?

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतकेषु वर्षेषु बहवः जनाः चर्चां कुर्वन्ति यत् रूसी-युक्रेन-सैन्ययोः सूचना-स्तरस्य स्पष्टं पीढी-अन्तरं यदा भवति तदा रूसी-सैन्यः कथं अवसरं ग्रहीतुं शक्नोति |.

तथ्यैः उत्तरं दत्तम् - ये स्रोतः सूचनायुद्धं करिष्यन्ति तेषां निराकरणं कुर्वन्तु।

अचिरेण पूर्वं युक्रेनदेशस्य द्वयोः विद्यालययोः, एकः पोल्टावा-राज्यस्य राजधानी पोल्टावा-नगरे, एकः च सुमी-राज्यस्य राजधानी-सुमी-नगरे रूसी-क्षेपणास्त्रैः आक्रमणं कृतम् । द्वयोः विद्यालययोः मिलित्वा ६००-७०० तः अधिकाः क्षतिः अभवत् ।

घटनायाः अनन्तरं युक्रेनदेशेन तत्क्षणमेव रूसीसैन्येन विद्यालयादिषु "नागरिकलक्ष्येषु" बमप्रहारस्य दृढतया निन्दा कृता, एतत् अपराधः मानवताविरुद्धं च कार्यम् इति विश्वासः

रूसीपक्षः हस्तौ प्रसार्य प्रत्यक्षतया प्रतिक्रियां दत्तवान् यत् भवतः विद्यालयद्वयं मूलतः सैन्यलक्ष्यम् आसीत् इति । तानि अपि सैन्यदलानि आसन् अतः अस्मिन् प्रहारपरिक्रमे किमपि दोषः नासीत् ।

केवलं पश्यन्तु द्वौ विद्यालयौ येषु बम-प्रहारः अभवत्, एकं पोल्टाव-नगरस्य सैन्यसञ्चारसंस्थानम् अपरं सुमीराज्यविश्वविद्यालयम् आसीत् ।

प्रथमं पोल्टावानगरस्य सैन्यसञ्चारसंस्थायाः विषये वदामः । सोवियतयुगे प्रसिद्धं पुरातनं सैन्य-अकादमी अस्ति ।

वुडोङ्ग-अग्ररेखायाः तुलने अस्य सैन्य-अकादमीयाः स्थानं - पोल्टावा-नगरं, पोल्टावा-राज्यं, वस्तुतः केवलं पृष्ठीयनगरम् एव अस्ति, तुल्यकालिकरूपेण सुरक्षितं च अस्ति अस्य कारणात् युक्रेन-सेना पोल्टावा-सैन्यसञ्चार-अकादमी-इत्यस्य उपयोगं इलेक्ट्रॉनिक-युद्धस्य, ड्रोन्-सञ्चालकानां च प्रशिक्षण-आधाररूपेण करोति ।

परन्तु यद्यपि पोल्टावा-नगरं युक्रेन-देशस्य पूर्वीय-अग्ररेखातः शतशः किलोमीटर्-दूरे अस्ति तथापि अद्यापि इस्कण्डर्-क्षेपणास्त्र-परिधिमध्ये एव अस्ति ।

कथ्यते यत् यदा आक्रमणं जातम् तदा युक्रेन-सेनायाः १७९ तमे संयुक्तप्रशिक्षणदलम् अत्र विदेशीयप्रशिक्षकाणां प्रशिक्षणं प्राप्नोति स्म रूसदेशः पूर्वमेव गुप्तचरादिमाध्यमेन बहुवारं पुष्टिं कृतवान् यत् सः अस्य सैन्यलक्ष्यस्य समीचीनतया आक्रमणं कृतवान्, सर्वाणि क्षेपणास्त्राणि च तस्य उपरि आघातं कृतवन्तः।

अत्र सुमी राज्यविश्वविद्यालयः अपि अस्ति । अतः रूसीसेना क्षेपणास्त्रस्य उपयोगं कर्तुं न इच्छति स्म, अपितु प्रत्यक्षतया उच्चशक्तियुक्तानां मार्गदर्शितबम्बानां उपयोगं कृतवती ।

सम्प्रति अनुमानं भवति यत् रूसीसैन्यः सु-३४ इत्यनेन वहितस्य ५०० किलोग्रामभारस्य बम्बस्य उपयोगं करोति स्यात् (अधुना एव तस्य व्याप्तिः ८५ किलोमीटर् यावत् उन्नतीकरणं कृतम् अस्ति, येन सु-३-४ इत्यस्य परिधितः परं सुरक्षितरूपेण प्रक्षेपणं कर्तुं शक्यते युक्रेनस्य वायुरक्षाक्षेपणास्त्रम्)।

अपि च रूसीसेना परिसरे एकस्मिन् भवने एव बमप्रहारं कृतवती ।

केषाञ्चन स्रोतांशानां अनुसारं, एतत् भवनं वस्तुतः युक्रेन-सेनायाः गुप्तं "प्रशिक्षणस्थानम्" अस्ति, यत्र इलेक्ट्रॉनिकयुद्धे, ड्रोन्-सञ्चालन-पाठ्यक्रमेषु च विशेषज्ञाः "विदेशीयाः प्रशिक्षकाः" सन्ति

स्पष्टतया, रूसदेशः, यः स्वक्षेत्रे ड्रोन्-आक्रमणैः पीडितः अस्ति, सः स्रोते एव समस्यायाः समाधानं कर्तुं आरभते - एतेषां विदेशीय-"विशेषज्ञ-समूहानां" तेषां युक्रेन-प्रशिक्षुणां च शारीरिकरूपेण उन्मूलनार्थम्।

विशेषतः पोल्टावानगरस्य सैन्यसञ्चारसंस्थायां यदा रूसीक्षेपणानि गर्जन्ति स्म तदा प्रशिक्षकाः छात्राणां नेतृत्वं विधानसभाव्यायामार्थं कुर्वन्ति स्म, अतः क्षतिः अतीव गम्भीरा आसीत्

परन्तु कीव्-देशः अद्यापि आग्रहं करोति यत् रूसीसेना "असैन्यलक्ष्येषु" आक्रमणं कृतवती, तस्य क्षतिः सर्वे युक्रेन-देशस्य नागरिकाः एव आसन् । यतः सैन्य-अकादमी-कैडेट्-जनाः प्रशिक्षणार्थं संयोजिताः भवन्ति चेदपि युद्धक्षेत्रं गन्तुं पूर्वं तेषां सैनिकानाम् स्थितिः नास्ति ।

तत्र रूसदेशः अवदत् यत् सः "प्रस्तुतयुद्धकर्तृणां" "विदेशीयसैन्यप्रशिक्षकाणां" समूहस्य च उपरि आक्रमणं करोति, युद्धस्य नियमानाम् उल्लङ्घनं न करोति इति

किं यदा रूसी-क्षेपणास्त्राः प्रहारं कृतवन्तः तदा ते सैन्य-अकादमी-क्रीडाङ्गणे गच्छन्तं नागरिकानां विशालं समूहं गृहीतवन्तः?

अवश्यं, सामान्यतया बाह्यजगत् यत् अधिकं जिज्ञासुः अस्ति तत् अस्ति यत् एते "विदेशीयसैन्यप्रशिक्षकाः" कुतः आगच्छन्ति?

वस्तुतः पूर्वं बहुवारं एतत् घटितं यत् रूसीसेना इस्काण्डर् इत्यस्य उपयोगेन युक्रेन-सेनायाः अपि च नाटो-भाडेकर्तृणां समागमस्थानस्य अपि नाशं कृतवती, परन्तु एतत् प्रथमवारं भवितुम् अर्हति यत् नाटो-संस्थायाः एतावत् महत् प्रतिक्रिया अभवत्

सामान्यतः, उच्च-प्रोफाइल-प्रचारस्य प्रकारः प्रायः जलं पातितः भवति, परन्तु एतादृशस्य कस्यचित् कृते यः ताडितः अनन्तरं बहु कोलाहलं न करोति, परन्तु प्रबल-उद्धार-प्रयत्नाः अस्ति, तस्य कृते सम्भवतः तत् वस्तुतः "किमपि महत्" अस्ति

पोल्टावा-नगरस्य सैन्यसञ्चारमहाविद्यालये आक्रमणानन्तरं अमेरिका, जर्मनी, पोलैण्ड्, रोमानियादेशाः तत्क्षणमेव षट् नाटो-परिवहनविमानानि, यात्रिकविमानानि च प्रेषितवन्तः येन क्षतिग्रस्तान् उद्धारार्थं पोलैण्ड्-देशस्य बर्लिन-नगरस्य च चिकित्सालये नेतुम् अभवत् चिकित्सालयाः कृते विशेषपुलिस-अनुरक्षणस्य व्यवस्था अपि कृता आसीत् ।

सैन्य-अकादमी-उपरि आक्रमणस्य प्रायः २४ घण्टानां अनन्तरं पोलैण्ड्-देशस्य प्रशिक्षणशिबिरे अमेरिकी-सेनायाः लेफ्टिनेंट् जोशुआ-कमारा-इत्यस्य मृत्योः कारणं अचानकं घोषितम्

लेफ्टिनेंट कर्णेल कमला इत्यस्य मृत्युः रूसी आक्रमणसमयेन सह सङ्गच्छते इति स्पष्टम् ।

आक्रमणस्य परदिने स्वीडिशदेशस्य विदेशमन्त्री टोबियास् बिल्स्ट्रॉम् इत्यनेन सहसा राजीनामा घोषितः, स्वेच्छया संसदस्य आसनं त्यक्त्वा ततः परं राजनीतितः निवृत्तः भविष्यति इति दावान् अकरोत्

एतत् अतीव विचित्रम् अस्ति।

बियर्स्ट्रॉम् प्रायः वर्षद्वयं यावत् विदेशसचिवरूपेण कार्यं कुर्वन् अस्ति ।

अस्मिन् विषये सामान्यतया बाह्यजगत् मन्यते यत् बिल्स्ट्रॉम् इत्यस्य आकस्मिकं त्यागपत्रं मुख्यतया पूर्वदिने आक्रमणे "स्वीडिश-प्रशिक्षकाणां" अत्यधिक-हानिभिः सह सम्बद्धम् अस्ति

अनुमानतः, तत् एव अभवत् ।

रूस-युक्रेन-युद्धस्य आरम्भानन्तरं मूलतः सोवियत-सैन्य-व्यवस्थायाः उत्तराधिकारं प्राप्तवती युक्रेन-सेना नाटो-इलेक्ट्रॉनिक-युद्ध-प्रणालीनां, संचार-प्रणालीनां च व्यापकरूपेण उपयोगं कर्तुं आरब्धा, अतः नाटो-प्रशिक्षक-प्रशिक्षणस्य तत्कालीन-आवश्यकता आसीत्

अस्मिन् वर्षे मार्चमासे स्वीडेन्-देशः तटस्थदेशत्वेन स्वस्य स्थितिं त्यक्त्वा नाटो-सङ्घस्य सदस्यतां प्राप्त्वा तत्क्षणमेव युक्रेन-देशस्य साहाय्यस्य कार्यसूचीं प्रमुखं विषयं कृतवान् जूनमासे तया घोषितं यत् युक्रेनदेशं साब् "ग्लोबल आई" इति पूर्वचेतावनीविमानद्वयं प्रदास्यति (यद्यपि स्वीडेन्देशे प्रबलं उपस्थितिः नास्ति तथापि वस्तुतः एषा प्रमुखा सैन्यशक्तिः अस्ति)

पूर्वसूचनाविमानानि सामान्यतया अतीव विशालानि भवन्ति, तदतिरिक्तं ते वायुकमाण्डमञ्चरूपेण अपि कार्यं कुर्वन्ति । अतः वास्तविकयुद्धे गमनात् पूर्वं प्रासंगिककर्मचारिणां प्रशिक्षणकार्यं अतीव भारं भवति ।

स्पष्टतया, केवलं एकेन वा द्वयोः प्रशिक्षकयोः कृते एतत् कर्तुं न शक्यते, एतस्य कृते सम्पूर्णं तकनीकीसमर्थनदलस्य आवश्यकता वर्तते, ते सर्वे उच्चस्तरीयाः विशेषज्ञाः सन्ति, तेषां पूर्णतया उपयोगः कर्तुं शक्यते इति पूर्वं कतिपयान् मासान् प्रशिक्षणं, मनुष्य-यन्त्र-रनिंग-इन् च भवति .युद्धप्रभावशीलता।

किन्तु यदि एतानि शस्त्राणि, येषां मूल्यं कोटि-कोटि-डॉलर्-रूप्यकाणि भवितुम् अर्हति, तेषां उपयोगः युक्रेन-सेनायाः सम्यक् प्रशिक्षणं विना क्रियते तर्हि परिणामः अवश्यमेव व्यर्थः भविष्यति |.

पूर्वसूचनाविमानस्य अन्तः एवम् एव दृश्यते

इत्युक्त्वा कश्चित् पृच्छेत् प्रशिक्षणत्वात् किं न सर्वत्र समानम् । विदेशेषु युक्रेन-सैनिकानाम् प्रशिक्षणं किमर्थं न भवति ? एवं प्रकारेण युक्रेनदेशात् दूरं स्थातुं किं न सुरक्षितम् ?

वस्तुतः एषा नाटो-संस्थायाः "सावधानी योजना" भवितुम् अर्हति ।

किं भवन्तः मन्यन्ते यत् नाटो-संस्था केवलं प्रशिक्षणार्थं युक्रेनदेशं प्रति पूर्वसूचनाविमानानाम् एकं विशेषज्ञदलं किमर्थं प्रेषयति?

किं प्रशिक्षणस्य समाप्तेः पूर्वं तदनन्तरं वा वस्तुतः एते "विदेशीयविशेषज्ञाः" एव पूर्वसूचनाविमानस्य कर्तव्यं कुर्वन्ति इति संभावना अस्ति?

इदमपि वक्तुं शक्यते यत् नाटो-उपग्रहाणां, नाटो-उपग्रहाणां च अतिरिक्तं युक्रेनस्य सूचनालाभः एतेभ्यः "विदेशीयविशेषज्ञाभ्यः" अविभाज्यः अस्ति ये सर्वं गन्तुं इच्छन्ति

ठीकम्, पुनः स्वीडेन्देशं गच्छामः ।

अनेकाः विश्लेषकाः मन्यन्ते यत् कुलम् ३७ स्वीडिश-इलेक्ट्रॉनिक-युद्धविशेषज्ञाः "मार्गदर्शन-प्रशिक्षणार्थं" यूक्रेन-देशं प्रति आनिताः, साब-"ग्लोबल-आइ"-पूर्व-चेतावनी-विमानद्वयेन (स्वीडेन्-देशे वायुवाहित-पूर्व-चेतावनी-प्रणाल्याः तकनीकी-विशेषज्ञानाम् संख्या २०० तः अधिका न भवितुम् अर्हति) .ते सर्वे पोल्टावानगरस्य सैन्यसञ्चारसंस्थायां केन्द्रीकृताः आसन् ।

फलतः रूसीक्षेपणास्त्रानाम् आगमनमात्रेण सम्पूर्णं पूर्वसूचनाविमानविशेषज्ञदलं अभिभूतं कृत्वा निर्मूलितम् ।

स्वीडिश-देशस्य विदेशमन्त्री टोबियास् बिल्स्ट्रॉम् स्वीडेन-नाटो-कार्याणां प्रभारी वास्तविकः व्यक्तिः अस्ति तस्य कार्ये स्वीडेन्-देशस्य नाटो-सङ्घटनस्य प्रचारः, तथैव तत्सम्बद्धाः समन्वय-विषयाः इत्यादयः अपि सन्ति

अतः यदि किमपि भ्रष्टं भवति तर्हि तस्य प्राथमिकं दायित्वं वहितुं प्रथमं दोषं गृह्णीयात् ।

तदतिरिक्तं यावत् स्वीडेन्-देशस्य विषये पोल्टावा-नगरं शुभं स्थानं नास्ति ।

अन्तिमवारं पोल्टावानगरे रूसीभिः स्वीडिशदेशीयः २०० वर्षाणाम् अधिककालपूर्वं मारितः आसीत् ।

१७०९ तमे वर्षे उत्तरयुद्धकाले रूसीसेना पोल्टावा-युद्धे स्वीडिश-सेनायाः पराजयं कृत्वा मूलतः स्वीडेन्-देशस्य यूरोपीय-शक्तेः स्थितिः समाप्तवती

अधुना पोल्टावा-नगरं स्वीडिश-देशस्य कृते वास्तवमेव दुःखदं स्थानं जातम् ।

एतावत् उक्त्वा अन्ते सारांशं करोमि।

अस्य रूसी-आक्रमणस्य एतावत् रहस्यपूर्णं तनावपूर्णं च कारणं मुख्यतया अस्ति यत् क्षेपणास्त्रेण छात्राणां (युक्रेन-देशस्य), अपितु युक्रेन-देशे ट्यूशन-कक्षां धारयन्तः शिक्षकाः (नाटो-विशेषज्ञसमूहाः अपि च सक्रिय-सैन्यकर्मचारिणः अपि) भृशं क्षतिः अभवत्

ततोऽपि विचित्रं यत् रूसीसैन्येन कार्यं कर्तुं पूर्वं प्रथमं टोही-विमानं प्रेषितम् इति कथ्यते । तस्मिन् समये ड्रोनस्य लेशाः अपि आविष्कृताः । परन्तु द्वयोः अपि प्रशिक्षणकेन्द्रयोः रक्षात्मकं उपायं न कृतम् ।

एतौ प्रशिक्षणकेन्द्रौ सटीकरूपेण युक्रेनदेशस्य सैन्यड्रोन्-सञ्चालनस्य, संचारस्य, इलेक्ट्रॉनिकयुद्धस्य च कर्मचारिणां प्रशिक्षणार्थं प्रयुक्तौ व्यावसायिक-आधारौ स्तः

अहं न जानामि यत् नाटो-सङ्घस्य पूर्वसूचनाविशेषज्ञाः किं “अनुमानितवन्तः”?

मूल लेख, प्राधिकरणं विना कस्मिन् अपि रूपेण पुनरुत्पादनं वा अनुकूलनं वा न भवति!